Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 94
________________ पत्र च लक्ष्म्या एवं निवास प्रासीत्तत्र प्रभूतानि पुण्यप्रापकाणि सत्कर्माण्यनुष्टितान्यासन् / येन दरिद्राणां दारिद्रयदरिद्रता धनिकैनेव कृताऽभूत् / प्रात्मनोऽकरणे परेषामुपदेशने च दृढप्रताः सूक्ष्मेक्षिकया विलोकयन्तु स्वान्ते स्वकीय इत्यलं पल्लवितेन। श्राचार्यः श्रीसिद्धसूरिश्चतुर्विधेन संघेन सह भगवतो महामहिमशालिनः श्रीमहावीरस्याचार्यवर्यस्य श्रीग्नप्रभसूरीश्वरस्य च यात्रा विधाय सारगर्भितामुपदेशनामदात् / अथैकदा नगरजनाः सूरीश्वर सविनयमवोचम्-भगवन् ! इसनीमत्र राक्ष उत्पलदेवस्य जिनधर्मानुरागिणः सन्तानपरंपरायां राजा रावहुल्लादेवो वर्तते / यस्य वंशे पूर्व तत्पिता दाहडो जिनधर्मेऽधिकरुचिस्तत्संवर्धने व दत्तप्रोत्साहनोऽभूत / किन्त्वद्य दुर्दैववशादसौ वाममार्गानुयायिभिडेढमाकृष्टः पाशबद्धो वनमृग इव स्वधर्ममुल्लंघ्य मांसमदिरारुचिय॑भिचारस्य चरमां कोटिमारूढः / बहुभिश्च नगरमुख्यैः संबोधितोऽपि यौवनदर्पाद्राज्यप्राप्तिमदाद् वाममार्गिणां सदा संसर्गवशाच्च शब्दमपि न शृणोति / अतः क्रमेण विचार्यमाणे जिनधर्मस्यावश्य भविष्यत्यत्र महती क्षतिः / तदत्र किमपि प्रभुत्वं दर्शयतु, रक्षतु क्षतेर्जिनधर्मप्रचारम् / सूरीश्वरश्च तानाश्वास्यावादीत्-यदाऽसावत्रागमिष्यति तदाऽवश्यं तदर्थमुपदेक्ष्यामि / वाममार्गिणश्च सर्वदा लब्धप्रतिष्ठास्त क्षणमपि न सत्यजुः / ते त्वजानन यदि राजा सूरीश्वरपावै गतः सर्वथा गत एवास्मत्सकाशादिति / तदानीं सर्वसचिवशिरोमणिर्बप्पनागगोत्रीयो मालदेवशाह आसीदन्ये च राजकर्मचारिणो बहुधा वणिज एव / तेऽपि राज्ञोऽस्माद्दर्जनसंसर्गाद्वारयितुं न शेकुः। कदाचिदत्र म्लेच्छानामाक्रमणं जातमिति श्रुत्वैव विव्हलो वाममार्गिणः पप्रच्छ किमत्र प्रतिविधेयमिति / ते चाब्रुवन्-शाकाहारमात्रपरायणानां वणिजां राजकर्मणि नियोगोऽद्यानर्थोत्पादको जातः / अतोऽत्र तेषां स्थाने मांसभोजनेन बलिष्ठा वीरा एव नियोक्तव्या / येन ते सर्वे म्लेच्छैः सह युध्येरन् / मन्दबुद्धिरसौ तथैव प्रत्यपद्यत / तत्स्थाने नियुक्ता वाममार्गिणः / . अथ समीपमागतेषु म्लेच्छेषु त अयुध्यन्त, किन्तु शिक्षाया अभावात्संचालकस्य बुद्धिमतः सेनापने श्वाभावात्कथमपि प्रथमो दिवसोऽतिवाहितस्तैः। द्वितीयेऽह्नि तान् क्षीणशक्तिकानालोच्य राजा परममुह्यदत्र किं विधेयमिति / अन्ते च ताननादृत्य गुरून् वाममार्गिणश्चान्तःपुरं गत्वा सर्वमिदं वृत्तान्तमकथयत् / तदा जिनधर्मोपासिका काचित्तमुवाच-गजन् ! नन्याय्यमिदमनुष्टितं यन्महाजना भ्रष्टाधिकागः कृताः। अत्रैतेषां बलमेव नास्तीति मिथ्या भ्रमो भवतः / तेऽपि मूलतो विचार्यमाणे क्षत्रिया एव / अतो विजयार्थिना भवता दुराप्रहं त्यक्त्वा त एव पुनः स्वाधिकारे नियोक्तव्याः। दृढमहं विश्वसिमि कार्यभारे तेभ्यो दरोऽवश्यं विजयस्ते भविष्यति / स्वीकृत्येदं तेनाहूताः संमानिताः / क्षमा च याचिता / ततस्तैः प्राणपणेनापि विजयप्राप्तिस्तवैवेति दृढीकृतम् / सर्वे ते युद्धस्थानसमीक्षणं कृत्वा यथाविभागमवस्थिताः / तैगदिष्टेन राज्ञा स्नात्रमहोत्सव आरब्धः / आरब्धानि रणवाद्यानि स्तुतिपाठकैर्वन्दिभिश्चारणैश्च कृतान्युत्तेजनानि / ते तु श्येनः पक्षिष्विव सवेगं शत्रुसेनायां सोहामं पतिताः क्षणेनाखिलं संजहः / अवशिष्टाश्च मुखे तृणं गृहीत्वा जीवनं ययाचिरे / विजयदुन्दुभयश्च नेदुः / प्रसन्नश्च राजा प्रभतानि ददौ तेभ्यः पारितोषिकाणि / सर्वोपद्रवश्च दावाग्निलंधितवृक्षस्योपरि वृष्टिपात इवाभूत् / जिनधर्मे च रुचिं चकार / गुग्वश्च मुखमपि न दर्शयामासुः। एकदा सभायां नृपः समागतः / आचार्येण चावसरं वीक्ष्य पुरा राजभिमंत्रिभिश्च कृता जिनधर्मस्यातिमहती सेवा वर्णिता व्याख्याने / राजा च पश्चात्तापमवाप / समाप्ते व्याख्याने सूरीश्वरसमीपं क्षमा ययाचे / सूरिणा च गजधर्मस्वरूप विशदीकृत्य विवेचितम् / धर्ममन्तरा राज्यपालनं न सुकरमित्यपि प्रतिपादितम् / येनाऽसौ राजा सूरीश्वरस्यानन्यः सेवकोऽभवत् / चार्तुमासिकी स्थितिरत्रैव कर्तव्या भवतेति मुहुनिवेदितम् /

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150