Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 119
________________ [ 104 ) पुत्रो रावधवलो बभूव / तत्सूनुः छाजूरावो यो देव्याः सञ्चायिकायाः प्रसादेनाक्षयं धननिधिं लेभे / परमधार्मिकोऽसौ भगवतः श्रीपार्श्वनाथस्य सुशोभनं मन्दिरं शिवगढ़े निर्मापयामास / शत्रु मयादितीर्थयात्रार्थ संध निष्कास्य स्वजातीयेभ्यः सुवर्ण मुद्रिकाप्रभावनं चकार / धार्मिकेषु कार्येष्वसौ कोटिपरिमितं द्रव्यमुपायुक्त / एवमस्य सत्कर्मानुष्ठानजन्यं शुभ्रं यशः सर्वत्र प्रससार / एतज्जातीयाः सन्त'नपरम्परा छाजोड-जात्या विश्रुता बभूवुः / नत्राचावा-संघवी-भाखरिया-नागावत-महेता-रूपावतादिका अस्य बह्वयः शाखाः प्रादुरभूवन् / गान्धी-जातिः-श्राचार्यः श्रीसिद्ध सूरीश्वरः कस्मिश्चित्समयेऽर्बुदाचलं प्रति विजहार मध्येऽरण्यस्य देव्या मन्दिरस्यैकस्मिन् भागे सर्वे क्षत्रिया अपरत्र च हननार्थमजामहिषादयः पशवः स्थिताः। मार्गभ्रा. नत्या स प्राचार्यस्तत्राजगाम / दर्याद्रचेताः सूरीश्वरो जीवहिंसानिषेधाय तानुपादिशत् / मदोद्धत्तास्ते न किंचि. दपि शुश्रुवुः / तथापि स्थिरनिश्चयः स तन्मध्यात् कांश्चित् पृथक् कृत्वा मिथोऽगादीत-भव्याः! जगदम्बिकेयं सर्वस्य जगतो माता। कुपुत्रो जायेत क्वचिदपि कुमाता न भवति / यथा सा युष्मान रक्षति तथैवान्यानपि / अतो निरयमात्रफळा हिंसां त्यक्तवाक्तवादयावृत्तयो भवन्तु / एवं युक्तिप्रचुरमुपदिश्य तानखिलान् पशूनमोचयत् / सर्वे च ते स्वोद्योगं मनसि निदन्तो मिथो विचारयन्तः सूरीश्वरसमीपमहिंसामयं जिनधर्म सिषेविरे / तस्मिन् चत्रसमूहे गवरखंगार-रावचूडा-रावअजह-रावकुभादयोऽप्रेसरा आसन् / तत्र रावखंगारस्य सन्तानपरम्परायां सप्तमः कल्हणरावो बभूव / तस्य नवसु पुत्रेषु सारंगः केसरकस्तूरीकग्धूपादिवस्तूनां वाणिज्यमकरोद् येन जनास्तं गांधीति नाम्ना संवोधयामासुः / अस्य परम्परा गांधीत्यभिधेयेन प्रसिद्धिमगमत् / वस्तुपालस्य तेजपालस्य कारणेन ल्होडासाजन, बड़ासाजनेति शाखाद्वयं जातम् / टेलडिया वोहरा-श्राचार्यस्याज्ञापालकः पण्डितो राजकुशलो मुनिगणसहितो विहरन् चन्द्रावतीम. मिप्रतस्थे / काननस्य मध्येऽन्येऽश्वारोहा पाययुः / मार्गागतवटवृक्षसमीपस्थिताया वाप्या एकदेशे विश्रामाप राजकुशलादयस्तस्थुः / अश्वारोहाश्च तस्यैव वृक्षस्याधस्तात् स्थितिमकार्षुः / तत्र कश्चिदेको मुनिसमीपमेत्याब्रवीत्-भवन्तः सर्वे कुतस्त्याः कुत्र गच्छन्ति ? मुनिश्च तमगादीत्-वयं सर्वे जिनश्रमणा अनियतवासा यत्र धर्मप्रचारः शक्यते कर्तुं तव गच्छामः / ततः स उवाच-मन्त्र-तन्त्रादिकं भूतभविष्यद्विषयकं जानाति भवान् ? यदि च जानाति तर्हि कथयतु-अस्माकं राज्ञो माधोजीरावस्य गृहे पुत्रो भविष्यति न वा / श्रुत्वा तद्वचनं निमित्तज्ञोऽसौ राजकुशलोऽब्रवीत् / यदि पुत्रः स्यात्तदा किं करिष्यति भवान् ! तेनोक्तम् राज्यं धनं वा यदिष्यते तत्सर्वमेव भवदभिलषितं राजा पूरयिष्यत्यवश्यम् / निःस्पृहा न वयं राज्यं धनं वा ऽभिलषामः किन्तु जाते पुत्रे संसारसागरसंतारकः परमपुनीतो जिनधर्म आत्मकल्याणाय राज्ञा स्वीकार्यः। तथेति कथयित्वा शीघ्र. मसी राजसमीपमुपेत्य सर्व वृत्तान्तं निवेद्य तेन सहैव तत्रागत्य तस्मै तमदर्शयत्। राजा च सप्रश्रयं तं प्राणसीत् / मुनिरसौ तदुपरि वासःक्षेपमकरोत् / परमसन्तुष्टमना राजा साग्रहं सपरिवारं तं सोनगढ़नगरं नीत्वा भव्यस्वागतेन वसतिमकारयत्। मासावधिकमत्र धर्मव्याख्यानादिकं कृत्वा पुनरसी राजकुश नो व्यहार्षीत् / अथ प्राप्तगर्भा राज्ञी समाप्ते नवमे मासि देवोपमं तेज पुजपुञ्जितं कुमारमसूत / परमानन्दसन्दोहसंभृतान्तरङ्गो राजा महाजनसंघद्वारा सिन्धप्रान्ते मालपुरे चतुर्मासनिमित्तं कृतावस्थितिं मुनिमुपलभ्य तमाह्वातुं सेवकांस्तत्र प्राहिणोत् / सविनयं प्रेषितवृत्तान्तं विज्ञाय मुनिः समाप्ते व्रतेऽइमागमिष्यामीति प्रतिसन्देशं हारयामास / ते च तत्र प्रतिनिवृत्य तथैव न्यवेदयन् / समाप्य व्रतं सशिष्यो राजकुशलः शिवगढनगरमयासीत् / महता समारोहेण हार्दिकमस्य स्वागतं राज्ञा पौरैश्च विहितम् / पूजाप्रभावनादिकं विधाय सपरिवारो राजा माधोजीरावो राजकुशलसकाशाजिनधर्म वीचार / तस्मिन्नगरे श्रीमद्भगवतो महावीरस्य जिनालयो निर्मापितो यस्य च प्रतिष्ठा श्रीसिद्धसूरीश्वरपाणिपंकजेन विहिता / शत्रुब्जयतीर्थयात्रायै शुभे दिवसे संधं

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150