Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 103
________________ [ 1 प्रचारकार्यकुशल श्चारित्रचित्रीकृतजगन्मण्डल: परमप्रभावकः श्रीदेवगुप्तसूरि: समायातः / असौ च नानाविध. तरुलताकुसुमपलस्तबकोपशोभितोद्यानवाटिकाप्रासादपडितपरिशभिता धनधान्यसमृद्धिसम्पन्न। नारदपुरीमुवास / पिताऽस्य सुचन्तिगोत्रीयो द्रविणनिधिर्महापरिवारो वाणिज्यकर्मनिपुणो धर्ममयैकजीवनो बीजाशाहः / माता च परमधर्मपरायणावरजूदेवी। तयोः पुत्रः पुनडोऽतीव भाग्यवान् धर्मकर्ममर्मज्ञश्चासीत् / बाल्यावस्थायामसौ सरस्वतीकृपापरिपूर्णो व्यावहारिकधार्मिकविद्यासु वैचक्षण्यं प्राप | स्वर्गीयानपि सोऽत्यशेत / गुरूपदिष्टमसी चायस्कान्त इव शीघ्रमेव बुद्ध थारूढमकरो / गुरुरपि सर्वापेक्षया तस्मिन्नतिस्निह्यति स्म / अवन्ध्ययनश्चासीत् स आचार्यः शिक्षाप्रदाने / अत एवोक्तम् प्रवन्ध्ययत्नाश्च बभबुरच ते क्रिया हि वस्तूपहिता प्रसीदति / अथ श्रीकक्कसूरिर्धर्मोपदेशार्थ नारदपुरीमलंचकार / नगरष्टिना देवलशाहेन सपादलक्षद्रव्योपयोगेन नगरप्रवेशमहोत्सवो विहितः / सूरिश्च मनुष्यदेहस्य क्षणिकत्वं मयक्तिकं प्रत्यपादयद् व्याख्याने / तथाहिश्रावकाः ! यदर्थमेव भवन्त आपातमात्राम्ये संसारेऽहमहमिकया प्रवृतिं कुर्वन्ति तदिनमेव शरीरं जल बुद्वद वातिचञ्चलम् / अनित्यानि शरीगणि विभवो नैव शाश्वतः / तस्मात्सर्वमिदं व्यर्थम्वेति मत्वाऽत्मकल्याणसाध. नोद्यता भवन्तु भ-याः। यद्विभवाद्यर्थ सर्वत्र समेषां प्रवृत्तिष्टचरा तदप्यशाश्वतमिति जानन्तोऽपि जनास्तत्रासक्ता मुधैव जीवनं यापयन्तीत्यत्र दृष्टान्तरूपेणोच्यते यथा-कस्मिश्चिन्नगरे कश्चिद् भूपती राज्यमशासत् / तस्य सूनू गज्यलोभाकृष्टः पितरं हन्तुमियेष / राज्ञा चेदं गुप्तचरसकाशादवगतम् / अत्रोपायः कश्चिद् विचिन्त्यो येन न मे मरणं न च राज्यच्यतिः स्यामिति मत्वा कंचिदमात्यवरमाहूय सर्व वृत्तान्तं न्यवेदयत्तस्म / तेन विचार्योक्तम-देव ! प्रतिस्तम्भमष्टावेवं शताधिकाष्टपरिमितस्तम्भयुक्त प्रासाद उपवेष्टव्यं तत्र तेन राजकुमारेण सर्वे ते स्तम्भा विजेतव्या एकमप्यसौ पराजयेत तदा प्रथमत एव तं खेलनीयम् / ईदृशी व्यवस्था भवत एव लाभाय तस्य चानिष्ठाय बोधाय च भविष्यति / रामा च तदङ्गीकृत्य राजसभायां सर्वजनसमक्षमाह पुत्रम् / वत्स ! यदि ते राज्यमभिप्रेतं तदाष्टकोणसहितशताधिकाष्टपरिमिताः प्रासादस्य स्तम्भास्त्वया सर्वे एव विजेतव्याः / एकेनापि त्वं पराजितः स्यास्तदा पुनः खेलनं द्यतस्य कार्यम् / मूढबुद्धिनानेनेदं न विचारितं यदेवं कृत्वा राज्यप्राप्तिः सुशका दःशका वेति / अनेनेदं ज्ञायत एव क्षणिकलाभसन्तष्टा जीवा आत्मनोऽमूल्यमेव जीवनं व्यर्थमेव यापयन्ति / अन्ते च दःखिताः सन्तः पश्चात्तापयता भवन्ति / अत श्रात्मकल्याणसा कालस्यापेक्षा विद्यते / तत एवोक्तम श्वःकार्यमद्य कुर्वीत पूर्वाह्ने चापराह्निकम् / न हि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम् / / एवं सूरीश्वरस्य व्याख्यानकुसुमसौरभ जनमण्डलप्रशंसामारुतसरूचालितं सर्वत्र नगरं व्याप्नोत् / यतो मधुकरा इव श्रोतारः स्वयमेवपुष्परसमिवोपदेशं प्रहीतुमिच्छवः समागच्छन , नात्र प्रेरणापेक्षाऽसीत् / उक्तञ्च सन्तः स्वतः प्रकाशन्ते गुणा न परतो नृणाम् / आमोदो न हि कस्याः शपथेन विभाव्यते / श्राचार्यवर्यस्य व्याख्यानं श्रुत्वा पुनडस्तत्क्षणादेव विरक्तिरागरब्जितस्वान्तोऽभवत् / पितरावामन्त्र्य षोडशसंख्यकैर्भावुकैः सह दीक्षितो बभव / दीक्षानन्तरमस्य विमलप्रभेति नामपरिवर्तनं कृतम् / गुरोः पार्श्व० विनयपूर्वकमागमाभ्यासं विधाय सर्वविषयेष्वसाधारणपाण्डित्यवैदग्ध्यविराजितो विदुषां समाजेऽप्रेसरो बभूव / उपकेशपुरे श्रीदेवगुप्रसूरीति नाम्ना पट्टपदं भूषयामास। अथाचार्यवर्य उपकेशपुरान्निर्गत्य माण्डव्यपुरशङ्खपुरासिकादुर्गमुग्धपुरखटकुम्पनगरनागपुरपालिहका पुरादि मरुधरप्रान्तस्थेषु प्रामनगरेषु विहरणेन धार्मिकी भावनामुपदेशा मृतेन संवर्धयन् चतुर्मासं चन्द्रावत्यामनीचकार / तत्र त्या भावुका श्रात्मानं धन्यं मन्यमानाः क्षणोऽपि दुर्लभ इति कृत्वा तदीयव्याख्यानलाभ परमप्राप्तव्यलाभममन्यन्त / चतुर्मासानन्तरं प्राग्वटवंशीयेन रोडाशाहेन सूरेरभ्यनुज्ञां प्राप्य तस्यैवाभ्यक्षत्वे

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150