Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala
View full book text
________________ [ 4] मेने / बिहूगोत्रीयेण शोभासिंहेन सपादलक्षमुद्राणां व्ययेन श्रीभगवतीसूत्रवाचनामहोत्सवानुष्ठानेनाक्षयं पुण्यमासादिवम् / चतुर्मासव्याख्यानश्रवणसमेधितवैराग्यभावनः षट्पञ्चाशद्वर्षीयस्यास्यात्मकल्याणे मतिरजायत / कौटुम्बिकानाहूयापृच्छ्य पञ्चाशल्लक्षद्रव्यव्ययेन माण्डव्यपुरदुर्गे जिनालयमुपाश्रयं च कारयित्वा सप्तभिः भावुकैः सह सूरीश्वरपावं दोक्षामगृहात् ततो विहरन्नाचार्य उपके शपुरमेत्य देवीसच्चायिकाकथनानुसारेण रावगोपाल. स्याग्रहाच्च तत्रैव स्थिरवसतिमङ्गीचकार / समुचिते समये चादित्यनागगोत्रीयस्य चोरडियाशाखीयस्य रावल शाहस्य महामहोत्सवे ज्ञानकलशोपाध्यायं समधिगतशास्त्रतत्वज्ञमाचार्योंचितगुणालयं मुनि सिद्धसूरीति नाम विधाय स्वपट्टे स्थापयामास / स्वयश्च सप्तदश दिनान्यनशनेन नीत्वा महाप्रयाणमकार्षीत् / अहो ! धर्ममयैकजीवनानां धमादृते नान्यामतिर्गतिश्च वर्तत इति शेषाणि वर्षाणि धर्मप्रचारकार्य एव पितानि / को नाम निवृत्तिप्राप्तो प्रवृत्तिमङ्गोकुर्यात् / जिनगदितनियमाचारपालनरवानां समेषामयन्तु सार्वजनीनः पन्था एव / वि० सं० 631 तः] 38 प्राचार्यः श्रीसिद्धसूरिः। (सप्तमः) वि. सं. 660 प.] श्रीदेवगुप्तसूरिपदे तपस्तेज:पुजविद्योतितदिङमण्डलश्चारुचारित्रपाथोधिः शमकल्लोलकेलितः सदानन्दमूतिः परममाननीयः श्रीसिद्धसूरिः समायात.।। स च बप्पनागगोत्रीयः सिन्धप्रान्तस्थमालपुरनगरनिवासी चासीत् / पिवाऽस्य क्रयविक्रयादिव्यवहारकुशलः परमधार्मिकः श्रावकव्रतनियमनिष्ठो देदाशाहः, माता च परमसौजन्यधन्या दाडमदेवी। तयोः पुत्रो नेत्रकमलानन्ददायको मुख्याधारस्तम्भ इवासलशानामाह / देदाश्रावकेण स्वोपार्जितद्रव्यस्यागमवर्णिते क्षेत्रे सदुपयोग विधाय भगवतो महावीरस्य जिनालयो निर्मापितः। सम्मेतशिखरयात्रायै संघश्च निष्कासितः / देवाश्रावकस्य निधनानन्तरमासलोऽशुभकर्मोदयाहारिद्रयमुपागतः / गृहस्थाश्रमभारं निर्वोढुमसौ सर्वथाऽसमर्थो बभूव / अस्यां,विषमायामवस्थायामपि स नित्यनैमित्तिकधर्मकृत्यान्न प्रमत्तोऽभूत् / कर्मवादमर्मज्ञोऽसौ कर्मण एव गहना गतिरिति विचार्य शान्तमना धैर्य न तत्याज। . ____एवं व्यतीते कियति काले तदीयभाग्योदयादाचार्यः श्रीदेवगुप्तसूरिः सिन्धप्रान्ते विहरन् मालपुरनगर. माजगाम / एकदा सूरिणा स्वकीयव्याख्याने कर्मवैचित्र्यं प्रतिपादितमत श्रासलो विशेषश्रवणेच्छया मध्याहुकालेऽपि सूरीश्वरसमीपमुपस्थितः / तच्चोदासीनमुद्विग्नश्यावलोक्य सूरिणा संसारासारता साटोपमुपवर्णिता / पीयूषरसाप्लावितमाचार्योपदशमाकासलेनोक्तम्-भगवन् ! संसाराद्विरक्तोऽहं किन्तु दारिद्र थावस्यायां दीक्षाप्रहणेन स्वधर्मस्यावहेलना भविष्यतीवि विचिन्त्य तथा प्रविपत्तुं न शक्नोमि / यदाऽहं पूर्वामवस्थां प्राप्नुया तदा सत्वरमव गृह्वायां दीक्षाम् / तदीयं वचः श्रुत्वा सूरिस्तमवाचत्-आसल ! सी चिन्तां दूरीकृत्य धर्मानुचिन्तनमेव समाश्रय / धर्म एवा स्मिन् संसारं परमसोख्यप्रद इत्युक्त्वा सूरिस्तु धमप्रचारार्थमन्यत्र प्रतस्थे / / इतश्च धर्मभ्यानासक्तत्वात्पापक्षयाच्चासलस्य धेनुबन्धनस्थलादक्षयो निधिः प्रादुरास / सोऽपि गुरुकृपै. बेयमिति विज्ञाय सूरीश्वरं प्रति कृतज्ञता प्रदर्शयत् / ततः प्रभृतिरसावासलो धनाधिप इवापगे बभव / धनिकावस्थायामप्यसी सूर श्वरो दशविस्मरण न व्यधात् / किमनन द्रव्येण सत्कार्य कुर्या यतो लक्ष्मीस्तोयतरङ्गभजचपलति सत्यमव / प्रथममहं दरिद्राणां मनोरथान् पूरयेयम् / यत उच्यते दारिद्रयान्मरणमेव वरम् / दारिद्रयाद्धिय मेति हीपरिगतः प्रभ्रश्यते तेजसो निस्तेजा, परिभूयते परिभवान्निर्वेदमापद्यते / निर्विणः शुचमेति शोकपिहितो वुद्धया परित्यज्यते निद्धिः क्षयमेत्यहो ! निर्बुधनता सर्वापदामास्पदम् //
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/34c233039b6f278444b9210757352610997bdc2654522e7cb33b8b42703ceec8.jpg)
Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150