Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 116
________________ [ 101 ] महानुभावाः ! अनादिकालादयं जीवः संसारे चक्रवद् बंभ्रम्यमाणोऽवलोक्यते स्वकृतशुभाशुभकर्म“वशगः / क्वचित्सुकृतप्रभावेण देवगति कदाचिञ्चाशुभकर्मवशगः नारकीयां दुःसहां गतिमवाप्नोति / एवमस्य सुखदुःखमिश्रास्ववस्वासु बहूनि जन्मानि व्यतीतानि, अन्यान्यपि व्यत्येष्यन्ति च / अत एवोच्यते / एगया देवलोए सु नरएसु विएगया। एगया आसुरं कायं अहाकम्मेहिं गच्छइ / एवं भव संसारे संसरइ सुहासुहेहिं कम्मेहिं / जीवो पमाय बहुलो समयं गोयमा मापमायए / / . एवमस्य चतुरशीति क्षपरिमितासु योनिषु परिभ्रमणं भवतीति शास्त्रे प्रतिपादितम् / अतो येन केनचि. दपि प्रकारेणात्मश्रेयस्येव सालो यत्नो विधेयो मानवैः / नात्र मनागपि प्रमदितव्यम् / अलसस्य निरुधेमिनः सिद्धिःसुदुर्लभैव / सर्वसाधनश्रेष्ठतरे. ज्ञानसाधने न केनाप्युपेक्षा कर्तव्या / येन पश्चात्तापो न भवेत् / आत्मप्रयत्नसाध्या सिद्धिर्नान्यलभ्या / मोक्षमार्गानुसरणं बुद्धिमतां परमं कर्तव्यम् / तदर्थ मेतानि साधनान्युच्यन्ते यथा- णाणं च दंसणं चेव चरिते च तवो तहा / एयमग्गमणुपत्ता जीवा गच्छन्ति सोग्गई / / शानदर्शन चारित्रतपापि स्वस्ताराषितानि मोक्षसाधकानि भवन्ति / एतदंगाना जघन्यवृत्याश्रयणेनापि पञ्चदशसु भवेष्वस्थ जीवस्य मोक्षोऽवश्यम्भावीति सत्यमेव जानन्तु भवन्तः। एवं वैराग्यभावनाभरितं मार्मिकं व्याख्यानं श्रुत्वा सभायां संस्थितः पुनडः प्राक्तनादृष्टप्रभावोद्वोधितविरक्तिभावयुतमानसो बभव / गहमेत्य मातापितरो कौटुम्बिकाश्च तत्वतो बोधयित्वा तदनुमतो विक्रमस्य 870 तमे संवत्सरे माघशुक्ल पूर्णिमाया लिम्बाशाहेनानुष्ठिते दीक्षामहोत्सवे षोडशभिर्भावुकैर्भगवतीमाहीजिनधर्मदीक्षाम् / तदनु कल्याणकुभेत्याख्यामगमत् / असी विंशतिवर्षाणि गुरुकुले स्थित्वा वर्तमानकालीनं साहित्यं निखिलशास्त्रतत्वञ्चाध्यैत / श्रीमता देवगुप्तसूरिणाऽयमाचार्यपदे सर्वथा समुचित इति मत्वा श्रीसंघसमक्षमुपकेशपुरे सूरिपदे प्रतिष्ठापितः संवत्सरे वैक्रमे 893 तमे माघे पूर्णिमायाम् / परम्परामनुसत्य श्रीसिद्धसूरीति नाम चकार श्रीदेवगुप्तसूरिः। . समधिकविहरणशीलो धर्मप्रचारकः श्रीसिद्धसूरिः स्वशासनकाले चैत्यवासिनो शैथिल्यस्य चरा सीमामालक्ष्य संतप्तमानसस्तदुद्धारार्थ सर्वत्र विहरणक्रममंगीचकार / - सालेचाजातिः-आचार्यों विहरणक्रमेण खेटकपुरमाययो / प्राप्तस्वागतसत्कारोऽसौ धर्मोपदेश नामदात् सभायां व्याख्यानप्रसंगेन / तस्य सर्वजनमनोहरा वस्तुप्रतिपादनशैलीयुतो व्याख्यानपद्धतिं दृष्ट्वा सर्वे नागरिका मतमतान्तरं दूरीकृत्य समाजग्मुः। कर्णपरम्परयाऽचार्यवर्यस्य प्रशस्ति चालुक्यवंशीयो वीरः सालूनामा भगवद्भक्तिभजनैकप्रवणानामप्रेसरोऽशृणोत् / स च नियमतो व्याख्यानश्रवणाय सभायामायाति स्म / एकदा प्रसंगवशाद्भगवद्भक्तिविषयमवलम्ब्य विस्तरेणावादीत् सूरीश्वरः-इह हि संसारे भगवद्भक्तिमात्र. तत्पराणां भक्तानां ध्येयमुद्दिश्यैव ध्यानमालक्ष्यते सर्वत्रेति सर्वयाऽभिनन्दनीयं तत् / केचिदत्र महानुभाग ध्येयस्वरूपमपि न जानन्तो भजनादिभिर्भगवन्तमुपासते / ध्येयस्वरूपं तत्त्वतोऽबोधवन्तो न समीहितफलप्राप्त. येऽधिकारिणो भवन्तीति सार्वजनीनमिदम् / न खलु वस्तुतत्वं परमार्थतोऽज्ञात्वा तज्जन्यफललाभेनाप्यात्मनः कृतार्थताऽसादयितुं शक्यते केनापि / अतो भावुकैः प्रथमतो ध्येयवस्तुनः स्वरूपज्ञानमवश्यं कर्तव्यं येनात्मोन्नतिः साधीयसी श्रेयस्करी च स्यादिति कथयिा दृष्टान्ता अपि समुपन्यस्ताः / एतदीयं वचोऽसौ शिरोमान्यममन्यत / सूरीश्वरसमीपं गत्वा साब्जलिबन्धमबवीत् महात्मन ! यदवोचि भवता सभायां ध्यानध्येयविषये तत्तत्वतोऽधिगन्तुमभिलषामि / आचार्यश्च सत्स्वरूपमस्य बोधयन्नवोचत / प्रत्यक्षतो न भगवान् ऋषभो न विष्णुरालोक्यते न च हरो न हिरण्यगर्भः / तेषां स्वरूपगुणमागमसंप्रभावाद् ज्ञात्वा विचारयत कोऽत्र परापवादः //

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150