________________ [ 104 ) पुत्रो रावधवलो बभूव / तत्सूनुः छाजूरावो यो देव्याः सञ्चायिकायाः प्रसादेनाक्षयं धननिधिं लेभे / परमधार्मिकोऽसौ भगवतः श्रीपार्श्वनाथस्य सुशोभनं मन्दिरं शिवगढ़े निर्मापयामास / शत्रु मयादितीर्थयात्रार्थ संध निष्कास्य स्वजातीयेभ्यः सुवर्ण मुद्रिकाप्रभावनं चकार / धार्मिकेषु कार्येष्वसौ कोटिपरिमितं द्रव्यमुपायुक्त / एवमस्य सत्कर्मानुष्ठानजन्यं शुभ्रं यशः सर्वत्र प्रससार / एतज्जातीयाः सन्त'नपरम्परा छाजोड-जात्या विश्रुता बभूवुः / नत्राचावा-संघवी-भाखरिया-नागावत-महेता-रूपावतादिका अस्य बह्वयः शाखाः प्रादुरभूवन् / गान्धी-जातिः-श्राचार्यः श्रीसिद्ध सूरीश्वरः कस्मिश्चित्समयेऽर्बुदाचलं प्रति विजहार मध्येऽरण्यस्य देव्या मन्दिरस्यैकस्मिन् भागे सर्वे क्षत्रिया अपरत्र च हननार्थमजामहिषादयः पशवः स्थिताः। मार्गभ्रा. नत्या स प्राचार्यस्तत्राजगाम / दर्याद्रचेताः सूरीश्वरो जीवहिंसानिषेधाय तानुपादिशत् / मदोद्धत्तास्ते न किंचि. दपि शुश्रुवुः / तथापि स्थिरनिश्चयः स तन्मध्यात् कांश्चित् पृथक् कृत्वा मिथोऽगादीत-भव्याः! जगदम्बिकेयं सर्वस्य जगतो माता। कुपुत्रो जायेत क्वचिदपि कुमाता न भवति / यथा सा युष्मान रक्षति तथैवान्यानपि / अतो निरयमात्रफळा हिंसां त्यक्तवाक्तवादयावृत्तयो भवन्तु / एवं युक्तिप्रचुरमुपदिश्य तानखिलान् पशूनमोचयत् / सर्वे च ते स्वोद्योगं मनसि निदन्तो मिथो विचारयन्तः सूरीश्वरसमीपमहिंसामयं जिनधर्म सिषेविरे / तस्मिन् चत्रसमूहे गवरखंगार-रावचूडा-रावअजह-रावकुभादयोऽप्रेसरा आसन् / तत्र रावखंगारस्य सन्तानपरम्परायां सप्तमः कल्हणरावो बभूव / तस्य नवसु पुत्रेषु सारंगः केसरकस्तूरीकग्धूपादिवस्तूनां वाणिज्यमकरोद् येन जनास्तं गांधीति नाम्ना संवोधयामासुः / अस्य परम्परा गांधीत्यभिधेयेन प्रसिद्धिमगमत् / वस्तुपालस्य तेजपालस्य कारणेन ल्होडासाजन, बड़ासाजनेति शाखाद्वयं जातम् / टेलडिया वोहरा-श्राचार्यस्याज्ञापालकः पण्डितो राजकुशलो मुनिगणसहितो विहरन् चन्द्रावतीम. मिप्रतस्थे / काननस्य मध्येऽन्येऽश्वारोहा पाययुः / मार्गागतवटवृक्षसमीपस्थिताया वाप्या एकदेशे विश्रामाप राजकुशलादयस्तस्थुः / अश्वारोहाश्च तस्यैव वृक्षस्याधस्तात् स्थितिमकार्षुः / तत्र कश्चिदेको मुनिसमीपमेत्याब्रवीत्-भवन्तः सर्वे कुतस्त्याः कुत्र गच्छन्ति ? मुनिश्च तमगादीत्-वयं सर्वे जिनश्रमणा अनियतवासा यत्र धर्मप्रचारः शक्यते कर्तुं तव गच्छामः / ततः स उवाच-मन्त्र-तन्त्रादिकं भूतभविष्यद्विषयकं जानाति भवान् ? यदि च जानाति तर्हि कथयतु-अस्माकं राज्ञो माधोजीरावस्य गृहे पुत्रो भविष्यति न वा / श्रुत्वा तद्वचनं निमित्तज्ञोऽसौ राजकुशलोऽब्रवीत् / यदि पुत्रः स्यात्तदा किं करिष्यति भवान् ! तेनोक्तम् राज्यं धनं वा यदिष्यते तत्सर्वमेव भवदभिलषितं राजा पूरयिष्यत्यवश्यम् / निःस्पृहा न वयं राज्यं धनं वा ऽभिलषामः किन्तु जाते पुत्रे संसारसागरसंतारकः परमपुनीतो जिनधर्म आत्मकल्याणाय राज्ञा स्वीकार्यः। तथेति कथयित्वा शीघ्र. मसी राजसमीपमुपेत्य सर्व वृत्तान्तं निवेद्य तेन सहैव तत्रागत्य तस्मै तमदर्शयत्। राजा च सप्रश्रयं तं प्राणसीत् / मुनिरसौ तदुपरि वासःक्षेपमकरोत् / परमसन्तुष्टमना राजा साग्रहं सपरिवारं तं सोनगढ़नगरं नीत्वा भव्यस्वागतेन वसतिमकारयत्। मासावधिकमत्र धर्मव्याख्यानादिकं कृत्वा पुनरसी राजकुश नो व्यहार्षीत् / अथ प्राप्तगर्भा राज्ञी समाप्ते नवमे मासि देवोपमं तेज पुजपुञ्जितं कुमारमसूत / परमानन्दसन्दोहसंभृतान्तरङ्गो राजा महाजनसंघद्वारा सिन्धप्रान्ते मालपुरे चतुर्मासनिमित्तं कृतावस्थितिं मुनिमुपलभ्य तमाह्वातुं सेवकांस्तत्र प्राहिणोत् / सविनयं प्रेषितवृत्तान्तं विज्ञाय मुनिः समाप्ते व्रतेऽइमागमिष्यामीति प्रतिसन्देशं हारयामास / ते च तत्र प्रतिनिवृत्य तथैव न्यवेदयन् / समाप्य व्रतं सशिष्यो राजकुशलः शिवगढनगरमयासीत् / महता समारोहेण हार्दिकमस्य स्वागतं राज्ञा पौरैश्च विहितम् / पूजाप्रभावनादिकं विधाय सपरिवारो राजा माधोजीरावो राजकुशलसकाशाजिनधर्म वीचार / तस्मिन्नगरे श्रीमद्भगवतो महावीरस्य जिनालयो निर्मापितो यस्य च प्रतिष्ठा श्रीसिद्धसूरीश्वरपाणिपंकजेन विहिता / शत्रुब्जयतीर्थयात्रायै शुभे दिवसे संधं