Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala
View full book text
________________ [ 106 ] कृताः / प्रथमे. पुत्रजन्मनीदं महोत्सवानुष्ठानमस्य नैसर्गिकमेव / सूनुस्यमसौ यदा गर्भस्थितिमकार्षीचदाऽस्य जननी निशायामर्द्धरात्रे षोडशकलाकलितमूर्ति चन्द्रमद्राक्षीत् स्वप्ने / अतस्तदनुसारेण पुत्रस्य चन्द्रेति नामकरणमकरोत्सारंगः / महता वात्सल्येन लालनपोषणादिभिर्मनोहरमूर्तिरसी मधुरयाऽव्यक्तया वाचा न केवल मातापित्रोरपि तु समेषां कौटुबिकानां मनांसि मोदयामास / दिने दिने वर्धमानकलः कलानाथ इव लावण्यमयानवयवान् पुपोष / प्राप्ते हि विद्याध्ययनकाले पितुः प्रयत्नेनासो धार्मिक-व्यापारिक राजनैतिकादिषु विषयेषु परं प्रावीण्यमुपाममत् कुशाप्रबुद्धिः / पूर्वसुकताचरणानुरूपमपरस्मिन् जन्मनि तदीयकर्तारमिवानवद्या विद्या एतमनायासेनैव प्रपेदिरे एतदनन्तरमस्य माता चतुरः पुत्रान् तित्रश्च कन्यका असूत / ____अथाधिगतसर्वकलाकलापोऽसौ प्राप्त कविंशतिवर्षवयस्कः श्रेष्टिगोत्रीयस्य देवाशाहस्य रूपशीउसमन्वितां मालती नाम कन्यां परिणिनाय / सापि छायेव तमनुसरन्ती गृहकर्मतत्परा दिनान्यनैषीत् / जिनधर्माचरणमस्य परम्पराप्राप्तम् / अस्य पिलामहेनार्जुनश हेन दशपुरे जिनालयो निर्माफ्तिस्तत्र सारंगस्तस्य धर्मपत्नी च स्फटिकमयीं प्रभुप्रतिमामपुपूजत् प्रतिदिनम् / श्रीशत्रुञ्जयसम्मेतशिखरादिषु तीर्थस्थलेषु संघायोजनं कृत्वा प्रभूतं पुण्यमाससाद / स्वामिवात्सल्यं विधाय संघस्थितेभ्यः सुवर्णमुद्रा अर्पयामास / एवमनुदिनं धार्मिकेवेव कर्मस्वनेन धनव्ययमपरिमितं कृत्वाऽक्षयं पुण्यमलम्भि। सारंगे मन्त्रिपदान्निवृत्त सर्वकर्मक्षमोऽसौ चन्द्रो मन्त्रिपदं लेभे / यश्चामात्यपदे चन्द्रसेननाम्ना प्रथितो बभूव / अस्य चत्वारः सूनवः सामदानविधिभेदविग्रहाः सर्वसिद्धियुसा उपाया इव विरेजिरे।। स्कृतसुकृतबलादेकदा विहरन्नाचार्यः श्रीककसूरिर्दशपुरमयात् / श्रीसंघश्च भव्यमस्य स्वागत समपादयत् / मन्त्रिणा चन्द्रसेनेनात्र नगरप्रवेशे प्रभावनायान्च सपादलक्षमुद्रिका विनियुक्ताः / प्रारंभिक देशनं दत्त्वा सूरीश्वरस्तदनु धर्मप्रचाराय प्रतिदिनं व्याख्यानपरिपाटीमुररीचकार / यदाऽसौ संसारस्यासारतां त्यागस्योपादेयतामात्मकल्याणस्य चाश्यकता यथाशास्त्रमवर्णयत्तदा तद्वर्णन श्रवणसमासक्तचेतसो भावुका गानलुब्धा मृगा इव मन्त्रमुग्धा बभूवुः / बुद्धेः फलं तत्वविचारणचेति मत्याऽलभ्येषु साधनेषु दैववशान्मिलितेष्वात्मश्रेयःसंपादनमेव सर्वजनानां नितान्तमभिलषणीयं ममेति विचार्य संसारप्रपञ्चेभ्य आत्मानमुन्मुच्य कल्याणपरंपरायै सूरीश्वरचरणकमलशुश्रूषणं दीक्षामहणमेव च विधेयमिति निरणैषीत् / अन्ते च पुत्रेभ्यो व्यवहारभारं समर्प्य समुचितां बुद्धिमुपदिश्य सप्तदशभिः श्रावकैरष्टमिश्च श्राविकाभिः शुभे दिने दीक्षामग्रहीत् चन्द्रसेनः / पश्चाच्च पद्मप्रभनाम्ना प्रसिद्धो बभूव / निसतर्ग एव तीक्ष्णबुद्धिरसौ पद्मप्रभः सूरीश्वरानुपमकृपया श्रद्धाभक्तिविनयोपपन्नमानसो न्यायव्याकरणकाव्यकोषादीन्यध्यैत / सर्वसिद्धान्तमर्मपारगः सहस्त्रांशुरिव वादिवजस्य नितान्तं दुःसहो बभूव / सर्वथाऽयमाचार्यपदसमुचित इति कृत्वाऽचार्योऽस्मै गुरुपरम्पराप्राप्तविद्यामन्त्राम्नायादीनि गढतराण्यपि विततार तदीयगुणगौरववशीभूतचेताः। योग्यता चालोच्य पण्डितवाचनाचार्योपाध्यायपदवीविभूपितं तं व्याघ्रपुरे वाघाशाहेनानुष्ठिते महामहोत्सवे देवगुप्तसूरीति नाम विधाय स्वपदे प्रतिष्ठापयामास / ____ पूर्वाचार्यपरम्परामनुमान्य वादिमानविमर्दकः शासनहितमात्रतत्सरोऽसौ सूरीश्वरो विहरम् पावागढमाययो / मध्येमार्ग मृगयायै गच्छन् प्रतिहारजातीयो लाधारावः समगच्छत / तदीयं भावं स्वचेतसि समालोच्य अहिंसाधर्मतत्वमुपदिश्य तं जिनधर्मानुरागिणमकरोत् / उपकेशवंशे संमेलनमस्य कृत्वा तद्गौरवमवर्धयत् / घटनेयं वैक्रमे 1026 तमेऽब्द इति पट्टावलीकारा पाहुः।। अस्य वंशे दुल्लारावेण चिकणरसस्य ( गुदेति भाषायाम् ) व्यापारः कृतस्ततस्तदीया परम्परा गुंदेचा नाम्ना प्रथिता बभूव / अस्या जातेरपि गंगोलिया-वागणी मच्छा-गुबगुंदा-रामानिया-घामवदादयः प्रभूवाः
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/9619ebf1ecfd5fd336682e513649b3e39aaf1bf930693593fecd61b6d73fb6b0.jpg)
Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150