Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala
View full book text
________________ पाणा यथात्मनोऽभीष्टा भूतानामपि ते तथा / आत्मौपम्येन सर्वत्र दयां कुवन्ति साधवः // तद्वचः श्रुत्वा सर्वे न किंचिदवादिषुः / स च देवरूपः सारंगमभ्येत्योवाच-भोः सर्वप्राणसंरक्षणार्थ त्वमेव मे बलिमुपनय नररूपम् / न चान्याद्वारगतिरत्र / अक्षुब्धान्तरङ्गः स सारंगस्तमवदत् - कतिवार प्लवा अत्र गता आगता, न च बलिरुपहृतः, नचाधुना मे दातुमिच्छा / अनकसुकृत नब्धोऽयं दिव्यो देहः किमनेनैव नरबलिना संपुष्टा भविष्यति ? / सर्व दोषायतनमिदं च शरीरं देवप्रसादजनक कथं स्यात् / / का च तेऽभीष्टा गतिः 1 / न च मया विचार्यमाणेनापि ज्ञातुं शक्यते कस्मै कर्मबन्धानुभवाय देवेनापादमिष्यत इति / सोऽपि लज्जाभरनताननः किमपि वक्तुमशनवन् हारमकमुज्वलाकारं तस्मै समर्प्य नाहमद्यारभ्य दृशं करं कर्म करिष्यामीति कथयित्वा सप्रतिज्ञं यथागतमगात् / शान्तोऽभूच्चोपद्रवः / सर्वे च मुदितमानसा तं प्रशंसन्तः सुखेन यथाभिमतं स्थानमवापुः / एवमसी हदभावनोपरञ्जिवस्वान्तः परमधर्मरुचिः स्वकार्य सुखेन सम्पादयामास / पिताऽपि वस्मिन्नतीव स्निह्यति स्म / व्यतीते च काले कदाचिदाचार्यः श्रीदेवगुप्तसूरिश्चित्रकोटमाजगाम / संघेन च सादरं सविनयमस्य भव्येन विधिना स्वागतं विहितम् / क्रमण च प्रारब्धानि व्याख्यानानि / सूरिण। च संसारस्यास्थैर्य, लक्ष्म्याश्चंचलता, परिवारस्य स्वार्थकांचः, आयुश्च कालप्रस्तं, भोगा भवरोगबन्धनानि, सर्वमिदं दृश्यत आपाततो रमणीयमन्ते च हालाहलोपमम् / नश्वराय शरीराय धर्मापेतं कः समाचरेत्” इति सारगर्भित उपदेशो दत्तः / श्रुत्वा जातवैराग्यः सारंगः श्रुतव्याख्यानं पितरं गृहं गत्वोवाच-आत्मश्रेयःसाधनादृते सर्वमिदं व्यर्थमेवेति' मतिमनुमान्य दीक्षायै सर्वथा मामनुमन्यतां भवान् / उमाशाहस्तु त्वमेव कायभारं गृहाणाहमव प्रहीष्यामि दीक्षामिति तमवादीत् / एवमुभयाविवादे परिणामे च-उमाशाहस्तस्य चत्वारः पुत्रा अपि दीक्षोद्यता बभूवुः / प्राप्ते च शुभे मुहूर्त सारंगादयो द्विचत्वारिंशत्संख्यका भावुका श्राईती दीक्षामगृहन् / सूरिणा सारंगस्य शेखरप्रभमुनिः, उमाशाहस्य च-उत्तमविजयेति नाम कृतम् / ___यदा गृहस्थत्व प्रासीदुमाशाहस्तदा श्रीसम्मेतशिखरयात्राभिलाषा तस्य चेतसि दृढाऽभूत् ततः पुनडनामा पुत्रस्वदर्थमुक्तः / स चात्मानं धन्यं मन्वानः सूरीश्वरस्याज्ञां गृहीत्वा सर्वत्रामन्त्रणान्यकार्षीत् / किमत्रो. च्यते ? सार्धलक्षका यात्रिण एकविंशतिहस्तिनाम् , राजानत्रयः, सहस्रचतुष्टयं साधूनां साध्वीनाञ्च तत्र संघे समुपस्थितमासीत् / कोटिपरिमितद्रव्यव्ययन संघं निष्कास्य, यात्राञ्च विधायात्मकल्याणमासादितं सर्वेरेव भावुकैः। सूरीश्वरोऽपि यात्रा विधाय शिष्यैः सह बंगकलिंगदेशविहाररुचिस्तत्र धर्मप्रचारं कृत्वा बहुसंख्यकान् बौद्धान् जिनदीक्षादीक्षितान् चकार / सूरीश्वरशुश्रूषायामेव दृढ़परिकरः शेखरप्रभो मुनिवर्तमानसाहित्यस्यागाधतलस्पर्शनः सर्वगुणगणगणनीयकीतिरभूत् / योगाराधने च परमविचक्षणः सर्वत्राप्रतिहतगति पाण्डित्यमाससाद गुरुकृपाकटाक्षितः / भूभ्रमणं कुर्वन्नसावाचार्या मथुरामागच्छत् / सच्चायिकावचनानुसारेण श्रीसंघस्यानुमत्या च सिद्धसूरीतिनाम्नालंकृतं स्वपट्टे स्थापयामास। अथाचार्यः श्रीसिद्धसूरिराचार्यपदं प्राप्याज्ञावशवर्तिनो बहून् मुनीन् स्वधर्मप्रचारकार्य समुचितामुपदिश्य बुद्धि सर्वत्र व्यसृजत् / तदानीमिदं वैशिष्ट्यमासीय भिन्नगच्छीया अपि साधवः परस्परं संगता वादिविजये सह प्रवृत्तिमकाषुः / येन विषमे समयेऽपि सर्वत्र धर्मभावना जनानां मानसाद् दूरं नातिगच्छति स्म / मरुधरलाट-सोराष्ट्र-कच्छ-सिन्ध-पजाब-शूरसेन पचाल-मत्स्य-बुंदेलखगडा-चन्ती-मेदपालपर्यन्तमुपकेशगच्छीयाः साधको
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/7eea087bd4c0c5c71afd09145509360077eed937dffed23b1df6870642421596.jpg)
Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150