Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 101
________________ [ 66 ] रणमयूखमाला प्रसारयामास / अस्य शासनकाले चैत्यवासिनां साधूनां धार्मिकी वृत्तिः शिथिलितप्रायाऽसीत् / येन प्रचारकार्यमस्तप्रायं लोकाश्चोत्साहहीना बभूवुः / एवं सत्यपि शैथिल्ये मिथो विरोधाभावाद्धर्माद्धारः कर्तु सुशक प्रासीत् / सूरीश्वरः सूक्ष्मविचारेण तान् सर्वान् यत्र तत्रोपदेशेन धर्मप्रचारकार्यनिरतान् विधाय सर्वेषु देशेषु सम्प्रेष्य जिनधर्मकर्मशथिल्य दूरीचकार / यतो लब्धावकाशा बौद्धा वाममार्गानुसारिणश्च साधवो हताशा बभूवुः / अभक्ष्यभक्षणप्रवृत्तान् जनानहिंसाधर्मस्य रहस्यं परमसुखसम्पादकत्वञ्च ज्ञापयित्वा जिनधर्माचरणशीलान् व्यधत्त / एकदा स्वीयविहरणक्रमेणासौ प्रीष्मतौँ सिन्धप्रान्तस्य कस्मिंश्चिद् प्रामे समागतः। श्रात्मशान्तिमनुभवितुमसी नासामन्यस्तविलोचनो ध्यानावस्थायां स्थितः / अल्पसमयानन्तरमेवास्य सुरासुरविहिता विविधा उपसर्गा अभूवन् / स च दुःविषहानपि तान् शान्तचेतसोपेक्षितान् चकार / अन्ते तस्य धीरवृत्तितां विलोक्य सन्तुष्टो देवो वरं ब्रहीति कथयामास / तेनानुक्तोऽपि विजयलक्ष्मीमवश्यं भवान् प्राप्स्यतीत्युवा देवोऽन्तर्हितः ततः परं प्राप्तवरप्रसाद प्राचार्यवर्यः सर्वत्र भूमण्डलेऽप्रतिहतगतिर्वीरः सैनिक इव धर्मप्रचाराय बभ्राम | ___एवं जिनधर्मस्य सार्वत्रिकी वृद्धि विधाय योगबलेन निजमृत्युकालमासन्नं ज्ञात्वा सर्वलक्षणलक्षण्यं रत्नमुनिमुपाध्यापदभूषितमादित्यनागगोत्रीयेण पारखशाखीयेन सरवणशाहेनानुष्ठिते महोत्सवे स्वपट्टे संस्थाप्य ककसूरीत्यभिधेयं विधाय च दिवमगमत् सूरीश्वरः।। वि० सं० 660 तः] 36 प्राचार्यः श्रीकक्कसूरिः / (अष्टमः) वि० सं० 680] - श्रीसिद्धसूरिपट्ट बालब्रह्मचारी पण्डितमण्डलालङ्कारभूतः सर्वगुणगणालङ्कतोऽसाधारणलोकोत्तरचमत्कारचिन्तामणिः श्रीकक्कसूरिरल श्चकार / असो पद्मावतीनगरनिवासी तप्तभट्टगोत्रीयश्वासीत् / पिताऽस्य वाणिज्यविचक्षणो न्यायोपार्जितसम्पत्समन्वितो लक्ष्मणशाहो, माता च धर्मकर्मनिरता सरयूदेवी / उमाविमो प्रभूतद्रव्ये विद्यमानेऽपि सन्तत्यभावेन परमदुःखितौ कालमत्यवाहयताम् / एकदा भृशमुद्विग्ना साऽष्टाख्यं तपोऽङ्गीकृत्य कुलदेव्याः सच्चायिकायाः स्मरणमकार्षीत् / तृतीयोपवासावसाने स्वप्ने समेत्य सच्चायिका तामवादीत् कल्याणिनि ! पुत्रस्ते भविष्यत्येव किन्तु पञ्चदशवर्षीयोऽसौ दीक्षां प्रहिण्यतीत्युक्त्वाऽदृश्यतामयासीत् / सा च पतिपार्श्वमागत्य स्वप्नवृत्तं तं न्यवेदयत् / सोऽपि देवीकपामनुमान्य परमानन्दसन्दोहमग्नो बभूव / अथ सा सकलमङ्गलाधारभतं गर्भमधत्त / स च तदीयामभिलाषां विविधवस्तुविषयिणी सर्वतोभावेन पुपोष / सम्पूर्णे च समये प्राची जगत्कल्याणनिधानं रविमण्डलमिव सुकुमारं कुमारमसूत / जिनालये च परमभक्तिसमन्वितेन तेनाष्टाह्निकामहोत्सवो विहितः / दीनेभ्या बहु धनं दत्तम् / साधवः साध्व्यश्च सम्मानिताः / वस्य च प्राप्त नामकरणसमय खेमाशाहेति नामकरणं कृतम् / बाल्ये मातापित्रोरनुकरणशीलोऽसौ धर्माचरणे शनैः शनैः कृतप्रवृत्तिर्बभूव / सप्तवर्षीयः स मात्रा सह प्रतिक्रमणार्थमुपाश्रयं गच्छन्त्या तया गच्छन् द्वारे स्थितः साच्या क्रियमाणं प्रतिक्रमणविधि श्रुत्वा निसर्गतः कुशाप्रबुद्धिः कण्टेऽकरोत् / ततः परस्मिन् दिवसेवृष्टे रनवरत्वं दृष्टा सा तदीया जननी प्रतिक्रमणचिन्ताकुलाऽभवत्तदा तेनोक्तम्-अहं त्वां प्रतिक्रमणं कारयिष्यामि मा खेदमवानहीति / तथैव तेन प्रतिक्रमणविधिः सम्पादितः / सा चाश्चर्ययुतमानसा द्वितीयस्मिन् दिवस साव्योपालब्धा पुत्रकृतप्रतिक्रमणवृत्तान्तं न्यवेदयत् / साथ्वी च तदीयालौकिकशेमुखीप्रभावन लक्ष्य मुदितान्तरङ्गा स्वगुरवे राजकुशलमुनये न्यवेदयत् / सोऽपि बालस्य बुद्धिप्रभावं श्रुत्वाऽश्चर्यसमन्वितो बभूव / कदाचिदस्य पिता राजकुशलमु. निवंदनाय प्राप। स च बालकं त कथयामास वत्स! जानासि प्रतिक्रमणविधिम् ? / तेन च चटुलवृत्तिना तत्क्षणमेव प्रतिक्रमणमुक्तम् / अस्य पिता खल्वेवं नाजानात् / गुरुस्वं न्यवेदयत्-लक्ष्मण ! बालोऽसौ दीक्षितः स्यात्तदा परमभाग्यवान् भवेदिति / भगवन् ! ममाप्येवमेव प्रतिभावोत्युक्त्वा वन्दनं विधाय गृहमयासीत् / प्रसंगवशात्स

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150