Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala
View full book text
________________ [ 1] अष्टिगोत्रीयो नागदेवः (3) चरडगोत्रीय: पुनडशाहः (4) सुचन्तिगोत्रीयो लिम्बाशाहः, एवमेते चत्वारो व्यवस्थापका स्तर्दयद्रव्यग्य जिनागमप्रन्थलेखनेन सद्व्ययमकाषुः / सा च शुभे मुहूर्तेऽष्टभिः श्राविकाभित्रिभिः श्रावकैश्च सह दीक्षिता बभूव / सूरीश्वरश्च मेघाशाहेन निर्मापितस्याभिनवस्य पार्श्वनाथमन्दिरस्य प्रतिष्ठामकरोत् / ततो विहानाचार्यों मेदपाट-बुदेलखण्ड-शौरसेन-मत्स्य-पचाल-कच्छादिषु प्रान्तेषु धर्मप्रचारकार्यामसाधारण शेमुखीबलेन विधाय गैराष्ट्रप्रान्तमाजगाम / तत्र शत्रुब्जयतीर्थयात्रां लोकांश्च धर्मरतान् कृत्वा स्तम्भतीर्थे चातुर्मासिकी स्थितिं कृत्वा मरुधरदेशं पावयामास / विहरणक्रमेण चन्द्रावती गते चन्द्रावतीसंघः सप्रश्रयं तं व्यवेदयत् / भगवन ! जराजर्जरितावस्थो भवतो देहो वर्ततेऽतः कस्मैचित् शिष्याय सर्वगुणसंपन्नायाचार्यपदं देयम् / सूरीश्वरोऽपि स्वीकृत्य तदीयमभ्यर्थनां प्रार टवंशीयेन कुम्भाश्रावकेणानुष्ठिते महामहोत्मवे सर्वगुणगणविद्योतितप्रभावमुपाध्यायपदभूषितं मेरुप्रभमुनिं स्वपट्टे संस्थापयामास / अत्र परमधार्मिकेण तेन पचलक्षसंख्यका मुद्रा व्ययीकृताः / मेरुप्रभस्य देवगुप्तसूरीति नाम विहितम् / ततश्च श्रीककसूरिश्चतुर्विशतिपरिमितानि दिनान्यनशनेन समाधियोगेनातिवाह्य स्वर्गमगमत् / इदम वधेयं विशेषतः-अस्य शासनकाले चैत्यनिवासिनः साधवरतदीयोपदेशं स्वीकृत्य सर्वत्र स्वधर्मप्रचारकार्यमात्रतत्परा महान्तं प्र सिं प्रयत्नब्वाकार्षुः / येन शिथिलितप्रायोऽपि जिनधर्मः प्रबलतरवातावलिसंधुक्षितः स्फुलिंग इवाधिका द्युतिमघाप / [वि० सं० 6.1 तः] 37 श्राचार्यः श्रीदेवगुप्तसूरिः (सप्तमः) [वि. सं० 631 50 " श्रीककसूरिपट्टे परमयशोमूर्तिः सौजन्यौदार्गगुणगणोपमण्डितो जिनधर्मप्रगरचारुचरित्रा नानाविधविद्याविचक्षणश्चन्द्रावतीवास्तव्यः श्रीदेवगुप्तसूरिः पदमवाप / अस्य जनकः श्रावकव्रतनियमनिष्टः पञ्चपरमेष्ठिमहामन्त्रोपासकः प्राग्वटवंशीयः सामाद्युपायचतुरो महामात्यो यशावीरः / माता च सतीमण्डलमण्डनीभूता रामादेवी / तयोमडन-खेता-जीवसिंहाख्यास्त्रयः पुत्रा आसन् परम्पराप्राप्तजिनधर्मकर्मनिरताः / तत्र पिता, मण्डनश्च राजकीयक्षेत्रे लब्धप्रतिष्ठी, अपरौ द्वौ व्यवहारकार्यकुशलावभूताम् / व्यतीते काले यसोवीरः स्वकीयामात्यपदे मण्डनं प्रतिष्ठाप्य परमनिवृत्यर्थ रामादेव्या सह स्वोद्याने स्थिते श्रीककसूरिप्रतिष्ठापिते चैत्यालये नलिनीदल मिव 'सारान्निर्लेपो भूत्वा भगवन्तं जिनदेवमागधयामास। , एकदा मण्डनस्य प्रासादपार्वे तारुण्ये वयसि वर्तमानः कश्चिद् दुर्भाग्यवशात् पञ्चत्वं प्राप्तः / अतोऽस्य कौटुम्बिका दुःखिताः करुणं मुक्तकण्डमाचक्रन्दुः / चेतोविदारक तेषा रोदनध्वनि समाकण्ये मण्डनः संसारविषय कविचारनिमग्नो बभूव / प्रातः स्वनियमानुसारेण सूरिपार्श्वमेत्य स्ववैराग्यकारणं निवेद्य दीक्षाये सजीवभूव / नृपं पितरौ चापृच्छय स्वज्येष्ठात्मजं रावलं मन्त्रिपदे नियुज्य सप्तदशभिमुमुक्षुभिः सह दीक्षितोऽभूत् / मेरुप्रभेति समाख्यामसौ प्राप। शनैः शनैराचार्यसमीपे व्याकरणसाहित्यतर्कमीमांसादीनि शास्त्राण्यधीत्य जिनसिद्धान्तसरणीतरणीकृतबुद्धिप्रसरः पण्डितप्रकाण्डो जाबलीपुर उपाध्यायपदभूषितश्चन्द्रावत्यां सूरिपदालतो बभूव / ततश्च देवगुप्तसूरिरिति प्रसिद्धिमगमत् / - तस्मिन् काले भृगुपत्तने सौगतानामतीव प्राबल्यमासीत् / सूरीश्वरोऽपि विहारक्रमेण लाटदेशमागतः स्तम्भतीर्थमगमत् / भृगुपुरवासिभिः श्रावकैः परम्परया ज्ञातं यदसावाचार्यः स्तम्भतीर्थमात्मना भूषयतीति श्रीसंघः स्तम्भतीर्थं प्रेषितः।। सूरिरपि सकलं वृत्तान्तं विदित्वा प्रार्थनाच स्वीकृत्य जिनधर्मप्रचारचोद्दिश्य भृगुकच्छमयासीत् / तत्र स्याद्वादवादिनों पुरः क्षणिकवादिनो बौद्धाः स्थातुमपि न शेकुः / शास्त्रार्थस्तु दूरत एव तैः परिहृतः ! न चायं प्रथमो दृष्टान्तः बहुशस्ते बौद्धा उपकेशवंशीयैराचार्यैः सह विहारकाले संगताः पराजिता बभूवुः / येन सूरीणां नामश्रवणमात्रादेव ते पलायन्ते स्म / प्रकृतमनुसरामः / स्याद्वादसिद्धान्त
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/a9677621d1f1c205f83128e30f74483f9e5ff82431d91aac105189c849cb5345.jpg)
Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150