________________ [ 105 ] निष्कासयामास / रैवतकतीर्थयात्रामपि विधाय स्वजातीयानां सन्मानं कृत्वा महाजनसंघेन सह भोजनोद्वा. हादिभिः व्यवहारैः संबंधमकार्षीत् / अस्यैकादशो नौघणरावो महाभाग्यवान् विविधव्यापारकुशलो बभूव / असौ ढेलडियाग्रामे स्थित्वा कुसीदव्यवहारमकरोत्। ततस्तन्निवासिनो जनारत-ढेलडिया वोहरा-पदेन संबोधयामासुः / तत प्रारभ्यास्य सन्तानपरंपरा तथैव प्रसिद्धिमगात् / अत्र बहवो हि गजकर्मचारिणो महामात्या, ब्यापारिणो राजनैतिका, धार्मिकाच महापुरुषाः प्रसिद्धिमवापुः / अस्या अपि बहव्यः शाखाः प्रशाखाश्च विस्तृता बभूवुः / एवमस्याचार्यवर्थस्य शासनकाले तदीयाद्वितीयप्रभावेण बहव उपकृता जिनधर्मसंसेवका गजानो महाराजानश्चात्मकल्याणमधिजग्मुः / संप्रदायशैथिल्यमपि सर्वथा दूरीकृत्य सर्वतोभावेन जिनधर्मदायमापा. दितम् / आज्ञापालनतत्परा अनेके शिष्याः सर्वत्र भारते धर्मप्रचारार्थ विजहः / स्वयमपि तथैव सर्वत्र विहरणेन धर्मप्रचारं, जनताया धर्मेऽधिकां च रुचिमापादयन् बाहुल्येन जिनधर्मसाम्राज्य स्थापयामास / षष्टिवर्षपर्यन्ते शासनकालेऽनेके मुमुक्षवो दीक्षा जगृहः। मंदिराणा मूर्तीनां च निर्माण संस्थापनश्च प्रबलतरेणोत्साहन संपन्नम् / बहूनां संघानामप्यायोजनेन जनहितसाधनमपि संपादितम् / वादिनां विजयेन तदा सर्वत्र जिनधर्मपवाका समुल्लसति स्म! अन्ते च तत्रभवानाचार्यवर्यः श्रीसिद्ध सूरिन गपुरे श्रादित्यनागगोत्रस्य चोरडियाशास्त्रीयेन श्रद्धाभक्तिसमन्वितेन मलुकशाहेन नवलक्षद्रव्यव्ययेन समनुष्ठिते आदित्यनाथस्य भगवतश्चैत्यालये महामहोत्सवे चतुर्विधसंघसमक्षं मुक्तिसुन्दरं नामोपाध्यायं संस्थाप्य श्रीककसूरीति नाम च कृत्वा स्वपट्टे संस्थापयामास / मस्मिन्नेव शुभावसरे समुचितेभ्यः शिष्येभ्य चितपदवीप्रदानमध्यकरोत् / अन्तिमसंलेखनासक्तोऽसौ चतुर्विशतिदिनान्यनशनेनातिवाय स्वर्गपथप्रवासी बभूव / वि. सं. 152 तः ] 45 प्राचार्यः श्रीकक्कसूरिः (दशमः) वि. सं. 1011 प.] - अत्रभवानाचार्यवर्यः श्रीककासूरिः प्रखरतपःक्षपितमनोमलः शासन शुभाभ्युदयेक कर्ममर्मपारगो हिंसादयाक्षमादिसकलगुणगणालंकृतो रुचिरमूर्तिराचार्यपदं भूषयामास / असी गोसलपुरवास्तव्य आर्यगोत्रीयश्वासीत् / अस्य पिता धर्मकर्मसमासक्तचेता व्यापारलब्धाधिकद्रविणराशिजंगमल्लशाहो माता च मनोवाकायकर्मभिः पतिहि / तनिरता धर्माचरणप्रिया सोनीनामिका / पूर्वजन्मकृतसुकृतप्रभावेण संप्राप्तसंपत्समन्वितोऽसौ जगमलोऽपरो धनाधिप इवात्र पुरे व्यराजत / धनव्ययेनात्मकल्याणाय स वारत्रयं तीर्थयात्राथै संघ निःसारयामास / स्वजातीयेभ्यस्तथैव सुवर्णमुद्रिका वस्त्रालंकारादिकं च दत्वाऽत्मकर्तव्यमन्वतिष्ठत् / अस्य सप्त कुलभूषणाः पुत्राश्च. तषश्च कन्यका आसन् / तत्र मोहननामा सूनुः परमभाग्यवान् प्रचण्डप्रभावश्वासीत् / एकदा तदीयपुण्यानुयोगादाचार्यवर्यः श्रीसिद्धसूरिगोसलपुरमाजगाम / तदीयमुपदेशमनुमान्य जगमल्लशाहः संमेतशिखरयात्रायै संघ निष्कासयामास / मोहनश्च बाल्यादेवाप्तधर्मसंस्कारः सूरीश्वरशुश्रषायां स्थितो धार्मिकवार्तालापेन परमसौख्यं प्राप / सूरेः पादत्राणाभावे कण्टकाद्यावृते पथि संचरणेन द्वाविंशतिपरिमितानां परिषहाणामनुभवेनाश्चर्यान्वितः सः सूरिमगादीत् / भगवन् ! साधारणया वृत्त्या निर्वाहं कुर्वन् भवान् किमर्थमीदृशानि दारुणानि दुःखान्यनुभवति ? तदीयमज्ञातमुनिभावं वचनं श्रुत्वा सूरिस्तमाह-वत्स ! मुनिजीवनत्य चारित्रविषयिणी सूक्ष्मतमा वृत्ति त्वं न जानासि चैनैवं वदसि / श्रावयोः सुखसमृद्धियुतः पन्था भिन्न एष / साधुजीवनजीवनाय महाप्रभावैश्चक्रवर्तिभी राजभिरक्षयो धननिधिः समृद्धिमद्राव्यमपि, दूरमुत्सारितम् / न धनमेव धनमाहुः शास्त्रकाराः किन्तु यस्य निरुपमसुखसाधनमा त्मज्ञानमेव वियते तदेव तस्येह परत्र च कल्याण