Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 91
________________ [ 76 // धर्मप्रचाराय परिभ्रमणं चक्रुः / कदाचिन्महाराष्ट्र-तिलङ्ग-विदर्भादिष्वपि प्रचारार्थ ते विहरन्ति स्म / कोरण्टकगच्छीयाः साधव आबु (अर्बुदाचल) समीपस्थनेषु कदाचिन्मथुरापर्यन्तश्च विहरणेनोपासकानां धर्मभावनां संवर्धयामासुः / इदमेव सौमनस्यं यदेकका मिथः संगतानां वैमनस्यं न / सूरीश्वरश्च विहरणक्रमेण चन्द्रावतीमगात् / श्रीसंघेन चासाधारणः स्वागतविधिः नगरप्रवेशाय सम्पादितः / ततो धर्मव्याख्यानानि क्रमेण जातान्यासन् / तस्मिन्नगरे कश्चित्सालगनामा वेदमार्गानुयायी श्रेष्ठी प्रतिवसति स्म / तस्मै च ब्राह्मणा जिनधर्मः पाखण्डपथावतारः, तदाचरणेन निरयफलमेवाप्यफलम् / अयं च धर्मः श्रुतिस्मृतिप्रतिपादितवैदिकधर्मस्य प्रबलतरः शत्रुः। अस्य नामोच्चारोऽपि महते पापाय कल्पते / हस्तिना ताज्यमानोऽपि न गच्छेजिनमन्दिरमित्युक्त्या तन्मन्दिरदर्शनगमनादिकमपि निषिद्धमिति बहुविधमुपदेशं ददुः / येनासी जिनधर्मरताना नाकरोदादरातिशयम् / सूरीश्वरव्याख्यानश्रवणार्थमेकदा सवैर्वणिग्भिरुक्तः श्रवणार्थमगच्छत् श्रमणसभाम् / व्याख्याने च भारतेऽस्मिन् क्षेत्रे धर्मतरिवाहको भगवान् ऋषभदेवः प्रथमो बभूव / तदीयां शिक्षा प्राप्य चक्रवर्तिना भरतेन चत्वारो वेदाः पृथक् निर्मिताः / तदधिकारश्च निःस्पृहाणां ब्राह्मणानां परहित. निरतानां निर्धारित एभियूयं जनहितं साधयन्त्विति यावन्निःस्पृहत्वं परमोपकारकत्वं च स्थितं तेषां मानसे . तावदेव तैः सर्वेषां कल्याणं साधितम् / परस्मिन् काले लोभोपहतचेतसो ब्राह्मणाः तदर्थपाठपरिवर्तनादिभिः छिन्नपरंपरांश्चकुर्वेदान् श्रेयःसाधकासमर्थान् / न खलु कदाचित् परमकारुणिकः सर्वहितनिरतः परमेश्वरो जीवहिंसया सन्तुष्टो भवतीति मुधैव चेष्टा यज्ञकर्मणि पशुमारणे, यत्र च सर्वेषां हितमभ्युदयश्च दृष्टचरः स एव श्रेयान् धर्म ईश्वरप्रणीत इति निश्चप्रचं विद्वदप्रेसराणाम् / न चात्रान्धपरम्परानुसरणं सौख्यहेतुः / न च लोकापवादा तव्यं परमपुरुषार्थविघातकात् / न चास्माकं धर्मोऽहिंसारूप एकदेशाइतः, अधीतवेदैरष्टादशपुराणपारदृश्वभिः पण्डितैरनेकैरपि भूपतिभिः सदा संसेव्यमानत्वात्सर्वसुखप्राप्तये / अतो गतानुगतिका विहाय बाह्यदृष्टिं शास्त्र युक्तिभिश्च निर्णीतोऽहिंसारूपो धर्मो विश्वस्य जगतः प्रतिष्ठा सर्वश्रेयसामगम्यः पन्थाः समाश्रयणीय इति महता प्रभावेणाहिंसाधर्मस्याश्रयणं सिद्धान्तरूपेणाचार्येण सशास्त्र सयुक्तिकं च प्रतिपादितम् / येन हिंसाधमें जनानां वृत्तिः समूलोच्छिन्ना / सभा च समाप्ता / सव स्वगृहं ययुः / __ अथ ब्राह्मणा भाविनि काले महान्तं यज्ञं कर्तुमिच्छुरयं श्रेष्ठी श्रमणसमा किमर्थ गतः 1 नूनमस्य साऽभिलाषा मूलवश्छिन्ना ! इति बहुविघं विमृशन्तोऽस्य गृहमेत्याशीर्वादेन तं संभावयामासुः। ततो वार्तालापप्रसंगेन महदनुचितमेतद्भवतो यद् अद्य श्रमणसमायामुपस्थानम् / अज्ञानाचरित एषः स्वपितृपितामहादिभिरप्यनादृतः पन्था जिनधर्मस्य / स्वधर्म एवाभिरुचिः सर्वसंपदों परमं निधानम् / एवं बहुविधं बोधयन्तस्ते श्रेष्ठिनमवोचन् / परमविनीतोऽसौ तानवादीन् मान्याः ! विरमतानर्थकप्रलापात् / कोऽयं स्वधर्म इति तु सूक्ष्मदृष्टया विवेक्तव्यम् / यद् भावि तद् भवतु किन्तु धर्माचरणेऽन्तिमं निश्चयं कृत्वैवाहं श्रीमद्भयः समुचितं सिद्धान्तरूपमुत्तरं दास्यामीत्याकर्ण्य ते विफलाशाः प्रतिन्यवर्तन्त / __ एकदा श्रेष्ठी सालगः समयं वीक्ष्य सूरीश्वरपार्श्वमुपेत्य तमवादीसविनयम्-भगवन् ! श्रात्मकल्याणप्राप्तये धर्म एकोऽनेकविधो वा समाश्रयणीयः 1 श्रुत्वा च तद्वचः समाधातुमाचार्यस्तमुवाच-श्रेष्ठिन् ! एक एवाचरितो धर्म आत्मकल्याणमासादयितुं शक्नोति, अस्तु नाम तदाचरणसाधनानां वैचित्र्यं, नात्र विप्रनिपत्तिः / अनेके च धर्माः प्रधानीभूतस्य धर्मस्य विस्तृताः शाखाः / स्वाभिप्रेतसिद्धये तत्तन्मार्गानुसारिभिः . प्रारंभे मिथः कश्चिद् भेदविशेषं कृत्वा स्वस्वसंप्रदायाः पृथक् कृताः किन्तु परिणामे तत्र हिंसाप्रधानानि स्वार्थपरायणानि कर्माणि यज्ञादौ च धर्मरूपेण परिगृहीतानि / एवं धर्माचरणविषये विविधमतानामुपस्थितिर्विवेचकानां धर्मरत्नपरीक्षकाणामने निकषोपलरूपा बुद्धिः साधुत्वमसाधुत्वं वा ज्ञापयति / तदर्थमेवोच्यते "बुद्धेः

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150