Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala
View full book text
________________ 10] आचार्येणापि स्वस्य वाईकमवेक्ष्य तथेत्यनुमोदितम् / ततश्च राज्ञः प्रजानां च सदुपदेशामृतश्रवणजन्य प्रानन्दपारिधिभूयोऽवर्धत चेतःसु / प्रवृत्तानि च धार्मिकाणि व्याख्यानानि / / एवं व्यतीतेषु दिवसेषु देवी सञ्चायिका परोक्षदर्शनाऽचार्यसमीपमेत्याह भगवन् ! बहूपकृतमत्र विशेषत उपकेशपुरस्य / राज्ञि धर्मिणि प्रजा अपि धर्माचरणपरायणा इति कृत्वा राजा च प्रकृतिमापादित इत्यतीवोपकारः समेषां नाविदितः / श्रायुश्च भवतो मासावधिकं त्रयोदशभिर्दिनैः सहितम् / अतः स्वपट्टे कमपि योग्य मुनि प्रतिष्ठापयतु / उपाध्यायो विनयसुन्दरः सकलागममर्मज्ञो निखिलगुणावर्जितजनमना योग्य इति सूरीश्वरोक्तमनुमान्य सा तिरोदधे / अन्ते च रावहल्लादेवस्य श्रीसंघस्य च समक्षं महता समारोहेण श्रावणशुक्लपूर्णिमायां शुभे मुहूर्ते मुनिमुपाध्यायपदालंकृतमाचार्यपदे श्रीकक्कसूरीति नाम कृत्वा प्रतिष्ठापयामास / अन्ये चोपाध्यायगणिवाचकपण्डिता. दिभिः पदवीभिः सम्मानिताः। सूरीश्वरश्चान्तिमा संल्लेखनां विधाय भाद्रपदशुक्लैकादश्यां नश्वरं देहमुदत्सृजत् / उपकेशपुरं सर्व धूमाच्छादितं रविमण्डलमिव न रराज / श्रीसंघेन राज्ञा च चन्दनादिमिः सुगन्धिभिः काष्ठैः शरीरस्याग्निसंस्कारः कृतः / पपात च चितायां पञ्चवर्णा पुष्पवृष्टिः / सर्वैश्च देव्याः सच्चायिकायाः सकाशादवगतं यदाचार्यवर्यः सौधर्मनाम्मि देवलोके सागरोपमा स्थितिमलभतेति शम् / वि. सं. 448] 36 प्राचार्यः श्रीकक्कसूरिः / ( सप्तमः) [वि० सं० 601 प. ___ श्रीसिद्धसूरिपट्टेऽनेकभूपतिप्रवरमुकुटमणिमरीचिमन्जरीचर्चितचरणयुगलो जिनगदितागमप्रतिपादितयमनियमनिष्टश्चारित्रचूडामणिरुत्कृष्टक्रियापालकः सहस्रांशुरिव प्रबलप्रतापश्चन्द्र इव रुचिरमूर्तिः श्रीकक्कसूरिः समायातः। स चोपवनवाटिकाकूपसरःपादपोपशोभिते मेदिनीपुरे व्यवात्सीत्। पिताऽस्य कर्मणशाहो माता च परमपतिव्रतशोभना शीलसौजन्यसौन्दर्याद्यनेकगुणगणालङ्कता मेनादेवी / अनयोरेकादशस्वात्मजेषु विमलशाहो व्यापारकार्यकुशलः परमधर्मरुचिः रुचिरवदनपुण्डरीकः सकलपुरजनानां मनांसि मोदयामास / स एव गृहस्थाश्रमाधारस्तम्भरूपो बभव / अथासावेकदा केनचिदपि कारणेन नागपुरं ययौ / तत्र सुचन्तिगोत्रावतंसेन नोढाश्रावकेण श्रीसोमप्रभोपाध्यायस्य गुरोरुपदेशात् शत्रुजययात्राथै संघस्यायोजनं कृतम् / तदीययात्राविषयकप्रार्थनां श्रुत्वाऽसौ बिमलशाहस्तमब्रवीत् / भवान् पंच वा षड् वा दिनानि प्रतीक्षतामहं तावद् गृहकार्य संपाद्य सकुटुम्बो यात्रायां सम्मिलितो भविष्यामीति तस्य वचः समाकर्ण्य नढाश्रावकस्यात्मजेनोक्तम्-यथा तथा वा भवतु किन्तु निर्धारितदिवसस्योल्लंघनं कथमप्यशक्यमेव / तीर्थयात्रायां प्रबलतरायामभिलाषायां भवानप्यपरं संघायोजन कतु प्रभवत्येव / ततः स्वापमानजनक वाक्यं देवाशाहस्य ज्ञात्वाऽसौ विमलशाहस्तथैव विधातुमियेष / इतश्च प्रचुरतरपुण्यराशेरुदयात्सिद्धसूरिस्तत्र मेदिनीपुरे विहारक्रमेणाजगाम / सपादलक्षरूप्यकव्ययेन विमलशाहेन भव्यसमारंभपुरःसरमस्याचार्यवर्यस्य नगरप्रवेशमहोत्सवः सम्पादितः / आचार्यश्च श्रीसंघस्याप्रहातिशयमनुमान्य तत्रैव चातुर्मासिकी वसतिमङ्गीचकार / ततः प्रवर्तमाने दैनंदिनक्रमेण व्याख्याने यात्रापुण्यफलं सम्यगवबुध्य तीर्थयात्राभिलाषी विमलमूर्तिरसौ विमलशाहः शत्रजयतीर्थयात्रामनोरथं सूरये न्यवेदीत् / अनुज्ञातश्च सः सर्वत्रामन्त्रणपत्रिकाः सम्प्रेष्य सविशेष नोढाश्रावकं तदीयपुत्रं च देवाशाहमामन्त्रयितुं नागपुरमागच्छत् / सबहुमानं तस्मै यात्रार्थमाह्वानं कृतम् / पञ्च षड् वा दिनान्यतिवाह्यास्माकं तत्रागमनं सम्भाव्यत एवेत्युक्तोऽसौ तथैव प्रत्यपद्यत / अतः पूर्वकृतमपमानप्रसंगं स्मृत्वा देवाशाहो लज्जितः पश्चात्तापमवाप / तस्य चौदार्यमतीव प्रशशंस / सम्प्राप्ते शुभे दिने सूरीश्वरस्याध्यक्षत्वे तस्य च संघपवित्वे शत्रुञ्जयमभिप्रतस्थे संघः।
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/5e81f404f6b82942295b17064c721b391cd8e48dc93dcea12e757f9596220448.jpg)
Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150