Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 129
________________ [ 114 ] तेनावोचि-मया पृतमेव न दत्तं मूल्यमहणस्य का कथेत्युक्त्वा-वृत्तपात्राणि पश्यति तदा सर्वाण्येव तानि घृतपूर्णान्यपश्यत् / सूरेरेवायं चमत्कार इति निश्चिन्वानोऽसौ सूरिसमीपमेत्योपदेशं श्रुत्वा दीक्षामाहीत् / एकस्मिन् समये गाघाट-रहेट-कविलाण-मैसर-संमरि-नगरे युगपदेव प्रतिष्ठामूहूत दत्वा सममेव स्वहस्तेन प्रतिष्ठाकार्य स्वविद्यावलेन विविधरूपधरः संपादयामास / एवमाधाटनगरष्टिना निष्कासितेन संघेन सह अणहिलपुरं (पाटणेति प्रसिद्धमधुना) जगाम / गज्ञा मूलगजेन सत्कृतः / तदनु स्वप्रासादे द्वारमावृत्य स्थापितोऽपि लधुशरीरेण रन्ध्रानिर्गत्य राज्ञे धर्मलाभाशीर्वादमदात् / राजा च चमत्कारजनकमस्य वृत्तं दृष्ट्वा विस्मितो बभूव / एवमस्यालौकिकं चरितं सर्वजनमनोमोदकं जिनशासनप्रभावकमासीत् / एतद्विषये 1557 वैक्रमेऽब्दे नाडोलाईग्नामेऽयं शिलालेखः / // 90 // श्रीयशोभद्रसूरिगुरुपादुकाभ्यां नमः // संवत् 1557 वर्षे वैशाखमासे शुक्लपक्षे षष्ठ्या तिथौ शुक्लवाससि पुनर्वसु ऋक्षप्राप्त चन्द्रयोगे श्रीसंडेरगच्छे / कलिकालगौतमावतार / समस्त भाविकजनमनोऽम्बुजविबोधनकदिनकर / सकललब्धिनिधानयुगप्रधान / जितानेकवादीश्वरवृन्द / प्रणतानेकनरनायकमुकुटकोटिस्पृष्टपादारविन्द / श्रीसूर्य इव महाप्रसाद / चतुःषष्टिसुरेन्द्रसंगीयमानसाधुवाद / श्रीषडेरकीयगणरक्षकावतंस / सुभद्राकुक्षिसरोवरराजहंसयशोवीर साधुकुलाम्बरनमोमणिसकळचारित्रचक्रवर्तिचक्रचूडामणि भ० प्रभुश्रीयशोभद्रसूरयः / तत्प? श्रीचाहुमानवंशश्रृंगार / लब्धसमस्तनिश्वविद्याजलधिपार श्रीबदरीदेवीगुरुपदप्रसादस्वविमलकुलप्रबोधन कप्राप्तपरमयशोवाद भ. श्रीशालि सूरिः त० श्रीसुमतिसूरिः / त० श्रीशांतिसूरिः / त० श्रीईश्वरसूरिः / एवं यथाक्रममनेकगुणमणिगणरोहणगिरीणां महासूरीणां वंशे पुनः श्रीशालिसरिः। त० श्रीसमतिसूरिः तत्पट्टालंकारहार भ० श्रीशांतिसूरिवराणां सपरिकराणां विजयराज्ये / अहि श्रीमेदपाटदेशे। श्रीसूर्यवंशीयमहाराजाधिराजश्रीशिलादित्यवंशे श्रीगुहिदत्तराउल श्रीवपाक श्रीषुम्माणादिमहाराजान्वये। राणाहमीरश्रीषेत सीह श्रीलषमसीहे / पुत्र श्रीमोकलमृगांकवंशोद्योतकारप्रतापमार्तण्डावतार। आसमुद्रमहिमण्डलाखण्डल / अतुलमहाबलराणाश्रीकुभकर्णपुत्र राणाश्रीरायमलविजयमानप्राज्यराज्ये ततपुत्र महाकुमारश्रीपृथ्वीराजानुशासनात् / श्रीउपकेशवंशे रायभएडारीगोत्रे गठल श्रीलाखणपुत्र श्री मं० दूदवंशे मं० मयूरसुत #0 साहूलहः / तत्पुत्राभ्यां मं• सीहासनदाभ्यां सद्वान्धव मं० कर्मसीधारालाखादि सकुटुम्बयुताम्यां श्रीनन्दकुलवत्या पुर्या सं०९६४ श्रीयशोभद्रसूरिमंत्रशक्तिसमानीतायां मं० सायरकारितायां देवकुलिकाधुद्धारित: सायरनाम श्रीजिनवसत्यां श्रीआदीश्वरस्य स्थापना कारिता कृताश्रीशान्तिसूरिपट्टे देवसुन्दर इत्यपरशिष्यनामभिः श्रा० श्रीईश्वरसूरिभिः इति लघुप्रशस्तिरिय लि. श्राचार्य श्रीईश्वरसूरिणा उत्कीर्णा सूत्रधारसोमाकेन // शुभम् // अयं श्रीनाडोलाईग्रामस्य मन्दिरे विद्यत एवेदानीम् // एवमस्य सूरीश्वरस्य बहवः शिष्याः स्वविद्यापलेन महाशासनाभ्युदयकर्मणि सहयोगं ददुः। अथाचार्यः श्रीदेवगुप्तसूरीश्वरो विहरन्नागपुरमयात् / सभाजितश्च श्रीसंघेन चार्तुमासावधिकमुवास व्याख्यानदानेन समापिते चतुर्मासे 19 भावुका दीक्षा जगृहुः / बप्पनागगोत्रीयेण नाहराशाखीयेन दुर्गाशाहेन निर्मापितस्य भव्यस्य जिनालयस्य प्रतिष्ठाकार्य समपादयत् / ततो मुग्धपुरमेदिनीपुरखटकुम्पनगरादिषु विहरन् सूरिरुपकेशपुरमागच्छत् / सुचन्तिगोत्रीयो लालाशाहो लक्षत्रयपरिमिताभिमुद्राभिरस्य नगरप्रवेशं कारयामास / सर्वाश्च धर्मव्याख्यानेन संतोष्य तत्रैवावात्सीत् / देवीसच्चायिकावचनमनुनान्योपान्यायपद

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150