Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 96
________________ श्रथ व्यतीते कियति मार्गे सूरिणा कश्चित् कृमिगणाकुलितो निर्गदहलरुधिरप्रवाहपूरितोऽचेतनत्वं प्राप्तो वृषभो दृष्टः / दृष्ट्वा च तं जातदयः स प्राचार्यों विमलशाहमवोचत्- अयि भव्य ! पश्यास्य वृषभस्म कर्मचिश्यं येनाऽसौ पर्ग कष्टां दशामापन्न आसन्नमरणो वर्तत इति / स च तस्य करुणाजनकं वाक्य सूक्ष्मेक्षिकया क्षणं विचिन्त्य संसारिणां कष्टप्रायं जीवनच दृष्ट्वा परमविरक्तमानसोऽभूत् / ततो निर्गत्य शत्रुजययात्रां ध्वजारोपणपूजाप्रभावनादीनि कर्माण्यखिलानि सम्यगनुष्ठायाचार्यचरणकमलाभिवन्दनार्थ सूरे समीपमाजगाम / विमल ! किमपि निश्चितं न वेत्याचार्येण पृष्टः प्रतिबुद्धोऽसौ स्वकौटुम्बिकानाहूय हृदयनिहितमभिलाषं प्रकटीचकार / तैरनुमत एकादशभिः श्रावक-श्राविकाभिः सात्तीकः शुभेऽहनि दीक्षामप्रहीत् संघपतिमाला च तदीयात्मजेन श्रीपालशाहेन धारिता / ततो मार्गे नानाविधानि जीर्णोद्धारादोनि कर्माणि कृत्वा गृहमेश्य प्रतिजनं संभावनारूपेण पञ्च मुद्राः प्रत्यर्पयामास श्रीपालशाहः / दीनेभ्यश्चान्नवस्त्रादिकं दत्वा संतोषयामास / दीक्षानन्तरं विमलशाहस्य विनयसुन्दरेत्याख्या जाता / असौ च क्रमेण व्याकरणन्यायसाहित्यादीनि शाखाण्यधीत्य जिनागमसिद्धान्तनिपुणे विद्वाजनमण्डलीमण्डनायमानो बभूव / नागपुरे चतुर्मासकाले स्वनिधनसमय ज्ञात्वा देवीसच्चायिकायाः प्रोत्साहनेन च भाद्रगोत्रीयेण गोल्हाश्रावकेनारब्धे महामहोत्सवसमारंभे श्रीसिद्धसूरिस्तं स्वपट्टे श्रीककसूरीतिनाम्ना प्रतिष्ठापयामास / __इदमत्रावधेयम्-पुरारत्नप्रभ-यक्षदेव-कक्कसरि-देवगुप्त सिद्धसूरीणां नामव्यवहारः परम्पराप्राप्त प्रासीत् / किन्तु कालदोषवशात्प्रथमतो नामद्वषं कोश एव स्थापितम् / अत एवास्य तृतीयं श्रीककसूरीति नाम कृतमिति / __अथ क्रमेण विहरन् श्रीककसूरिजर्जावलीपुरमाययो / तत्र चैत्यानिवासिनो सधूनां धर्माचारविचारादिषु शैथिल्यं विचार्य तन्निवारणार्थमेका श्रमणसभा कारिता / विविधदेशविहारिणः साधवः साध्व्यश्च तत्राजग्मुः। अधुना वाममार्गानुसारिणां साधूनां सर्वतः प्रचारकार्य समालोच्य युष्माभिरपि सर्वैः स्वधर्मप्रचारार्थमेव दृढपरिकरैरवश्यं भवितव्यम् / धर्मप्रचारकार्यस्य मुख्याधाररूपा यूयमेव शिथिलादरास्तदाऽन्येषां का कथा ? धर्मरक्षा. र्थमेव यूयं साधुत्वेन स्थिताः / यद् यदाचरति श्रेष्ठस्तत्तदेवेतरो जन इति न्यायेन युष्मदीयचरितानुयायिनोऽधुना श्रावका अपि सुतरां धर्माचरणे शिथिलादरा भवेयुस्ततः सर्व एवास्माकं संप्रदायः सर्वत्र निखिलजननिन्दनीय उपहासपात्रं स्यात्तन्मा भूदिति विचार्य सर्वे दृढप्रयत्ना भवन्तु धर्मरक्षायै / एवं स्वधर्मसंरक्षणे तान प्रेरयित्वा सर्वान् कर्वव्योत्सुकान विदधे / ते च सर्वत्र धर्मप्रचारार्थ विहारं चक्रुः / श्रीसंघस्याग्रहवशात्तत्रैव चतुर्मासमकगेत् / व्याख्यानलाभेन सर्वे श्रावका धर्माचरणरता बभूवुः / समाप्ते च चतुर्मासेऽष्टादश भावुका भगवती दीक्षा जगृहुः / ततश्च विरहरन्नाचार्यः कोरण्टकपुरमागच्छत् / भगवतो महावीरस्य यात्रा विधाय पालिकानगरीमात्मनाऽलञ्चकार / तत्रोपकेशपुरस्थः श्रीसंघः सूरीश्वरागमनप्रार्थनार्थ समागतः / सूरिरपि वैगटनगर-नागपुगदिषु प्रामनगरेषु धर्मप्रचारं कुर्वन् संघप्रार्थना स्वीकृत्योपकेशपुरमभिप्रतस्थे। तत्रागतस्याचार्यस्य कुमटगोत्रीयेण भोजाशाहेन सपादलक्षव्ययेन भव्य स्वागतं विहितम् / तत्रैव च चतुर्मासो निर्धारितः / अस्मिन्नगरे चोपकेशे चरडगोत्रोद्भवस्य कांकरीयाशाखीयस्य थेरुश्रावकस्य स्वसा वैधव्यपीडिताऽसीत् सा च सूराख्यानं 'सारनिःसारतोद्बोधकं समाकये दीक्षोद्यता सूरिपाव तदर्थमाजगाम / तं चावोचत्-भगवन् ! संसारोद्विग्नाऽहं प्रव्रज्यां स्वीकरिष्यामि, मम कोटिपरिमितं द्रव्यं वर्ततेऽतस्तद् कथं धर्मकर्मणि विनियोक्तव्यमिति भवानेवादिशतु / सूरिस्तु तद्वचः श्रुत्वा शास्त्रोक्तानि धर्मकार्यसमुचितानि सप्त क्षेत्राणि पुण्योपार्जकानि वर्णयामास / वर्णयित्वा च तामाह-श्राविके ? संघस्याप्रेसरानाहूय पुण्यकर्मविनियोगार्थ तेभ्यस्तद्रव्यं भवती समपयतु / ते च सूक्ष्मदृष्टया त्वदीयं द्रव्यं सत्कर्मसु विनियोक्ष्यन्त्येव / आचार्यस्येदं परमार्थसारं वाक्यं श्रुत्वा सा तथैव व्यवस्थांठ यधच / संघस्याप्रेसराः कार्यवाहकाः-(१) आदित्यनागगोत्रीयो लक्ष्मणशाहः (2)

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150