Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 81
________________ ताभ्यं च सूरिरेव देशनार्थ साग्रह निवेदतः / एवंविधमाचार्यस्य कक्कसूरेविनयव्यहारं दृष्ट्वा प्रथम हृदयविनिवेशितकल्पना कल्पनेयं खल्विति मत्वा तां निष्कासयामासुरुपासकाः। एवं तदीयं साग्रहं निवेदनमनुमान्याचार्यवर्यः श्रीकक्कसूरिः प्रौढनिर्भरया गिरा मङ्गलाचरणपूर्विका देशनां ददौ-अयि धर्मतत्वजिज्ञासवः श्रावकाः ! भगवतः श्रीमहावीरस्य शासनं खल्वेकविंशतिसहस्रवर्षपर्यन्तं प्रचलिष्यति / अस्मिन् शासने च महामहिमशालिनो बहव प्राचार्यवर्या जाता अप्रे च तथाविधा भविन्ति / श्राचार्यत्वेन निर्धारणन्तु संघस्याधीनम् / शासनकार्यभारधुरंधरमेकमाचार्यपदे स्थापयितुं स एव समर्थः / सर्वमिदं व्यवस्थाप्रकरणं व्यवहारादिसूत्रेषु विस्तरेण विवेचितम् / अनेनेदं न कल्पनीयं यत्-कस्यचिन् नगरस्य प्रामस्य वा संघो यं कमपि मुनिमाचार्यपदे संस्थाप्य शासनस्य सामूहिक संघट्टनं शिथिलीकर्तुं शक्रयात् / पूर्वाचायैर्महाजनसंघद्वारेण संघट्टनकरणे या सफलता प्राप्ताऽसीद्या च संघसंख्याभिवृद्धिः कृता तस्या इदमेव प्रयोजनं यच्छासनस्य सार्वत्रिकं प्रभुत्वं संरक्षितं स्यादिति / रक्षिते च शासने सर्वे धर्माचरणेनात्मनः कल्याणमासादयितुं समर्था भवेयुः / इयमेवोदारात्मनां कल्याणभावना। संघट्टनविश्लेषे महत्यनर्थपरम्परा समुत्पद्यते / यथैकस्य चत्वारः पुत्रा भिन्नमतयो भवन्ति तदा तस्य कुलं स्वस्योत्कर्ष साधयितुं न शक्नोत्यधःपतनं च विन्दत एवमस्माकं संघट्टनविषयेऽपि सर्वैः सावधानमनस्कैनिष्पक्षपातेन विचारणीयम् / ___एकस्मिन समये पार्श्वनाथपरम्परायां तत्रभवति, वन्दनीयपादकमलयुगले श्रीरत्नप्रभसूगै विद्यमानेऽपि सहसा कोरण्टकसंघेन श्रीकनकप्रभसूग्ये प्राचार्यपदं समर्पितम् / परन्तु दीर्घदर्शी शासनशुभचिन्तकः श्रीरत्नप्रभसूरिः शीघ्रमेव तत्र प्रतस्थे / कोरण्टकसंघेन कनकप्रभसूरिणा चाचार्यस्य भावभव्य स्वागतं कृतम् / श्रीकनकप्रभसूरिः निखिलगुणानिधिः शासनगौरववर्धकश्चासीयेन कोरण्टकसंघेन दत्तमाचार्यपदं सूरीश्वरचरणकमळयोरेव सहर्ष तेन समर्पितम् / आचार्यः श्रीरत्न भसूरिरपि सर्वेषां सद्भावं विचिन्त्य स्वहस्तेनैव संघसमक्षमस्मै कनकप्रभसूरये समारोहपुर:सरमाचार्यपदं ददौ / एवं परस्परविनयविनिमयस्य मधुरो रमणीयश्च परिणामः सर्वेषां धार्मिकाणां सुखसम्पादनाय शक्तो भवति / केवलमत्रोपकेशगच्छकोरण्टकंगच्छेति नाममात्रेण भेदः / उभयोरीहशो मिथः सौजन्यपूर्णो व्यवहारोऽवर्तत यस्य वर्णनमप्यशक्यम् / अहो ! शासनस्यामुयाय त एव स्वनामधन्या आचार्यवर्याः कीदृशेन सरलव्यवहारेण दीर्घविचारेण च कर्तव्ये प्रावर्तन्त / तदा शासनगौरवमपि सुमहदामीत् / सर्वजनहृदयंगम स्नेहभरभरितं शासनाभ्युदयचिन्तकं विचारचारु वचश्व श्रुत्वा तस्मिन्नेव देशनासमाप्तिसमये सहसैव पीठादुत्तीर्याचार्यचरणसमीपस्थितः कुकुन्दाचार्यः कृतानुशयोऽब्रवीत्-भगवन् ! मर्षयुतु मर्षयतु ममापराधम् / पूर्वाचार्यसरणीमुल्लंध्य म्या महत्त्यपराधे पातित आत्मा / संघाधिरोपितमाचार्यपदं भवदीयचरणसरोजयोरेव तिष्ठतु ! नैवाज्ञासिषमहम्-भवान् शासनहितायैवं दृढपरिकरो वर्तत इति / किमत्र बहुना ! भवानेवास्माकं पूज्य आचार्यवों गच्छाधिपतिश्चेत्यलम् / ततः श्रीसंघेनापि-भगवन्नस्माकमेष महानपराधो, येन स्वच्छन्दतयाऽचार्यपदप्रदानं कृतम् / अतोऽत्र भवान् मूढमतीनज्ञानस्मान् क्षमताम् / शासनलाघवमस्माभिरेव सम्पादितम् / अतः परं वयं येन शासनस्य गौरवं रक्षितं स्यात्, संघबलं चाधिकं विचारशीलं भवेत्तथैव व्यवहरिष्यामः / सूरीश्वरः प्रसन्नगम्भीरः परमोदारप्रकृतिः सर्वान् तानवाद'त्-कुकुन्दाचार्यो निखिलागमवेत्ता सर्वथाऽचार्यपदाय योग्य एव वर्तते / श्रीसंघेन च यदाचरितं तदपि सुसंगतमेव प्रतिभाति मे / गुणगणगणनीय कीर्तीनां माननीयानां गौरवसंरक्षणमेव श्रीसंघस्यावश्यकं कर्त', तच्च सम्यगनुष्ठित तत्र न 'ध उपालम्भमर्हति / इदमेव कार्य गुरुवर्यस्य श्रीयक्षदेवसूरीश्वरस्य, श्रीनन्नप्रभाचार्यवर्यस्यानुमत्या

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150