Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala
View full book text
________________ यंदा नन्नप्रभसूरिराचार्यः तपोऽनुष्ठानमज्ञासीत्तदा तं न्यषेधीत् / तथापि सूरीश्वरेण कसूरिणोक्तम्-यावन्मदीयविहारव्याख्यानादिकर्मस्वन्तरायो न भविष्यति तावदहं तपो विधास्यामि / एवं संयमव्रती सूरीश्वरो दृढनिश्वय आसीत् / तपसा सहाचार्यो योगासनसमाधिस्वरोदयादिविषयाणामपि पारदृश्वाऽभूद्येन गच्छीया अन्यधर्मस्था अपि जनाश्च योगज्ञानाय स्वरोदयस्याध्ययनाय च सूरीश्वरसमीपमागच्छन् / एवं चतुर्माससमाप्तावष्टादश भावुका भगवती दीक्षां जगृहुः / तदनन्तरं नन्नप्रभाचार्यः कोरण्टकं, कुकुन्दाचार्य उपकेशपुरमाचार्यः श्रीककसूरिश्च विहरणक्रमेण शिवपुरीमाययो / प्राचार्यागमनं विज्ञाय जनकेन यशोदित्येन नगरप्रवेशमहोत्सवो विहितः / अन्येधुराचार्यस्य संसाराद्विरत्युद्वोधकं व्याख्यानमाकर्ण्य पौरा आश्चर्यान्वितमानसा बभूवुः / एकस्मिन् दिवसे मन्त्री यशोदित्यो भार्यया मेनादेव्या कुटुम्बेन च सह वन्दनार्थमगच्छत् / वन्दनादिकं विधाय जननी मेनादेवी तमगादीत्-भगवन् ! अस्मान् विहाय गच्छता वयं विस्मृताः किम् ? प्रामनगरोपनगरेषु यस्य बहवः संख्यातीताः शिष्या भक्ताश्च विद्यन्त एवम्भूतस्य भवतोऽप्रे के नाम वयम् / अस्तु / अस्मभ्यमप्यात्मनः श्रेयस्करमुपदेशं ददातु, येनात्माभ्युदयः कर्तुं शक्येत / सूरिश्च तामाश्वासयन्नाह.. मातः ! सर्वमिदं प्रत्यासन्ने हि मृत्याविहैव स्थास्यति / एकाकिगमनमेव श्यते संसारेऽतो वृद्धावस्थायां यथा स्वकल्याणं स्यात्तथैव पूजनधर्माचरणोपदेशश्रवणादीनि धार्मिकाणि कृत्यानि सम्पादयतु भवती / अन्येऽपि कौटुम्बिका धर्मलाभाशिषा संभावितास्तथैवोपदिष्टा वन्दनं विधाय स्वसदनमगमन् / ततो निर्गत्य चन्द्रावतीमाययौ सूरिः / तत्रत्येन संघेनार्बुदाचलयात्रायै प्रार्थना कृता / सूरिरपि तदभ्यर्थनां स्वीचकार / अथ निदाघकाले सूरीश्वरेण सह सहस्रसंख्यकाः श्रावका अर्बुदाचलं प्रति प्रस्थिताः / मार्गे जलाभावात् पिपासापीडिता यमकवलवां प्राप्ता इवाश्यन्त / अतस्ते जलप्राप्तये सूरीश्वरसमीपमेत्य दुःखनिवारणार्थ प्रार्ययामासुः-भगवन् ! पिपासापीडिता वयं सर्वे विषीदामः, अतस्तन्निवारणं करोतु / कृपया पूर्वस्मिन् काले श्रीवास्वामिना दुर्भिक्षदुःखिता जनाः संरक्षिता आसन् / एवमत्र भवानेवास्माकमुद्धारको भवत्विति / सूरिरपि तान् समाश्वास्य स्वयमेकाप्रमना बभूव / अतस्तत्क्षणमेव श्वेतपक्षः कश्चिद् विहगो दृष्टः / तत्सूचि. तेङ्गितस्थान प्राप्य यावत्खनितुमारब्धं तावत्प्रभवं जलं प्राप्तम् / गुरुचरणसरोजप्रसादात्ते प्रत्युज्जीविताः / सहस्रपरिमिवैर्जनैः पीयमानमपि तज्जलं तथैव परिपूर्णमासीत् / संघेनापि तत्स्मरणार्थमेकः कुण्डः, एकश्च जिनमन्दिरं तत्र निर्मापितम् / ततोऽबुदाचलं प्राप्य भगवत आदीश्वरस्य यात्रा सम्पादिता। पूजाप्रभावनादिकं कृत्वाऽक्षयं पुण्यं प्राप्तम् / जय विधाय यात्रा संघश्चन्दावतीं प्रति निवृत्तः / सूरीश्वरश्च लाटदेशे विहरन् क्रमेण भृगुपुर (भरुच). माजगाम / श्रीसंघेन कृतसम्मानो व्याख्यानेन धर्मभावनामभिवर्धयामास / इतश्च मारोटकोटनगरे सोमशाइनामा जिनधर्मकर्मनिरतो दृढश्रद्धावान् श्रावकः प्रतिवसति स्म / स च जिनदेवं विहायान्येभ्यो देवेभ्यो जिनमुनिश्च विहायान्यसाधुभ्यो न प्राणंसीत् / आपत्काले दर्शननियमार्थमनेन मुद्रिकायामाचार्यवर्यस्य श्रीककसूरेश्चित्रं संस्थापितमासीदतस्तदर्शनेनात्मानं कृतकृत्यमसावमन्यत / एकदा तन्नगराधिपते राज्ञो गृहे पुत्रप्रसवोऽभवत्। ततस्तदभिनन्दनार्थ सर्वे जना राजानं नमस्कतु राजप्रासादमगच्छन् / सोऽपि व्यवहाररक्षणार्थ वत्र गत्वा ककसूरेर्मुद्रास्थितं चित्रं युक्त्या पुरो निधाय प्रणनाम / प्रणामव्यवहार विधाय तस्मिन् गृह गते तद्विरोधिभिः पिशुनवृत्तिभी राज्ञे निवेदितम्-राजन् ! परमधार्मिकः सोमदेवः भाषक: कस्मैचिदपि न प्रणमति / राजा च तेषां वचः श्रुस्खोवाच-अधुनैवासो गतः कथमेवमुच्यते 1 / तेऽवादिषुःप्रभो ! नैवमसौ तु गुरोश्चित्रं पुरो निधाय तस्मै नमस्कारमकरोत् / ततो रोषारुणनेत्रः स राजा सत्वरं मोमशाहमायत् / भागवकच दं पप्रच्छ / भोः अधिन् / पूर्वमागतस्त्वं कस्मै प्रणामं विहितवानसि 1 / न
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/4a56dc4c11cefcec5c90d77606ffe2ce3136744ba9624a7a0422296d60320f50.jpg)
Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150