Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 125
________________ [110 ] शाखाः प्रशाखाश्च विस्तृताः / यत्र लब्धजनिभिर्महापुरुषैस्तीर्थसेवासंघायोजनधर्मशालानिर्माणादोनि, सत्कर्माणि, शौर्यसंपन्नाणि च जगतीतलविश्रुतानि कर्माणि विहितान्यासन् / विविधविद्याविभावितदिङ्मण्डलेन शिष्यगणेन समन्वितः सूरीश्वरोऽलौकिकचमत्कारचिन्तामणिनिभा प्रभाविकता प्रदर्शयन् शिवगढ-जावलीमुर-भिन्नमाल-सत्यपुर कोरण्ट पुगदिषु भावुकानां धर्मप्रचुरां भावनामुत्तेज. यन् क्रमेण चंद्रावतीमाययो / जिनधर्मपरायणः प्राग्वटबंशीयो भूताशाहः श्रीसंघसमन्वितो भव्यमस्य स्वागतं व्यधात् / चतुर्मासाधिवासार्थमभ्यर्थयामास / तदनुमान्य तत्रैव स्थितिमङ्गीचकाराचार्यवर्यः / धर्मतत्वावबोधनपगणि प्रारब्धानि व्याख्यानानि श्रोतणां चेतांसि चमच्चक्रः। समाप्ते चतुर्मासे सर्वत्रामंत्राणानि प्रेषयित्वा कृतप्रस्थानमंगलः शुभे दिने श्रीशत्रुजययात्रायै संघं निष्कासयामास / तत्र गत्वाऽष्टान्हिकामहोत्सवं दर्शनस्पर्शनादिकं विधाय स्वजातीयेभ्योऽन्येभ्यो वस्त्राभरणादिकं ददौ / दीनेभ्यश्चान्नदानादिकम् / पुत्रेभ्यो व्यवहारभारं समयकादशभिर्भावुकैः सह परमपवित्र तीर्थे सूरीश्वरवरदहस्तेनात्मकल्याणसाधिकाममहीद् भगवती दीक्षाम् / विनयरुचिनाम्ना प्रसिद्धमगमत् / श्राचार्यश्च कच्छसिन्धादिषु देशेष्वपूर्व धर्मप्रचारं कृत्वा प्रञ्चनप्रान्तमयासी: . द्विहरन् / नवदीक्षितो ज्ञानाभिलाषुको मुनिरसी विनयरुचिः प्राक्तनस्य ज्ञानावरणीयकर्मणः प्राबल्येन कृतपरिश्रमो दिवारटितमप्यध्ययनं रानौ विसस्मार / वर्षावधिकालेन केवलं प्रतिक्रमणयावश्यकमध्ययनं महता कष्टेन संपादितम् / तथापि कृतोत्साहः स रात्रिन्दिवमधीतं रट ति स्म पुनः पुनः / गत्री महता स्वरेण घोषणेन निद्रामलभमाना अन्ये मुनयात्रेसुः / तत्रैकेनावादि मुने ! प्रत्यहमेवंविधेन रटनेनापि न ते विद्यालाभः, कथमीदृशस्त्वं कस्मैचिद् राज्ञे धर्मोपदेशं करिष्यसि ? उपदेशाभावे कथञ्च शासनशुश्रूषाऽपि त्वया कर्तुं शक्या ? तेन सप्रश्रयमवोचि भवद्विधानां शुभाशीर्वादेनैवाहं मदीयं ज्ञानाध्ययनमात्मसाद्विधास्याम्येवेति मदीया हढा बुद्धिः, एवं विनयरुचिरं समुचितमुत्तरं दत्त्वा रात्री देवसेवायां निरतस्य ज्ञानध्यानं कुर्वतः सूरीश्वरस्य समीपमुपेत्य साम्भलिबन्धं व्यजिज्ञपद् भगवन् ? किमिदं मया पूर्वजन्मनि दुष्कृतमाचरितं येनात्र कृतप्रयत्नोऽपि सर्वथा निष्फलो भवामि / अवश्यमेव विधायानु प्रहं यथा मया शक्यते ज्ञानोपार्जनं कर्तुं तथैवोपायं कन्चिद् दर्शयतु करुणावलयो भवान् / क्मियान्वितं भावगभीरमेतदीयं समाकर्ण्य वचः सूरीश्वरः कल्याणिन् ! गच्छ काश्मीरान / आराधय वाग्देवतामनदिनमेकमनाः, इष्टसिद्धिस्तेऽवश्यं भविष्यतीत्युक्त्वा मन्त्रपुरःसरमनुष्ठानप्रकारमवोचत् / प्राप्य च गुरोराज्ञा कतिपयैर्मुनिभिः सह व्यहा दसौ विनयरुचिः / गत्वा चातन्द्रितः सावधानेन मनसा चवि. हारोपवासानेकविंशतिदिनानि कृत्वा भगवतीमाराधयामास सरस्वतीम् / तदीयशुश्रषणप्रसन्नहृदया साऽदृश्यपेणोपस्थिता वरं ब्रहीत्यवादीत / भगवति ! किमन्यदहं याचे ! केवलं विद्यालाभ एव मेअभिप्रेतः, ज्ञानं च मे कदापि न स्यात् कुण्ठितमित्येव प्रणतिसहितं याचे / तथाऽस्त्वित्युक्त्वा सा यथागतं ययो / समाप्याराधनमसौ यत्रावशिष्ठा मुनयस्तस्थुस्तत्र नगराद् बहिः समागत उपवासपारणामकरोत् / यस्य मुहुर्मुहुर्घोषणेनापि शास्त्रज्ञानं दुर्लभमभूत् , तस्यैकवारमालोचनेनाप्रतिहतगति वाग्वैभवविद्योतितं ज्ञानं सर्वजनचेतश्चमत्कारजनकं समुत्पन्न भगवत्याः कृपाकटाक्षेन / अस्योत्कर्षस्यासहिष्णवो ब्राह्मणा वादेन विजेतुं समीपमेत्य गीर्वाणगिरा धर्मविषयकान् प्रश्नांश्चक्रुः / परं सयुक्तिक सशास्त्रमुत्तरमासाद्य मन्दाक्षमुद्रितमानसास्तस्त्रभावोपहततेजसस्तदीयव्याख्यानश्रवणसमुत्सुका. स्तदर्थ सविनयं ययाचिरे / मुनिरपि सुविशदं धर्मस्वरूपं निरुप्य जिनधर्मसेवनं प्रति मानसानि तेषां समाचकर्ष / तदनु सूरीश्वरपार्श्वमेत्य सर्व निजमुदन्तं श्रावयामास : येन स आचार्योऽधिकं तुतोष / एवं पञ्चनदप्रान्ते नूतनां धर्मक्रान्ति विदधल्सौ सूरीश्वरः श्रीपार्श्वनाथस्य कल्याणभूमेः स्पर्शनार्थ वाराणसीभगमत् / तत्र दर्शनं च विधाय कतिपयदिनान्यत्यवाक्ष्यत् / एकदा सूरीश्वरादिष्टो विनयरुचिः

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150