Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 85
________________ / 7.. राजसीश्रावकस्य पुत्रो धवलो विरक्तः सन् पितरौ सम्भाष्य भगवतीं दीक्षामगृह्णात् / ततश्च राजहंसमुनीति प्रसिद्धिमवाप / जिनमन्दिरे चाजनशलाका प्रतिष्ठाविधिश्च समाप्याचार्य उपकेशपुरमगमत् / सुरेरनुज्ञामवाप्य भिन्नमालसंघेना-भ्यर्थितः कुकुन्दाचार्यों भिन्नमालनगरे, सूरीश्वरश्वोपकेशे चतुर्मासावस्थानमकरोत् / ततः समाप्ते चतु. मसि श्रीसंघः कुकुन्दाचार्य न्यवेदयद्-भगवन् ! भवतो वृद्धावस्था वर्ततेऽतः कमपि योग्यं मुनिमाचार्यपदे प्रतिष्ठापयितुमर्हति, एवमाकर्याचार्योऽब्रवीत् / एकस्यैवाचार्यस्य विद्यमानत्वे द्वितीयस्य योजनाऽनुचितेति श्रीसंघस्तूष्णीं स्थितः / कुकुन्दाचार्यस्तु संलेखनातत्परोऽभवत् / व्यतीते काले कुकुन्दाचार्यः स्वर्गमगमत् / संघश्च दुराप्रहदूषितः सूरिवचमनादृत्य तदीयशिष्येषुकल्याणसुन्दरं मुनि देवगुप्तसूरिनाम्नाऽहूय पट्टे प्रतिष्ठापयामास / / ___आचार्यः कक्कसूरिस्तु चतुर्मासानन्तरं पूर्वदेशे धर्मप्रचारार्थ गतः पन्चालादिषु प्रान्तेषु विहरन् यदा सिन्धप्रान्तमाजगाम तदा ज्ञातं यत कुकुन्दाचार्यस्तु स्वर्ग गतस्तस्थाने तदनुमत्यभावेऽपि श्रीसंघेन देवगुप्तसूरिराचार्यपदे स्थापित इति / भवितव्यं भवत्येवेति मत्वा सूरिणा शान्तिमन्त्राराधना विहिता / ततः शत्रुजययात्रां विधाय विहारक्रमेण मरुधरप्रान्तस्थां चन्द्रावतीमायगै / तत्र समाप्ते चतुर्मास सूरेरुपदेशादेका श्रमणानां सभा मिलिता / अत्र देवगुप्तसूरि विहाय सर्वे साधवः साध्व्यश्च समागताः / सभाध्यक्षपदमलङ्कुर्वता श्रीमता सूरिणा यथा समये धर्मप्रचारसंरक्षणानुपालनादीनां प्रभावपूर्णा देशना दत्ता / शासनोन्नतये विचारा अपि चिन्तिताः / योग्यतां प्राप्तेभ्यो मुनिभ्यः पदवीप्रदानं कृत्वा, सर्वेभ्यो धर्मप्रचाराय विहारस्याज्ञां दत्त्वा च सभाकार्य समापितम् / ततो विहरन्सुरिरुपकेशपुरमाययो / तत्र श्रेष्ठिगोत्रीयो मंगलशाहः शत्रुजययात्रार्थ संघं निःसारितवान् / परोक्षदर्शनायाः सच्चायिकायाः कथनेन निजनिधनसमयं ज्ञात्वोपाध्यायपदभूषितं राजहंसमुनि देवगुप्तसूरीति नाम्ना संबोध्य स्वपट्टे संघसमक्षं प्रतिष्ठापयामास / स्वयञ्च सप्तविंशतिदिनान्यनशनेन समाधिना चातिवाह्य दिवं ययौ। वि० सं० 480 तः] 34 श्राचार्यः श्रीदेवगुप्तसूरिः (षष्ठः)। [वि० सं० 520 प०] श्रीकारिपट्टे पण्डितप्रकाण्डोऽमरगणसंभावनीयकीर्तिः श्रमणार्चितः सुविहितशिरोमणिः श्रीदेवगुप्तसूरिः समाजगाम / असो च खटकुम्पनगरनिवासी करणाटकगोत्रीयः / पितास्य तु क्रयविक्रयादिव्यापारकुशलो धार्मिकधुरन्धरो गजसीशाहो, माता च वनिताजनललामभूता सकलगुणगणनीययशा रुक्मिणीदेवी / तयोरयं परममेधावी विनयावर्जितसकलमनोमोहको धवलनामा / धवलोऽसौ पित्रा सह घृततैलादिव्यापारे दत्तचित्त आसीत् / एकदा काचिद् वृद्धा घृतपूरितं घटमधस्तादारिका (प्रारीति भाषायाम) युतमस्मिन् श्रेष्ठिनि विश्वस्य श्रेष्ठिन् ! घृतमिदं तोलयित्वा स्थापयतु यावदहमागच्छामीत्युक्त्वा संस्थाप्य च घटं ततोऽन्यत्रागात् / राजसी च यावदिदं घृतं पात्रान्तरे निष्कास्य तोलयति तावदस्माद् घृतं रिक्तं नाभूत् / किमत्र कारणमिति विचारयन्नसौ ज्ञातुमत्र कारणं नाशक्नोत् / तदा धवलो घटस्याधस्ताचित्रावलीनिर्मिता तामारिकां दृष्ट्वा पितरमुवाच-पितः ! अधः स्थापिताया अस्या एवायं प्रभावः / पूर्व सूरेाख्यानेऽन्यत्र च बहुशः श्रुतं यदस्याः प्रभाव ईदृश इति / परमसन्तुष्टो राजसीश्रावकः पश्चादागतां तां नियतपरिमाणकस्य घटस्थघृतस्य मूल्यमिदं गृहाणेति वामगादीत् / सा च तथेत्युक्त्वा घटं गृहीतुमैच्छत्तदा तां नावलोक्यारिको तदर्थमवदत् तम् / तेन च बह्वनुनीता किंचिद् गुडं मे देहीत्युक्ते पञ्चशेरकप्रमाणकेन गुडेन संबोषिताऽन्यां मत्कृतेऽहमानेष्यामीति मनसि विचार्य यथागतमयासीत् / गतायाश्च तस्यामसौ स्वकीये धनागारे तामारिका निचिक्षेप, यतो धननिधिरस्पाक्षयो बभूव / येनोभो जनकवनयो समधिकां धर्मभावनामभिवर्धबामासतः।

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150