________________ वत्र मुहुर्मुहुः संघनिष्कासनं, नूतनमन्दिरमूर्तिप्रतिष्ठापन, धर्मज्ञानप्रचारश्च मुख्योद्देश्यतामगमन् / बौद्धानां धर्मप्रचारमालक्ष्य त्रीन् चतुरो मासान् ( वर्षत्रयमिति यावत् ) तत्र स्वधर्म दृढा भावनोपासकानां विहिता / बौद्ध। अपि क्षीणप्रभावाः कांदिशिकता जग्मुः। ततः कजिंगदेशमेत्य कुमारकुमारोतीर्थयात्रां कृत्वा भगवतः श्रीपाश्र्वनाथस्य कल्याणभूमौ वाराणस्यां गत्वा दर्शनस्पशनादिकं चकार / तत्रैव चातुर्मासिकी स्थितिः कृता / येन बह्वी धर्मप्रभावना जाता। तत्र च श्रेष्ठिगोत्रीयेण लक्षणशाहन समारब्धे महोत्सवे द्वौ ब्राह्मणो पञ्च भावुकाश्च दीक्षां स्त्रीचक्रुः / ततश्च समवर्धत जनमनोरुचिजिनधर्मे शाश्वते / वाराणसीतो विहरन्नाचार्यः पञ्जाब प्रान्तमलंचकार / श्रीसंघस्याग्रहातिशयं दृष्ट्वा लोहाकाटनगरे चतुर्मासमकरोत् / समाप्ती चैका संघसभा कृता / उपदिष्टं च वीरभूमिवीरभोग्या, जिनधमभावना च भवतां मनास क्षणापि नापेता स्यात् / श्राचरन्तु विशेषतो धर्मव्याख्यानादिभिः स साधवो निजधर्मप्रचारकार्यम् / विधत्ताचात्रानुकूल्यं भगवान् जिनः / उपदिश्य च यथायोग्यपदवीप्रदानेन साधूनां प्रोत्साहनं सविशेष कृतम् / सभा च विजिता / वषद्वयं विहरता तत्र पूर्णतया धर्मप्रचारा विहितः / ततोऽसौ सूरीश्वरः सिन्धप्रान्तमगमत् / डामरलनगर एकश्चतुर्मासोऽङ्गीकृतः / सप्त भावुकास्तत्र दाक्षादीक्षिताब भूवुः / बहवाऽन्य जिनधर्म समधिको रुचिमापादिताः। ततः कच्छदेशं विहारक्रमण गत्वा भद्रेश्वरतीर्थयात्रां धर्मापदशं च भावुक भ्यः कृत्वा सौराष्ट्रप्रान्त समाययो / श्रोशत्रुजययात्रां विधाय क्रमशः सर्वत्र साधून प्रेषयित्वा धमप्रचार कुवन् भरुचनगरमत्य श्रीसंघानुमत्या चतुर्मासमकरोत् / स च परमानन्दमग्नमानसा धमव्याख्यानेरानन्दिताः। समाप्त च चतुर्मासऽबुदाचल यात्रायै जगाम / चन्द्रावती-पद्मावतीशिवपुरीस्था भावुकाः सूरीश्वरस्यागमनमत्र परम्परया विदित्वा श्रद्धाभक्तिसमन्विता गुरुचरणवन्दनार्थमाजग्मुः सर्वे च धर्मलाभाशिषा सम्मानिताः / सर्वैश्ष स्वस्वनगरमल कतुमभ्यर्थना सापहं कृता / यत्राचार्येण ककसूरिणा पूर्व तृषापीडितस्य संघस्य प्राणाः संरक्षितास्तत्रैक सुमहत् सवजनापया|ग गृह निमोपितम् / तता न्द्रावती स ययौ। तत्र संगणशाहन संघसहितन सपादलक्षमद्राणां व्ययनास्य नगरप्रवशमहोत्सवः कृतः। सूरीश्वरस्य वाग्धारावाहीनि सुधारसभरितानि दार्शनिकाध्यात्मिकविषयकाणि व्याख्यानानि जनानां कामप्य लौकिकमानन्दसन्दोहपरम्परा विस्तारयामास / पूर्वमारब्ध मन्दिरमत्र पूर्णप्रायम्। तत्प्रतिष्ठायै संगणेन निवेदितः सूरीश्वरो माघशुक्लपञ्चम्याः शुभ मुहूर्त दी। प्रषितानि दूरदूरमामन्त्रणानि / सूरेरध्यक्षत्वे प्रतिष्ठाविधि ज्ञात्वा बहवो जनाश्चन्द्रावतीमागच्छन् / / मुनः शखरहंसस्योपदशेन संगणशाहेनैकं गृहे जिनायतनं निर्मापितमासीत्तत्रमाणिक्यमयी मूर्तिः श्रीपार्श्वनाथस्य परिकल्पिता / बृहन्मन्दिरे चैकविंशत्यधिकशतांगुलपरिमिता सुवर्णमयी प्रतिमा, तन्नेत्रस्थाने महा. मूल्ये च रत्ने स्थापिते / अन्याश्च धातुमय्यः पाषाणमय्यश्च मूर्तयो नि पिता आसन् / कोटिद्रव्यव्ययेन महता समारोहेण सूरेरध्यक्षत्वे प्रतिष्ठाविधिः पूर्णतामगात् / सूरीश्वरश्च चन्द्रावतीनगरान्निगत्य शिवपुर-कोरंटपुर-भिन्नमाल-सत्यपुर-शिवगढादिषु नगरेषु विहरन्नु पकेशपुरमाससाद / वृत्तान्तश्रवणसमनन्तरमेव तत्रत्यः श्रीसंघो महता हर्षेण सात्साहं नगरप्रवेशविधिमकार्षीत् / परमश्रद्धालुना-आदित्यनागगोत्रीयेण गुलच्छाशाखोयन पुराशाहेन लक्षत्रयपरिमितेन द्रव्यण नगरप्रवेशविधिना प्रभूतं पुण्यं समुपार्जितम् / आधुनिकाः श्रद्धाहीना नास्तिकशिरोमणयोऽत्र शंकन्ते-यन्नगरप्रवेशविधौ भूयानेप द्रव्यव्ययो मौय॑मन्धभद्धां च प्रकटीकरोति जनानाम् / दीनानामुद्धरण उपयुक्तः कियान् उपकारकः स्यादिति / अत्र ब्रमः-निर्धनत्रा क्रान्तेऽस्मिन् कराले काले श्रेयानीहशो विचारः। किन्तु यत्र पुरा भारते सर्वत्र संपत्तिसमन्विते का शंका दीनानामुखरण / बत्तु स्वाभाविकमेव तदानीवनानाम् / सर्वत्रात्र मन्थे दीनेभ्योऽन्नवस्त्रादीनि दत्तानीति भूयोऽवलोक्यते /