Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala
View full book text
________________ [ 102.] यत्र रागद्वेषस्नेहमोहेच्छादयो विकारा न संभवन्ति स एव भगवान् देवशब्दवाच्यः / ये च भका एवंविधं भगवन्तं भजनेन, भक्त्योपासनया च सेवन्ते त एवात्मकल्याणं सौकर्येण प्राप्नुवन्ति / एवमागमनिरूपितं भगवत्स्वरूप परमार्थतो ज्ञात्वा सपरिवारोऽसौ जिनधर्मोपासको बभूव / पवित्रधर्मरागरंजितस्वान्तश्च स भीशत्रुब्जयतीर्थे भगवतः श्रीऋषभदेवस्य भव्यं मन्दिरं निरमापयत् / शत्रुजयतीर्थमुद्दिश्य च संघ निष्कासयामास / येन स्वजातीया अन्ये च प्रभूतं पुण्यं तीर्थयात्राजनितपर्जयामासुः / एवमसौ जीवनावधि धर्मकार्याण्यन्वतिष्ठत् / एतदीया सन्तानपरम्पराऽस्मादेव सालेचा जातिरिति सर्वत्र प्रसिद्धिमाप। वाघमारजातिः-तुंगीनगयो राजा सुहडनामाऽसीत् / अली ब्राह्मणधर्मोपासकः कदाचिहधाराधममुहिश्य यज्ञं कतु मियेष / शुभमुहूर्ते यज्ञारंभो जातः / विविध मूकाः पशव एकत्रिताः। अस्मिन्नेवकाले सद्भाग्यवशात् श्रीसिद्धसूरिस्तत्राययौ / पशुहनन हर्मकं यज्ञं दृष्ट्वा सत्वरमसौ राजसभां गत्वा राजानमुपदिदेश-राजन् ! दैवी सृष्टिरियं, देवाश्च कारुणिकाः रक्षकाः सर्वेषां प्राणिनां कथं ते हिंसारुचयो भवेयुः / अपरं च यथात्मनः शरीरे पीडाऽसह्या भवति तथैवान्येषां कथं न स्यात् / यदत्र शुभमशभं वा कर्मानुष्ठीयते तस्य फलमवश्यं परत्रोपभोक्तव्यम् / येन याताः पितामहास्तेनैव व्यवहारे सर्वसुखं नितरां सम्पद्यते इत्युपदि. श्य स्वस्थानमगात् सूरीश्वरः / कृतावबोधो राजा ब्राह्मणैः पुनरुपदिष्टोऽपि न तद्धचोऽन्वमन्यत / रुष्टास्ते गृहं ययुः / राजा च वृष्ट्यभावेन प्रजादुःखस्य दूरीकरणार्थ सूरिसमीपं गत्वाऽवोच / भगवन् ! भवदुक्तं सर्वमेव यथार्थमवैमि / किन्तु मदीया प्रजा वृष्टयभावेन भृशं दुःखिता, तदर्थमेव कश्चिदुपायश्चिन्त्य एव / येन देवतासन्तोषः स्याद् वृष्टिश्च भवेत् / अन्यथा रुष्टा इमे ब्राह्मणा अभिचारादिना महान्तमुपद्रवमाचरिष्यन्ति / राजत्रचो निशम्य सूरीश्वरो धर्म हदभावनाये पुनरुपादिशत् / राजाऽपि सूरिवचसि विश्वस्य राजगृहमयात् / रात्री संस्तारापोरषीं पठित्वा शयनायैच्छन्नपि सर्वजनश्रेयश्चिन्तयन निद्रा लेभे / अन्ते सच्चायिकामस्मरत् / परोक्षरूपेण सोपस्थिता सूरीश्वरमभिनन्द्यावादीत् भगवन् ! धर्माभ्युदयाय ते प्रवृत्तिः साधीयसी / अधारभ्याष्टने दिने वृष्टिरवश्यं भविष्यतीत्युक्त्वाऽदृश्यतामयासीत् / तदनु प्रभावे दर्शनार्थमागतं नृपं तथैवाष्टमे दिने वृष्टिर्भविष्यतीति जगाद / निर्धारिते दिने सहसा धारावृष्टिः पपात / आनन्दा प्लुतमानसा प्रजा राजा च जिनधर्माभिरुचयो विना विलम्बन जिनधर्म स्वीचक्रुः / वंशावलीष्वियं घटना 933 वि० संवत्सरे ज्येष्ठशुक्लसप्तम्यामजनीति स्पष्टमुल्लेखः। अस्यैव राज्ञः सूर्यमल्लेत्यपरं नामासीत् / तस्य सलक्षणनामा पुत्रः कदाचित् केनचित् कार्यप्रसं. गेनाश्वारूढः कुत्रचिद् ययौ / सूर्यास्तसमयेऽसौ समीपवर्विनो वेणीनगरराद् बहिः स्थितस्य कस्यचिद् गृहे रात्रीनिवासार्थमाजगाम / तन्नगरं तदानीमवरुद्धद्वारमभूत् / गृहाधिपतिस्तमवोचत्-महाशय ! प्रतिरात्रमत्र कश्चिद् व्याघ्र प्रआयाति तद्भयात् सर्वाणि द्वाराणि सायंकालादेवावृतानि क्रियन्ते / अतो भवानपि स्थानान्तरं रक्षणायान्वेषयतु / असौ तु पौरुषातिरेकात् तस्य वचो नाजीगणत् / तत्रैवासौ सावधानेन स्थितो यावद् ध्याघ्र आयाति तावदेवैकेनैव खड्गप्रकारेण द्वेषाऽकरोत् / प्रातर्नागरिकास्तंब्यानं मृतं, एनं चाक्षतशरीरं च दृष्ट्वा रामानमवोचन् समप्रं वृत्तान्तम् / राजा च हर्षेण प्रत्युद्वजन स्वागतेन विधिना नगरप्रवेशमकारयत् / तदीयपराक्रमसन्तुष्टमानमोऽस्मै लक्षपरिमितान् रुप्यकान् कांश्चिद् प्रामान दत्वा च स्वप्तमीप एवास्थापयत् / तत भारभ्यास्य वंशजा बाघमार-जात्या-प्रसिद्धिमगमन् / वाघचारेति नाम भ्रममूलकम् / व्याघ्रमारेति संस्कृतस्य सार्थकस्य शब्दस्य स्थाने रूढ्या वाघमारेत्यपभ्रंशशब्दप्रयोगः / मंडोवरा जाति:-प्रतिहारदेवादीन् / मांसभक्षिणः क्षत्रियान सूरीश्वरः प्रतिबोध्य मांसमदिराद्यभक्ष्यभक्षणान् निवर्त्य विक्रमस्य 939 तमे संवत्सरे जिनधर्मदोक्षितान करोत् / एतेषां निवासस्थानं मागउन्यपुरम.
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/edf857fa5e3a7bb8e9027d9b445b3cc2f924ba71f52e42bd1e56f84852351232.jpg)
Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150