Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 123
________________ [ 108 ] बागरेचाजातिः-प्रथैकदा विहरन्नाचार्यः सायं मार्गागतस्य देवीमन्दिरस्य समीपमाययो / मन्दिर एव सामयिकी स्थितिमकृत / ततोऽर्धरात्रे सुप्तान मुनीन् दृष्ट्वा व्याघ्रवाहना देवी समागता रोषारुणितनयना ज्ञानध्यानक्रियानिरतं सूरीश्वरं साटोपं ततो निर्गन्तुमाह / तेन च यथा तथा वा भवतु किन्तु सायंकालादनन्तरमस्माभिहिंसादोषपरिहारार्थ पदात् पदमपि प्रचलितुमशक्यमित्युक्त्वा सूक्ष्मदृष्ट्या तदाचारस्वरूपमस्यै विस्वरश उपदिष्टम् / श्रुत्वा च प्रसन्नवदनपुण्डरीका देवी तदारभ्य शुभां प्रतिज्ञामकरोद्-भगवन् ! अद्यारभ्य नाहं जीवहिंसानुमोदन करिष्यामि भवानत्र दृढं विश्वसितु / एवमुक्त्वा साऽन्तर्दधे / प्रातश्च केचन क्षत्रिया अजामहिषाधुपहारनिवेदनेन देवी प्रसादयितुमत्राजग्मुः / मन्दिराद् बहिर्निगन्तुं तान् व्यज्ञापयन् / ततः सूरीश्वरस्तदोयां, हिंसाप्रवृत्तिं वार्ता. लापप्रसंगेन विदित्वा हिंसानिषेधार्थमादिदेश तान्। तत्रैकोऽप्रेसरस्तेषां सूरिवचनमनाहत्याजागलस्योपरि खङ्गप्रहारमकरोत् / स एव खगस्तस्यैव, गले पतितः पञ्चत्वं च गतः / अतो गजसिंहरावादयः क्षत्रिया भयत्रस्तमनसः क्षमा ययाचिरे / सूरीश्वरेण समाश्वासिता धर्मतत्वमुपदिष्टा जिनधर्मदीक्षां जगृहुः / रावगजसिंहस्य द्वे भार्ये बभूवतुः चत्वारश्वः पुत्राःतत्र ज्येष्ठो दुर्गासिंहः / मियो जाते कलहे तेन बाघा. नामको भ्राता सकटाक्ष मुक्तः-रे मूर्ख ! यदीहशस्त्वं, पौरुषातिरेकनिधिस्तहि, नूतनं किमपि राज्य स्थापयिष्यसि . किम् / ततोऽसौ भृशमुद्विग्नमानसो व्याघेश्वरीमन्दिरं गत्वा दिनत्रयं तदाराधनतत्परोऽभूत् / प्रसन्ना च देवी तमब्रवीत् कल्याणिन् ! तव ललाटे राज्यं न लिखितं किन्तु गच्छ मन्दिरस्य पश्चात् भूमौ षोडश द्रविणकुमाः / खनित्वा च गृहाण / संपादय धर्मकार्याणि / ततो राज्यलाभादपि तेऽधिकं यशः सर्वासु दिक्षु प्रसरिष्यति / शुभं ते भवत्वित्युक्त्वा साऽदर्शनं गता। प्रातरनेन च तथैव विहितम् / प्रथमं स्वप्रामाद् बहिर्भगवतो महावीरस्य चतु. रशीत्युपमन्दिरयुतो जिनालये निर्मापितः / धर्मध्यानार्थ तत्समीपे च धर्मशाला / एवं धर्माचरणेन दिनान्यनैषीत् / दुर्भाग्यवशात् सर्वक्षयं करो भीषण दुष्कालोऽभवत् प्रभूतं धनमत्रोपयुज्य मनुष्याः पशवः पक्षिणश्वो. ज्जीविताः / तदनु जाते मुभिक्षेऽस्य दानजन्यं महद् यशः सर्वत्र प्रसृतम् / प्राचार्य देवगुप्तसूरिमाहूय मन्दिरप्रतिष्ठामकारयत् / चतुर्मासे भगवतीसूत्रवाचनामहोत्सवानुष्ठानेनापरिमितं पुण्यमाससाद / नवलक्षपरिमिता मुदा व्ययिताः / ततः श्रीशत्रुजयतीर्थयात्रायै संघनिष्का पयामास / तीर्थयात्रां विधाय संघस्थाः सर्व सुवर्ण मुद्रिकाभिः सस्कृताः / एवमनेन धर्माचरण एव धनव्ययो विहितः / अस्य परम्परा व्याघेश्वरीप्रसादनिमित्तेन वागरेचानाम प्राप / एतद्वंशे बहवो जिनधर्मानुरागिणो महापुरुषाः समुत्पन्नाः। एवमाचार्यः श्रीककापूरिः सर्वत्र परिभ्रमणेन धर्मप्रचारं कृत्वा श्रीमहाजनसंघस्याभ्युदयम करोत् / महाराष्ट्रप्रान्ते तदीयोपदेशेन बहवो मांसाद्यमक्ष्यभोजनं त्यक्त्वा जिनधर्म सिषेविरे / बहूनां मन्दिराणां प्रतिष्ठापनेन धर्मरुचेरभिसंवर्धनमापादितम् / पदवीप्रदानेव प्रचारकेभ्यः साधुभ्यः प्रोत्साहनं दत्तम् / असाधारणशास्त्रज्ञानवै. भवेन वादिनो विजित्य स्वधर्म स्थापयामास / अन्ते च शासनोन्नतिमाधाय बाधाशाहेनानुष्ठिते महामहोत्सवे पद्मप्रभोपाध्यायं सूरिपदालंकृतं कृत्वा देवगुप्तसूरीवि नाम परिवर्त्य चतुर्दशदिनपर्यन्तमनशनं विधाय स्वर्गपदवीमनुससार / वि. सं. 10 11 तः] 46 प्राचार्यः श्रीदेवगुप्तसूरिः (दशमः) वि. सं. 1033 प] वन्दनीयचरणपंकजः सकलवाङ्मयप्रकाण्डपण्डितः विद्वद्गणशिरोमणिर्जिनशासनसमुन्नतिदृढोत्साहोत्साहितः श्रीदेवगुप्तसूरिः श्रीककसूरिपट्टपदे प्रतिष्ठितः / असी दशपुरनगरवास्तव्य आदित्यनागगोत्रस्य चोरडियाशाखीयश्च / अस्य जनको दयादानसौज्यनादिगुणवरिष्ठो मन्त्री सारंगनामा, जननी च परमसुशीला रत्नीदेवी / अस्य शुभजन्ममहोत्सव सारंगो भव्येन माङ्गलिकेन विधिनान्वतिष्ठत् / यत्र च लक्षरूप्यका व्ययी

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150