Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala
View full book text
________________ [ 6] जिनकल्पिनः पात्रपाणयः केचिचोपकरणवन्तोऽपि, अपरे शास्त्रोक्तोपकरणवन्तः / तत्राप्युष्करणानि तत्प्रमाणे प्रयोजनश्च विस्तरतो दर्शितम् / यथा-पत्तो पत्तावन्धो पायहवणं च पायकेसरिया / पडलाइ रयत्ताणं गुच्छओ पायनिओगो / इत्येवमादीनि द्वादशोपकरणानि, कुत्रचिन्न्यूनाधिकप्रमाणमप्युपलभ्यते / उपकरणानामुत्तममभ्यमादिभेदेन गणमाभेदः कथ्यते शास्त्रे / प्रमाणं यथा मुखपट्टिकायाः-रचउरंगुल विहत्थि एवं मुहणंतगस्सउप्पमाणं वीयं मुहप्पमाणं गणण पमाणेणं ईकिकं / एवमादीनि समेषामुपकरणान प्रमाणान्यप्याग्नातानि / प्रयोजनपर्यालोचने दिङ्मात्रं यथा-रयमाइरकखण हा पत्तग ठवणं वि उबड़स्सति / होइ पमजणहेउ गुच्छुओ भाणवत्थाणं / पायपमजणहेउ केसरिया पाए 2 इकिका, गुच्छ पतगठवणं इकिकं गणणमाणेणं // अपराण्यपि प्रयोजनानि तत्तच्छास्त्रेषूपलभ्यन्ते / साध्वीनामप्येतान्यन्यान्यप्युपकरणानि दृश्यन्ते / न खलु किंचिदपि शास्त्रादु बहिर्भावेन दृश्यतेऽत्र यस्य स्वरूपं शास्त्रनिरूपितं न स्यात् / अथ दीक्षाप्रहणे दीक्षां प्रहीतुमभिलषतो जनस्य क्षेत्रगुणव्यवसायपराक्रमाद्यालोचनं नितान्तमावश्यकम् / बाल-वृद्ध नपुंसक-कृतनपुंसक--जड-व्याधिताप्रतीत- कृतघ्न-प्रमत्त-हीनांग-स्त्यानगृद्धि-दुष्ट परिणाम-मूढ दुष्टधनलुब्धाप्राप्ताज्ञाः ऋणकर्ता ऋणकन्चकश्चैते न कदाचिद् दीक्षामर्हन्ति / न खलु दीक्षाग्रहणं बालानां खेलनम् / दृढ़तरविरक्तिभावनाभावितहृदयस्यैव तत्राधिकार प्रात्मकल्याणसाधनायोपदिष्टो जिनागमे / सर्वमिदं शास्त्रीय तत्वमालोच्यासौ सन्यासी विंशतिसंख्यकैर्भावुकैः सह शुभलक्षणोपेते मुहूतऽग्रहीद् भगवती दीक्षा सूरीश्वरकगरविन्देन / ज्ञानानन्द-नाम्ना च प्रथितोऽभूत् / राजा सोनगदेवोऽत्र महोत्सवे प्रभूतं धनमुपायुक्त / एवं माङ्गलिकानि देशना-दीक्षादानादीनि सत्कर्माणि समाप्य वतो विजहाराचार्यवर्यः / तत्र सिन्धप्रान्ते-उच्चकोटमारोटकोट-रेणुकोट-मालपुर-कपाली-धार-डामरेलपुर-देवपुर-गोसलपुर-दीवकीटादिषु प्रामनगरेषु विहरणेन धार्मिकं प्रचारं महता प्रयत्नेनान्वतिष्ठत् / अन्ते सम्प्राप्ते चतुर्माससमये श्रीसंघामन्त्रणेन डामरेलनगरमगात् / यदा वीरपुरनगरे राजा मन्दिरनिर्माणाय खातमुहूर्तमकरोत् / तस्मिन्नेव पुण्यपर्वणि तस्य राज्ञी सरस्वती यथान्तः सलिलामिव सर्वशुभलक्षणलक्षणीयं गर्भ दधौ / व्यतीते हि नवमे मासे चिरमूर्ति सौन्दर्यादिसकलगुणभूयिष्ठं सुकुमार कुमारमजनिष्ट / यतो समेधितगुरुचरणसरोजभक्तिरसौ नागरिकानाहत्यामन्त्र्य च सहैव नीत्वा डामरेलपुरे सूरीश्वरदर्शनार्थ शुभेऽहनि प्रायासीत् / एत्यच भगवन् भवदीय. कृपामृत दृष्टेरेवेदं फलमित्युक्त्वा पुत्रमदर्शयत्। आचार्येण सदुपरि वासःक्षेपोऽकारि सर्वसंपन्निधानस्यास्यामोधफलं दर्शनं विधाय नूतनमन्दिरप्रतिष्ठायै तत्रागमनार्थमभ्यर्थयामास / यथा वर्तमानयोग इत्युक्तोऽसौ दिनान्यष्टौ स्थितोऽष्टाह्निकामहोत्सवं पूजाप्रभावनास्वामिवात्सल्यं, च विधायाचार्योपदेशसुधाप्लुतान्तरंगः श्रीसंघेन साकं वीरपुरमभिप्रतस्थे / समाप्ते चतुर्मासवते श्रीदेवगुप्तसूरीश्वरी मन्दिग्प्रतिष्ठायै वीरपुरमुद्दिश्य विहारमकरोत् / शुभे मुहू राजा सोनगदेवः सूरीश्वरकरकमलेन महासमारोहपुरःसरंप्रतिष्ठाविधिमकारयत् / अस्मिन्महोत्सवे राजा संघस्थेभ्यो भावुकेभ्यः सुवर्ण मुद्रिका ददौ / दीनेभ्यश्चान्नवनादिकमपि, मुक्तहस्तेन। ततश्च विहरन् गोसलपुरमेत्य तृतीयं चतुर्मासावस्थानमकार्षीत् / तत्र धर्मजागृतिं विधाय ततः पन्चनदप्रान्तमागत्य तत्रत्यां श्रमणमण्डली धर्मप्रचारायाधिकमुपदिदेश वर्षद्वयमत्र तस्थौ / बहवोऽत्राज्ञाविधायिनो धर्मप्रचारकर्मकुशला मुनयः सन्तीत्यालोच्य विहरन्नसो मार्गागततीर्थस्थलदर्शनभावुकोपदेशादिकं कुर्वन् पूर्वस्यां दिशि पाटलीपुत्रमाययो। चातुर्मासिकी स्थितिं कृत्वा ततः कलिंगानाजगाम / तत्र गिरितीर्थयात्रा सम्पाद्य तत्समीपवर्तिषु प्रान्तेषु प्रामनगरेषु धर्मप्रचारेण जनानां जिनधर्मभावनामुद्दीपयन् महाराष्ट्रदेशमाजगाम / सूरीश्वरस्यागमनं ज्ञात्वा पूर्व
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/8ee1ccf8917d70e624043b39988d5d80c746b88bb97f4f237de20398685072ce.jpg)
Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150