Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 115
________________ / 100 ] प्रतिक्रमणादि सामयिकं धर्मकृत्यमाचरितम् / असावप्यत्रैव पश्चादाययो रात्रौ / कुंकुंमादेवी निद्रामुद्रितने के विवोन्य कल्याणिन् ! अस्यामेव भूमो भगवतः पार्श्वनाथस्य प्रतिमा तद्वामपार्वे चाक्षयो धननिधिः / त्वरितमेव प्रातरुत्थाय खनित्वा वा भूमि भव्यं मन्दिर निर्मापय / स्थापय च तत्र प्रतिमामासादय च धर्मकर्मानुष्ठानेन शाश्वतं पुण्यमित्युक्त्वा सा तिरोधे / प्रातश्च सूरीश्वरं स्वप्नवृत्तं निवेदयामास / स च तमभिननन्द / चतुरान् समाहूय शिस्पिनो मन्दिरं निरमापयत्। नूतननगरनिर्माणमप्यारब्धम् / तस्य च देवीपुरीति नाम देव्यनुरू विहितम् / भव्यस्य जिनालयस्य च कुंकुमविहारेत्यमिधानमकरोद् अहकमलः / समाप्ते च कार्ये सूरीश्वरमाहूय महता द्रव्यन्ययेन प्रतिष्ठाविधिमन्वतिष्ठ, कुंकुंमादेवी कुलदेवतास्वेनास्थापयच्च / ___ अथ व्यतीते काले कमनीयमूर्तिः सर्वलक्षणसमन्वितः पुत्रोऽजनि / तस्य कुंकुमकुंवरेति नाम पकार / परमधार्मिक: कुंकुंमः प्राप्तवयस्कः श्रीशत्रुब्जययात्रार्थ महान्तं संघं निष्कासयामा / अपराण्यपि धार्मिकाणि कार्याणि संपादयामास येन तस्य शरदिन्दुरुचिरुचिरं यशः सर्वत्र प्रससार / अस्य परम्परा कुंकुंमजात्या जगती. दलविश्रुता बभूव / अस्या एव चोपडा-गणधर-कड-धूपिया-वटवटा-रांकावाल-संघवी-जावलियादिकाः प्रभूताः शाखा प्रचारमवापुः। विनायकिया जाति:- भंभोरियानगरनिवासी देव्यर्चनाय हिंसानिरवो विनायकरावः सूरिणोपदिष्टः स्वकीयराज्ये प्राणिवर्ष न्यवारयत्। भगवतः पार्श्वनाथस्य भव्य मन्दिर निर्माय मूर्तिप्रतिष्ठा सूरीश्वरवरदहस्तेन कारयामास / ततः परं जिनधर्मोपासको बभूव / अस्य वंशजा विनायकिया इत्याश्यां नेभिरे। वि० सं० 862 तः] 44 प्राचार्यः श्रीसिद्धसूरिः (नवमः) [वि० सं० 652 प. निखिलागमदवावबोधविभाषितदिमण्डलालंकारचूडामणिमहामहिममहनीयकीर्तिरखिलविबुधवरेण्यः श्रीसिद्धसूरिः श्रीदेवगुप्तसूरिपदे प्रतिष्ठामवाप / तपःप्रभावसमासाहितसिद्धिरसौ डिडूपुरनगरवास्तव्यः श्रेष्टिगोत्रीयश्वासीत् / विविधवणिक्कर्मकलाकलापकलापी पिताऽस्य शाहोपाधिविभूषितो लिम्बाश्रेष्ठी, माता च गृहकर्मकुराला पविधर्मानुरागिणी रोलीनाम्नी बभूव / पूर्वजन्मकृतसुकृतप्रभावेण व्यापारेऽपरिमितं द्रविणराशिं प्राप्य लिम्बाशाहो धर्म एव हतो हन्ति धर्मो रक्षति रक्षित इति मत्वा पुण्यकर्माराधनतत्पर एव कालमनेषीत् / तीर्थयात्रायै वारत्रयं संघायोजनं कृत्वा तन्जनितमक्षयं पुण्यमर्जयामास / सप्तकस्वश्चानयज्ञमकार्षीत् / कल्पद्रुम इव याचकेभ्यो मनोमिलषितं दत्वा दारिद्रय व तेषां दूरीचकार / एवं स्वजातीयानामभ्युन्नतिविषयेऽसौ प्रयतमानो प्रभूतं द्रव्यं विनियुज्य साहाय्यमाचरति स्म / एवं धर्ममयैकजीवनस्यास्य सप्त पुत्राः, पञ्च पुज्यश्च बभूवुः / तत्र सप्तसु पुत्रेषु पुनडनामा पुत्रः परमोदारस्वभावः सरलमतिः प्रतिभान्वितश्चासीत / तदीयं गाम्भीर्यमौदार्य धर्मझतां परोपकारनिरतत्वं वीरताब्च दृष्ट्वा कौटुम्बिकाः स्वकुटुम्बस्य भाविनमुत्कर्षमाशंसन्ते स्म / यथा बीज तथाऽङ्कुर इत्येवंसः स्वपितरमनुकरोति स्म / ___ भाग्यवशादेकदा शिष्यगणसमन्वितः श्रीदेवगुप्तसूरीश्वरो डिहूनगरमात्मना भूषयामास / जैनेतरांणामाश्चर्यजनकमस्य भव्य स्वागतमत्रत्यः श्रीसंघो महता समारोहेण चकार / लक्षाधिकमन्न धनमुपयुक्तमासीत् / सामयिफमुपदेशं दत्वा सभा विसर्जिता / व्याख्यानानि क्रमशः प्रारब्धानि / प्रसंगरशान्मानवो देहो दुर्लभ इति विषयेऽवोचि सूरीश्वरेण /

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150