Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 104
________________ [) शत्रुखवयात्रायै संघो निष्कासितः / तत्र यात्रां विधाय सूरीश्वरः सौराष्ट्रप्रान्ते धर्मोपदेशेनाहिंसाधर्मेऽभ्यधिकां जनमनोभावनां विशदीकृत्य सिन्धप्रान्तमाययो / एकदा विहारकाले भयङ्करमरण्यं गच्छता सूरिणा मार्गे वनाधिपेन व्याघेण सहाजायुद्धं दृष्टम् / कुतूहलाक्रान्तचेता असौ कब्चित कालं तत्रैव स्थितः / इतश्चाश्वारूढाः सहरूलाधिकाः पञ्चालप्रान्तीयाः क्षत्रियवंशीयाः सैनिका अपि म्लच्छाक्रमणभयादाययुस्तत्र / ते सर्वे च योगिराज सूरीश्वरं वीक्ष्य वन्दनव्यवहारेणानुक्रमेण तस्य पार्श्वमुपस्थिताः / सर्वप्रमुखसैनिकमुखमण्डले क्षत्रियोचितभावनामालक्ष्यैते जिज्ञासवः श्रोता. रश्च सन्तीति मत्वा सूरिस्तानवादी-आर्याः ! धर्मशास्त्रं श्रोतुमिच्छन्ति भवन्तः 1 ते च सर्वे सहसैव बाद. मित्युक्त्वा धर्मतत्वजिज्ञासया तदीयविवेचनाय सूरिमभ्यर्थयामासुः / सूरिणाप्यवसरोचितं धर्मतत्वं विवेचितम् / यथा चला लक्ष्मीश्वलाः प्राणाश्चले जीवितयौवने / चलाचले च संसारे धर्म एको हि निश्चलः // धर्मः शर्म परत्र चेह च नृणां धर्मोऽन्धकारे रविः / सर्वापत्तिशमक्षमः सुमनसां धर्माभिधानो निधिः / धमों बन्धुरवान्धवः पृथुपथे धर्मः सुहृन्निश्चलः / संसारोरुमरुस्थले सुरतरु स्त्येव धर्मात्परः // धर्मो दुःखदानलस्य जलदः, सौख्यैकचिन्तामणिः / धर्मः शोकमहोरगस्य गरुडो, धर्मो विपन्नाशकः // धर्मः प्रौढपदप्रदर्शनपटुर्धर्मोऽद्वितीयः सखा / धर्मो जन्मजरामृतिक्षयकरो धर्मो हि मोक्षप्रदः // ___ अयि मान्याः ! मैत्रीधर्ममुद्दिश्य भहाभारतेऽप्युक्तम् न तत्परस्य सन्दध्यात् प्रतिकूलं यदात्मनः / एषः संक्षेपतो धर्मो कामादन्यः प्रवर्तते // इति विशदधर्मस्वरूपं जिनधर्मस्य च वैशिष्टयमाचार्येण वर्णितम् / तैः सबैरेव धर्मस्वरूपं तत्वतो ज्ञात्वा जिनधर्मः स्वीकृतः ! ततः सेनाधिपति रावगोसलं सूरिस्तस्मिन्नेवारण्यस्थाने नवनगर निर्माणार्थ संक्षिप्तसूचनामकरोत् / ततः सूरीश्वरस्योपदेशात्तेन सर्वविघ्नोपशान्तये भगवतः पार्श्वनाथस्यारब्धो जिनालयः / क्रियमाणे च तदर्थ भखननेऽक्षयो निधिनिःससार / ततोऽसौ तं सिद्धपुरुषं मन्वान आचार्यवये मुहुः प्रशशंस / पञ्चालप्रान्तीयस्य रावगोसलस्य नामसदृशं तन्नगरस्थापि गोसलपुरेति नाम कृतम् / ___ गोसलपुराधीशस्य गोसलस्य चतुर्दशस्वात्मजेष्वष्टौ पुत्रा गोसलपुरं न्यवात्सुः / ते च आसलः पासलो देशलः खुमानो रामपालो भीमः खंगारः साङ्गणाख्या आसन् / __पुनरेकदाऽचार्यो देवगुप्तसूरिरनुक्रमेण विहरन् गोसलपुरमगमत् / गोसलपुराधिशस्यादरमनुमान्य तत्रैव चातुर्मासिकी स्थितिं चक्रे / पूर्वस्मिन् काले संस्काररूपेण स्थापितां धर्मभावना व्याख्यानपरम्परयास्मिन् संप्राप्ते समये पल्लवितामकरोदाचार्यः / चतुर्मासानन्तरं गोसलेन निर्मापितस्य जिनालयस्य प्रतिष्ठाविधिः सूरेरेव वरदहस्तेन सम्पादितः / ततः शत्रुञ्जययात्रायै संघनिष्कासनमपि निश्चितं सर्वैः / सर्वे च दूरस्थाः समीपस्था भावुकाः सप्रश्रयमामन्त्रिताः / ततः शुभ मुहूर्ते गोसरस्य संघपतित्वे सूरीश्वरस्याध्यक्षत्वे च संघः शत्रुश्चयमभिप्रतस्थे / 13

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150