Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 93
________________ वत्र मुहुर्मुहुः संघनिष्कासनं, नूतनमन्दिरमूर्तिप्रतिष्ठापन, धर्मज्ञानप्रचारश्च मुख्योद्देश्यतामगमन् / बौद्धानां धर्मप्रचारमालक्ष्य त्रीन् चतुरो मासान् ( वर्षत्रयमिति यावत् ) तत्र स्वधर्म दृढा भावनोपासकानां विहिता / बौद्ध। अपि क्षीणप्रभावाः कांदिशिकता जग्मुः। ततः कजिंगदेशमेत्य कुमारकुमारोतीर्थयात्रां कृत्वा भगवतः श्रीपाश्र्वनाथस्य कल्याणभूमौ वाराणस्यां गत्वा दर्शनस्पशनादिकं चकार / तत्रैव चातुर्मासिकी स्थितिः कृता / येन बह्वी धर्मप्रभावना जाता। तत्र च श्रेष्ठिगोत्रीयेण लक्षणशाहन समारब्धे महोत्सवे द्वौ ब्राह्मणो पञ्च भावुकाश्च दीक्षां स्त्रीचक्रुः / ततश्च समवर्धत जनमनोरुचिजिनधर्मे शाश्वते / वाराणसीतो विहरन्नाचार्यः पञ्जाब प्रान्तमलंचकार / श्रीसंघस्याग्रहातिशयं दृष्ट्वा लोहाकाटनगरे चतुर्मासमकरोत् / समाप्ती चैका संघसभा कृता / उपदिष्टं च वीरभूमिवीरभोग्या, जिनधमभावना च भवतां मनास क्षणापि नापेता स्यात् / श्राचरन्तु विशेषतो धर्मव्याख्यानादिभिः स साधवो निजधर्मप्रचारकार्यम् / विधत्ताचात्रानुकूल्यं भगवान् जिनः / उपदिश्य च यथायोग्यपदवीप्रदानेन साधूनां प्रोत्साहनं सविशेष कृतम् / सभा च विजिता / वषद्वयं विहरता तत्र पूर्णतया धर्मप्रचारा विहितः / ततोऽसौ सूरीश्वरः सिन्धप्रान्तमगमत् / डामरलनगर एकश्चतुर्मासोऽङ्गीकृतः / सप्त भावुकास्तत्र दाक्षादीक्षिताब भूवुः / बहवाऽन्य जिनधर्म समधिको रुचिमापादिताः। ततः कच्छदेशं विहारक्रमण गत्वा भद्रेश्वरतीर्थयात्रां धर्मापदशं च भावुक भ्यः कृत्वा सौराष्ट्रप्रान्त समाययो / श्रोशत्रुजययात्रां विधाय क्रमशः सर्वत्र साधून प्रेषयित्वा धमप्रचार कुवन् भरुचनगरमत्य श्रीसंघानुमत्या चतुर्मासमकरोत् / स च परमानन्दमग्नमानसा धमव्याख्यानेरानन्दिताः। समाप्त च चतुर्मासऽबुदाचल यात्रायै जगाम / चन्द्रावती-पद्मावतीशिवपुरीस्था भावुकाः सूरीश्वरस्यागमनमत्र परम्परया विदित्वा श्रद्धाभक्तिसमन्विता गुरुचरणवन्दनार्थमाजग्मुः सर्वे च धर्मलाभाशिषा सम्मानिताः / सर्वैश्ष स्वस्वनगरमल कतुमभ्यर्थना सापहं कृता / यत्राचार्येण ककसूरिणा पूर्व तृषापीडितस्य संघस्य प्राणाः संरक्षितास्तत्रैक सुमहत् सवजनापया|ग गृह निमोपितम् / तता न्द्रावती स ययौ। तत्र संगणशाहन संघसहितन सपादलक्षमद्राणां व्ययनास्य नगरप्रवशमहोत्सवः कृतः। सूरीश्वरस्य वाग्धारावाहीनि सुधारसभरितानि दार्शनिकाध्यात्मिकविषयकाणि व्याख्यानानि जनानां कामप्य लौकिकमानन्दसन्दोहपरम्परा विस्तारयामास / पूर्वमारब्ध मन्दिरमत्र पूर्णप्रायम्। तत्प्रतिष्ठायै संगणेन निवेदितः सूरीश्वरो माघशुक्लपञ्चम्याः शुभ मुहूर्त दी। प्रषितानि दूरदूरमामन्त्रणानि / सूरेरध्यक्षत्वे प्रतिष्ठाविधि ज्ञात्वा बहवो जनाश्चन्द्रावतीमागच्छन् / / मुनः शखरहंसस्योपदशेन संगणशाहेनैकं गृहे जिनायतनं निर्मापितमासीत्तत्रमाणिक्यमयी मूर्तिः श्रीपार्श्वनाथस्य परिकल्पिता / बृहन्मन्दिरे चैकविंशत्यधिकशतांगुलपरिमिता सुवर्णमयी प्रतिमा, तन्नेत्रस्थाने महा. मूल्ये च रत्ने स्थापिते / अन्याश्च धातुमय्यः पाषाणमय्यश्च मूर्तयो नि पिता आसन् / कोटिद्रव्यव्ययेन महता समारोहेण सूरेरध्यक्षत्वे प्रतिष्ठाविधिः पूर्णतामगात् / सूरीश्वरश्च चन्द्रावतीनगरान्निगत्य शिवपुर-कोरंटपुर-भिन्नमाल-सत्यपुर-शिवगढादिषु नगरेषु विहरन्नु पकेशपुरमाससाद / वृत्तान्तश्रवणसमनन्तरमेव तत्रत्यः श्रीसंघो महता हर्षेण सात्साहं नगरप्रवेशविधिमकार्षीत् / परमश्रद्धालुना-आदित्यनागगोत्रीयेण गुलच्छाशाखोयन पुराशाहेन लक्षत्रयपरिमितेन द्रव्यण नगरप्रवेशविधिना प्रभूतं पुण्यं समुपार्जितम् / आधुनिकाः श्रद्धाहीना नास्तिकशिरोमणयोऽत्र शंकन्ते-यन्नगरप्रवेशविधौ भूयानेप द्रव्यव्ययो मौय॑मन्धभद्धां च प्रकटीकरोति जनानाम् / दीनानामुद्धरण उपयुक्तः कियान् उपकारकः स्यादिति / अत्र ब्रमः-निर्धनत्रा क्रान्तेऽस्मिन् कराले काले श्रेयानीहशो विचारः। किन्तु यत्र पुरा भारते सर्वत्र संपत्तिसमन्विते का शंका दीनानामुखरण / बत्तु स्वाभाविकमेव तदानीवनानाम् / सर्वत्रात्र मन्थे दीनेभ्योऽन्नवस्त्रादीनि दत्तानीति भूयोऽवलोक्यते /

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150