Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 84
________________ [ ] प्रोक्तं मम गुरव एवं मया प्रणामो विहितः। स्वापमानेन संक्रुद्धो राजा सप्तसंख्यकैरयोमयैर्बन्धनैरेनं दृढं बद्ध्वा गाढान्धतमसावृते कारागृहे स्थापयन्त्विति सेवकानादिशत् / सेवकैरपि तथैव कृतम् / ततः स सोमशाहोऽप्येक चेतसा ध्यानेन चाचाम्लान्वितं गुरुं श्रीककसूरि प्राणमत् / गुरुचरणसरोजानुभ्यानेन मारोटकोटनगरे कारागृहे नियन्त्रितस्य सोमश्रावकस्यायोमयाः शृङ्खलाः शीघ्रं त्रुटिता अभवन् / अहो ! गुरोः परमकृपयैव दृढमपि मे बन्धनं छिन्नमतः साक्षादर्शनमहं करोमीति निश्चित्य कारागृहान्निर्गत्य नृपसमीपमुपस्थितः / विस्मयापन्नचेता राजा राजसभा च तस्मै सहर्षमभिनन्दनं ददुः / सन्तुष्टो राजा सोमशाहाय लक्षरूप्यकान् पारितोषिकरूपेणादात् / राजगृहान्निर्गतोऽसौ गुरुचरणकमलवन्दनार्थ भृगुपुर ( भरुच ) मयासीत् / अथ क्रमेण स गुरुसामीप्यमवाप / तस्मिन्नेव क्षणे देवी सञ्चायिका वन्दनायागताऽसीत् / शिष्याश्च गोचरचर्यायै गता इति हेतोरिमावृतमासीत् / अत्रत्यमिदं वस्तुजातं दृष्ट्वा स्वचेतसि सोमशाहो व्यचिन्तयत्अहो ! खलु कष्टं यद् गुरुरपि स्त्रीणां वशंगतो दृश्यते ! / अतः कथमप्यसौ वन्दितुमर्हो नास्तीति मत्वा तस्मातस्थानाद् यावन्न्यवर्तत तावदेव मटित्युया पपात / मुखाच्च तस्य रुधिरमसुनुवत् / ___ व्यतीते कियति काले मुनयो यदा समायातास्तदा तं द्वारपतितं स्त्रवद्रुधिरवदनं दृष्ट्वा वृद्धगणेशो नाम मुनिर्गुरुमुवाच भगवन् ! द्वारे सोमश्रेष्ठी शोणितशोणमुखः पतितो वर्तते / सूरिश्च देव्याः कोपेनास्येदशी स्थितिरित्युक्त्वा वामाहूय भवत्या किमिदं कृतमिति तामगादीत् / सा चाह-भगवन् ! कलुषितचेता असावुचितं दण्ड प्राप्तवान् / यस्य नामस्मरणमात्रेणैव तस्य निगडबन्धनानि छिन्नानि, राजसम्मानमपि लब्धं तस्यैव गुरोविषये दोषारोपणं कथं सोढव्यं स्यादस्य / अतोऽसावात्मकतापराधस्येदं फलमनुभवितुमर्हत्येव / देव्या वच श्रुत्वा-भगवति ! कोपं विहायास्य शांति विधेहोति सूरीस्तामवादीत् / यद्यस्य शान्तिरभिप्रेता तीतः परं मे प्रत्यक्षमागमनं नैव भविष्यतीति देवी सूरीश्वरमुवाच / एवं विषम परिस्थितिं विचार्यान्ते यथा तथा भवतु तथाप्येनमुज्जीवयेति सूरिकथित वचनामाहत्य देण्याऽसौ लब्धसंज्ञः कृतः सोमशाहो लज्जाभरनताननः सखेद. माह-गुरो! क्षमस्व ममापराधम् / नैव ज्ञातमीहशः प्रभाव प्राचार्यवर्यस्येति / गुरुश्च तं समाश्वासयत् / ततः परं सच्चायिका प्रत्यक्षरूपेण नागवा / इदमप्युक्तमासीदतः परं श्रीरत्नप्रभ-यक्षदेवसूरीश्वरसदृशा आचार्याः प्रायो दुर्लभा एव ततस्तयो मनी कोश एव संस्थापनीये / अर्थात् कस्यचिदाचार्यस्य नाम श्रीरत्नप्रभ-यक्षदेवसूरीति न कर्तब्यम् / अपरचोपकेशवंशीय एवाचार्यो भवितुमर्हतीति / अतः कक्कसूरिणा श्रीरत्नप्रभ-श्रीयक्षदेवसूरीति शब्दो कोशे स्थापितो। संघायापि निवेदितं यदुपकेशवंशीयो योग्यता प्राप्त प्राचार्यपदे प्रतिष्ठापयितव्य इति / स सोमशाहोऽपि मारोटकोटनगरं प्रत्याजगाम / प्राचार्यों भृगुकच्छाद् विहारं विधाय सौपारपत्राने चातुर्मासीमकरोत् / तत्र देवी सच्चायिका परोक्ष चन्दनायागता व न्यगादीद् भगवन् ! भवता दक्षिणप्रान्ते महाराष्ट्रे च विहारो विधेयो येन महान् लाभो भविप्यतीत्युक्त्वा साऽदृश्यतामयात / सूरीश्वरश्च देवीवचनमादृत्य शासनस्योत्तरदायित्वं कुकुन्दाचार्यस्योपरि निक्षिप्य पञ्चशतपरिमितेः शिष्यैः सह धर्मप्रचाराय दक्षिणस्यां दिशि विहारमारभत / क्रमेण प्रामनगरोपनगरेषु विहारं कृत्वा व्याख्यानोपदेशादिना वर्षयपर्यन्तं सर्वतोभावेन धर्मजागृतिमकरोत् / येन पूर्व तत्र विहरता साधुनां धर्मप्रचारे / द्विगुणीभूतो वेगः धर्मस्य समधिकप्रचारार्थ च पुनस्तानादिश्य क्रमेणोज्जयिनी भूषयामास श्रीसंघकवसमुचितसत्कारस्तत्रैव चतुर्मासमकरोत् / ततः खटकुंपनगराद् राजसीश्रावकस्तत्पुत्री धवलश्च जिनप्रतिमाप्रतिष्ठायै प्रार्थयामासतुः वत्र लाभकारणं विचिन्त्य सूरीश्वरः खटकुम्पपत्तनमगमत् / कुकुन्दाचार्योऽपि सशिष्य प्राचार्यस्य खटकुम्पनगर आगमनं विज्ञाय वन्दनायाजगाम / ततो योराचार्ययोरागमनमहोत्सवोऽवीव स्रोत्साहन पोरैः सम्पादितः। पूरीबवरल्यासाधारय वैराग्यभावनापरिपुष्टं व्याख्यानमाकपर्व

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150