________________ [ 6] जिनकल्पिनः पात्रपाणयः केचिचोपकरणवन्तोऽपि, अपरे शास्त्रोक्तोपकरणवन्तः / तत्राप्युष्करणानि तत्प्रमाणे प्रयोजनश्च विस्तरतो दर्शितम् / यथा-पत्तो पत्तावन्धो पायहवणं च पायकेसरिया / पडलाइ रयत्ताणं गुच्छओ पायनिओगो / इत्येवमादीनि द्वादशोपकरणानि, कुत्रचिन्न्यूनाधिकप्रमाणमप्युपलभ्यते / उपकरणानामुत्तममभ्यमादिभेदेन गणमाभेदः कथ्यते शास्त्रे / प्रमाणं यथा मुखपट्टिकायाः-रचउरंगुल विहत्थि एवं मुहणंतगस्सउप्पमाणं वीयं मुहप्पमाणं गणण पमाणेणं ईकिकं / एवमादीनि समेषामुपकरणान प्रमाणान्यप्याग्नातानि / प्रयोजनपर्यालोचने दिङ्मात्रं यथा-रयमाइरकखण हा पत्तग ठवणं वि उबड़स्सति / होइ पमजणहेउ गुच्छुओ भाणवत्थाणं / पायपमजणहेउ केसरिया पाए 2 इकिका, गुच्छ पतगठवणं इकिकं गणणमाणेणं // अपराण्यपि प्रयोजनानि तत्तच्छास्त्रेषूपलभ्यन्ते / साध्वीनामप्येतान्यन्यान्यप्युपकरणानि दृश्यन्ते / न खलु किंचिदपि शास्त्रादु बहिर्भावेन दृश्यतेऽत्र यस्य स्वरूपं शास्त्रनिरूपितं न स्यात् / अथ दीक्षाप्रहणे दीक्षां प्रहीतुमभिलषतो जनस्य क्षेत्रगुणव्यवसायपराक्रमाद्यालोचनं नितान्तमावश्यकम् / बाल-वृद्ध नपुंसक-कृतनपुंसक--जड-व्याधिताप्रतीत- कृतघ्न-प्रमत्त-हीनांग-स्त्यानगृद्धि-दुष्ट परिणाम-मूढ दुष्टधनलुब्धाप्राप्ताज्ञाः ऋणकर्ता ऋणकन्चकश्चैते न कदाचिद् दीक्षामर्हन्ति / न खलु दीक्षाग्रहणं बालानां खेलनम् / दृढ़तरविरक्तिभावनाभावितहृदयस्यैव तत्राधिकार प्रात्मकल्याणसाधनायोपदिष्टो जिनागमे / सर्वमिदं शास्त्रीय तत्वमालोच्यासौ सन्यासी विंशतिसंख्यकैर्भावुकैः सह शुभलक्षणोपेते मुहूतऽग्रहीद् भगवती दीक्षा सूरीश्वरकगरविन्देन / ज्ञानानन्द-नाम्ना च प्रथितोऽभूत् / राजा सोनगदेवोऽत्र महोत्सवे प्रभूतं धनमुपायुक्त / एवं माङ्गलिकानि देशना-दीक्षादानादीनि सत्कर्माणि समाप्य वतो विजहाराचार्यवर्यः / तत्र सिन्धप्रान्ते-उच्चकोटमारोटकोट-रेणुकोट-मालपुर-कपाली-धार-डामरेलपुर-देवपुर-गोसलपुर-दीवकीटादिषु प्रामनगरेषु विहरणेन धार्मिकं प्रचारं महता प्रयत्नेनान्वतिष्ठत् / अन्ते सम्प्राप्ते चतुर्माससमये श्रीसंघामन्त्रणेन डामरेलनगरमगात् / यदा वीरपुरनगरे राजा मन्दिरनिर्माणाय खातमुहूर्तमकरोत् / तस्मिन्नेव पुण्यपर्वणि तस्य राज्ञी सरस्वती यथान्तः सलिलामिव सर्वशुभलक्षणलक्षणीयं गर्भ दधौ / व्यतीते हि नवमे मासे चिरमूर्ति सौन्दर्यादिसकलगुणभूयिष्ठं सुकुमार कुमारमजनिष्ट / यतो समेधितगुरुचरणसरोजभक्तिरसौ नागरिकानाहत्यामन्त्र्य च सहैव नीत्वा डामरेलपुरे सूरीश्वरदर्शनार्थ शुभेऽहनि प्रायासीत् / एत्यच भगवन् भवदीय. कृपामृत दृष्टेरेवेदं फलमित्युक्त्वा पुत्रमदर्शयत्। आचार्येण सदुपरि वासःक्षेपोऽकारि सर्वसंपन्निधानस्यास्यामोधफलं दर्शनं विधाय नूतनमन्दिरप्रतिष्ठायै तत्रागमनार्थमभ्यर्थयामास / यथा वर्तमानयोग इत्युक्तोऽसौ दिनान्यष्टौ स्थितोऽष्टाह्निकामहोत्सवं पूजाप्रभावनास्वामिवात्सल्यं, च विधायाचार्योपदेशसुधाप्लुतान्तरंगः श्रीसंघेन साकं वीरपुरमभिप्रतस्थे / समाप्ते चतुर्मासवते श्रीदेवगुप्तसूरीश्वरी मन्दिग्प्रतिष्ठायै वीरपुरमुद्दिश्य विहारमकरोत् / शुभे मुहू राजा सोनगदेवः सूरीश्वरकरकमलेन महासमारोहपुरःसरंप्रतिष्ठाविधिमकारयत् / अस्मिन्महोत्सवे राजा संघस्थेभ्यो भावुकेभ्यः सुवर्ण मुद्रिका ददौ / दीनेभ्यश्चान्नवनादिकमपि, मुक्तहस्तेन। ततश्च विहरन् गोसलपुरमेत्य तृतीयं चतुर्मासावस्थानमकार्षीत् / तत्र धर्मजागृतिं विधाय ततः पन्चनदप्रान्तमागत्य तत्रत्यां श्रमणमण्डली धर्मप्रचारायाधिकमुपदिदेश वर्षद्वयमत्र तस्थौ / बहवोऽत्राज्ञाविधायिनो धर्मप्रचारकर्मकुशला मुनयः सन्तीत्यालोच्य विहरन्नसो मार्गागततीर्थस्थलदर्शनभावुकोपदेशादिकं कुर्वन् पूर्वस्यां दिशि पाटलीपुत्रमाययो। चातुर्मासिकी स्थितिं कृत्वा ततः कलिंगानाजगाम / तत्र गिरितीर्थयात्रा सम्पाद्य तत्समीपवर्तिषु प्रान्तेषु प्रामनगरेषु धर्मप्रचारेण जनानां जिनधर्मभावनामुद्दीपयन् महाराष्ट्रदेशमाजगाम / सूरीश्वरस्यागमनं ज्ञात्वा पूर्व