Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala
View full book text
________________ [ 111 ] सभायां दार्शनिकविषयमादाय तुलनात्मक दृष्ट्या जिनसिद्धान्तस्य सर्वजनोपादेयत्वमवर्णयत् / यथार्थमप्येतदीयं सिद्धान्तं वागणस्यां विप्रसमूहसमुपजुष्टायां को नाम यथार्थत्वेनावेदयेत् / अतस्ते जिनश्रमणकथितं सिद्धान्त शाखप्रमाणमनुसृत्यैव कश्चित् श्रमणः ससिद्धान्तत्वेन प्रतिपादयेत्तेन सह वयमेवा शास्त्रार्थाय सज्जाः स्मेत्यूचुः / तदनु मण्यस्थानामध्यक्षत्वे विनयरुचेाह्मणसमाजस्य च शास्त्रार्थः प्रारब्धः / वैदिको हिंसा हिंसा न भवतीति वादिनः पूर्वपक्षो विजयरुचिना सशास्त्रं खण्डितः, येन स नताननो मन्त्रप्रतिरुद्धविषवेगो भोगीव महती त्रपामवाप / तत्रत्येनोपरेशीयेन श्रीसंघेन सहर्ष मुनये विनयरुचये पण्डितपदं दत्तम् / सूरीश्वरोऽपि चतुर्मासिकी तत्र स्थितिमङ्गीचकार श्रीसंघस्यादरातिशयमनुमान्य / बहवो ब्राह्मणाश्च सूरीश्वरस्यापूर्ववाग्वैभवप्रभावनुभूय तदनुयायिनो बभूवुः / येन शासनसमुन्नतिरधिकप्रचारा सर्वजनश्लाघनीया च समजनिष्ट / एवमत्र वागणस्यामपि जिनधर्मप्रचारं विधाय विहरणक्रमेणाचार्यवर्यः सशिष्यो मथुरामाययो / श्रीसंघेनापूर्वसमारोहेण विहितमस्योदाहरणीयं स्वागतम् / तदभ्यर्थनामनुमान्यात्र चतुर्मासावस्थानं निश्चितम् / तदानीरतने काले बौद्धधर्मप्रचारः शैथिल्यं प्राप्तो, ब्राह्मणधर्मश्च वाराणसीशास्त्रार्थश्रवणसमनन्तरमेव निस्तेजस्को बभूव / बलाहगोत्रीयः शादाशाहो लाधाशाहश्च श्रुतज्ञानभक्तिनिमितं सपादलक्षपरिमितं धनं विन्ययुङ्क्ताम् / तेन धनव्ययेनागमपुस्तकानि लेखयित्वा ज्ञानकोशेऽस्थापयत् / सूरीश्वरोपदेशप्रबुद्धमानसाः सप्तसंख्यका जना दीक्षोद्यता बभूवुः / दीक्षान्च दत्वा सर्वान् धर्मलाभाशीर्वादेन संभाव्य ततो व्यहार्षीत् / ___ अथ क्रमशो विहरन्नाचार्यों धर्मोपदेशेन सर्वत्र धार्मिकमुत्कर्षमभिवर्धयन्नजयगढनगरमगमत् / ततश्च मरुधरप्रान्त इतस्ततो विजहार | विभागशः कृता मुनयोऽपि समीपवतिषु प्रामेषु धर्मप्रचारार्थ विहरन्तस्तदनु नगरे संगता बभूवुः / तत्रोपाध्यायो विनयरुचिगंगेराज्ञां प्राप्य शाकम्भरीमभिप्रतस्थे / सरस्वतीदत्तवरप्रसादोऽसौ सवैर्भावुकैः सानन्दं नगरं प्रवेशितो मर्मतत्वप्रतिपादनपरं सकलजनमनोरञ्जकं व्याख्यानमदात् / एतदीयमस्खलितं महाप्रभावं व्याख्यानतो ज्ञात्वाऽकारणाविष्कृतवैरदारुणा वाममार्गिणो जिनधर्मप्रचारका एते श्रमणा जनान् भ्रमे पातयन्ति नास्तिकाः सत्यधर्मविनिन्दका उपेक्षणीया एवेति सर्वत्र : पयामासुः / मुनरस्य प्रभावातिशये विश्वसन्तो जैना राजसभायामेवोभयोः शास्त्रार्थप्रबन्धं कारयामासुः। सम्प्राप्ते च शास्त्रार्थसमये वाममार्गिणो धं महदाऽडम्बरेण स्वमतप्रतावं चक्रः किन्तु यत्र सरस्वत्या एव अनुग्रहस्तत्र को नाम पराभविन्तुन्कुयात् / यतस्ते जिनधर्मस्य सिद्धान्तमनुमोदयामासुः / तेन जिनधर्मपताका दिगंगने रिङ्गन्ती व्यराजत / आचार्यवर्षस्य शिष्या अपि महाप्रभावशालिनो बभूवुः / तत्र सोमसुन्दर मुनेश्वरितमुदाहरणीयमिति कृत्वा प्रदर्श्यते / एकस्मिन समये सूरीश्वरः शिष्यानागमप्रन्थमध्यापयत्तदाऽष्टमस्य नन्दीश्वरद्वीपस्य प्रास. ङ्गिकं वर्णनमायातम् / तत्र द्विपञ्चाशत्संख्यकानां जिनालयानां हृदयंगमं वर्णनमाचार्येण रुचिरया वाचा विहितम् / सादरमिदं समाकर्ण्य वर्णनं समीपस्थः सोमसुन्दरो मुनिः सविनयमवादीद् भगवन् / सर्वेषामेषां जिनालषां नो यात्रा सम्पाद्य जीवनस्य कृतार्थतामभिलषामीति / देवयोनिसंचरणाहेऽत्र द्वीपे मानवानां गतिरेवात्र दुर्लभेति सूरीश्वरगदितमाकर्य कन्चिदुपायमत्रभवान् मे दर्शयतु येन ममेच्छा स्याफलादिति सविनयमसौ निस्तमवो. चत् / आकाशगामिन्या विद्यया सम्यग्दृष्टिदेवबाराधनेन वा तत्र गन्तुं शक्तिः प्राप्यते / तत्र संप्राप्तेनैकेन केनचिदुपायेन तेऽभिमतसिद्धिर्भविष्यति / सादरं निशम्य गुरुवचोऽसौ तदारभ्य षण्मासावाधिकमाष्टमिकं तपश्चचार / तेन च सम्यग्दृष्टिदेवमाराधयामास / ततः पूर्वजन्मन्येतत्संपादितसाहाय्येन धर्माचरणे दृढमनाः कश्चितू सजातीयः पूर्वकृतमुपकारं स्मरन् प्रत्युपकर्तुमस्य संमुखो भूत्वावादीत्-मुने ! भवत्कृतोपकारेणा मे देवयोनिप्राप्तिरतः कर्तव्यं किंचिन्मामादीशतु येनाई ऋणमुक्तः स्यामिति कथितं श्रुत्वा नन्दीश्वरद्वीपस्थिताना मिनालयानां दर्शनमहममिलषामीति तं जगाद सोमसुन्दरः / मम पीठमारुह्य सुखेन वत्र गत्या संपाच
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/27c9dbabb929f6ddd3e97ba5bc010e41341c93a820d7a01392c83367f1e6916a.jpg)
Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150