Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 109
________________ | 4 ] ख्यापनदुराशादग्धहृदयत्वाच्च शासनकाय दूरमेवोत्सारित परिणामेऽस्मद्धानये भवति / परहितमात्रनिरतरस्मा. भिरयं संसारः परित्यक्तः प्रथममात्मकल्याणमासादयितुं किन्तु स्वश्रेयस्येव प्रमादास्तैरस्माभिः किं नाम लब्धम्। यैराचार्यैः स्वनामधन्यैर्दुःसहाः परिषहाः सोढाः , दुर्गमेष्वपि स्थलेषु विहारं विधाय धर्मप्रचारार्थ यावज्जीव मात्मकल्याणप्राप्तिपुरःसरं महाशासनसमुन्नतिविहिता / तत्र किमर्थमस्माभिर्लाघवं विधेयम् / यदि नाम न शक्येत तदभ्युदयस्तथापि तदवनतिस्तु नैव कर्तव्या / व्रतनियमादिकी शुद्धिः सा चात्मन: कल्याणाय कल्पत इति निश्चितम् / अतो भवन्तो दृढपरिकराः स्वधर्माचरणे प्रचारे च संलग्ना भवन्तु / तथैव भवतां जीवनस्य कृतार्थता / सत्पथे विहरतां सर्वदा श्रेय एव भवतीति नूनं जानन्तु / श्रीकक्कसूरेरसाधारणब्रह्मचर्यप्रभावाज्जयाविजयाम्बा देव्यस्तदीयचरणकमलसामीप्यं कदाचिदपि न तत्यजुः / स प्राचार्य एकदानुक्रमेण विहान् कान्यकुब्जप्रान्तमगमत् / तस्मिन्समये श्रीगोपाचले श्रीदप्पभट्टसूरिंगसीत् / गोपाचलाधिपतिः श्रामो बप्पभट्टसूरिणा सार्द्ध ककसूरेः स्वागतार्थमभिमुखं ययौ / ततः समाप्ते स्वागत विधौ बप्पभट्टसूरेराप्रहाद्देशनामदात् सर्वेभ्यो भावुकेभ्यः / बप्पभट्टसूरिरपि परं विस्मयमवाप सूरीश्वरस्याद्वितीयदेशनादानात् / ततः कदाचिद् एकान्ते सुखमासीनः ककसूरिर्बप्पभट्टसूरिमवादीत्-सूरीश्वर ! अद्य खलु चैत्यनिवासनिरतानां धर्म प्रति शैथिल्यं दृष्ट्वा न जाने कीदृश्यवस्था भविष्यति नो धर्मस्येति चेतो मदीयं सततं तदीयविचारपरम्पराव्याप्तं दन्दह्यते / येषु धर्मः सर्वथा प्रचारसापेक्षतां गतस्त एव के 'लं स्वकीयस्वेच्छा. वादरता धर्मस्य नामापि न शृण्वन्तः सुखेनैव कालं यापयन्तीति महानयं खेदस्यावसरः / स्वधर्मकर्मनिरतानां येषामाचरणानुसरणतत्पराः श्रावका आत्मनः कृतार्थतां मन्यन्ते त एवेदानीं स्वप्रभाव मिथः प्रख्यापयन्तः पूर्वानप्याचार्यानतिशेरते / ये हि विमलयशोव्यातदिङमण्डलाः प्रातःस्मरणीया रमणीयचरित्रचित्रीकृतनिखिललोकाः स्वधर्माय जीवनमपि निरपेक्षममन्यन्त मानमपि दूरीकृत्य धर्माभ्युदय एव परमं कर्तव्यमिति दृढपरिकरा आसन् तेऽद्य चैत्यनिवासिनां शिथिलप्रायां परिस्थितिमुद्दिश्य परत्र स्वकीये स्वान्ते परितप्यन्त इव मन्ये / यदि तेषां शैथिल्यपरिहाराय कश्चन तीक्ष्ण उपाय आचरितः स्यात्तदा त एव विरोधिनो भवेयुः / ततो मिथः संक्षुब्धे व्यवहारे धार्मिकाणामाश्रयदातॄणां च चेतसि महती ग्लानिः शासनं प्रत्युदासीनत्वञ्च ध्रुवं संभवेत् / एवं सति धर्मप्रचारे प्रोत्साहकानामभावेन स्वकार्यविरोध एव परिणमेत् / अथ चास्माभिरौदासीन्यमवलम्ब्येत तदा वयमेवानर्थपोषकाः सर्वजनोपहासविषया अनादरणीयवचनाः स्वधर्मविधातका भवेम / अन्यमतावलम्बिनश्चा. वसरं प्रतीक्षमाणाः सर्वतोभावेनास्मद्धर्मावहेलनां कृत्वा स्वधर्मस्थापनप्रचाराभ्युदयकर्मसु द्विगुणितोद्योगा अस्माभिरेव तत्र दत्तावलम्बनाः स्युः / येनेष्टप्राप्तिस्तु दूर आस्तामनर्थप्राप्तिश्च सुतरामुपस्थापिता स्यात् / अतोऽत्र संदिग्धप्राये वस्तुनि कः प्रतिकारः समुचित इति शीघ्रमेव विवेक्तव्यमनुष्ठेयश्चास्त इति / सर्वमिदं हृदय. निर्वेतापादकं मनोव्यथापूर्ण वृत्तान्तं चैत्यवासिनां समाकर्ण्य श्रीबप्पभट्टसूरिरेनमवोचत् मान्यवर ! भवदुक्त. मशेषं तथैव वर्तत इत्यहमपि जानामि सैषा परिस्थितिर्न श्रेयस्करीति निश्चितमेव / न चात्रौदासीन्यं युक्तम् / नापि तीक्ष्ण उपायोऽपेक्षितः। एवं सत्युदारप्रकृतीनां धार्मिकाणामौदार्य धर्म संक्षुब्धभावं समालोच्यास्तमियात् / येन स्वसिद्धान्तानुचिन्तनं लोके सूत्रादिवाचनक्रमेण क्रियमाणो धर्मप्रचारश्च शैथिल्यं गतः स्यात् / स्वमतेऽप्येकच्छेदोपस्थापनीयमपरच्छेदोपस्थापनीयं भवेत् / चारित्रपर्यायेऽपि षड्गुणिका हानिरेव स्यात् / अन्ते च सर्वमिदं धर्मतन्त्रमनियन्त्रितमुच्छिन्नप्रायं च सर्वजनोपहसनीयं भवेत्तदेतन्माभूदिति कश्चन मध्यमः पन्था अवश्यमेव समाश्रयणीयो येन शनैः शनैरुपायोपक्रान्तास्ते स्वशैथिल्यं परित्यज्यात्मन्येव स्वेच्छागरं निन्दन्तो विचारयन्तः स्वधर्मकर्माणि पुनर्धर्मप्रचारमा नहेतुकाः सर्वप्रयत्नेन सर्वासु दिक्षु धर्मप्रचारायाप्रेरिता एव विचरेयुः / भवन्तमत्र भूयो भूयोऽहमभ्यर्थये पदवश्यमस्माभिरीशी धार्मिकी परिस्थितिः कथंचिदप्युपेक्षणीवा न भवेत् / अहम

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150