Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala
View full book text
________________ व्यतीते च काले कियति परमधर्ममर्मशः श्रीकुकुन्दाचार्य उपकेशपुरात खटकुपनगरमात्मना भूषया. मास / कृतमस्य च भव्य स्वागतमनेन राजसीश्रावकेण, नवलक्षपरिमितामिर्मुद्राभिश्च महान् व्ययः कृतः / ततः सुरेराज्ञामधिगम्य भगवतः श्रीतीर्थकरस्य भन्यो जिनालय प्रारब्धः / अपरश्च सम्मेतिशिखरयात्रायै कुकुन्दाचार्यस्याध्यक्षत्वे महान्तं संघ निष्कासमास / समाप्य च तीर्थयात्रा प्रतिनिवृत्तः पथि च बहूविधान् जीर्णोद्धारान् दोनेभ्यश्चान्नवस्त्रादीनि दत्वा गृहञ्चागत्य पुरुषेभ्यः स्वर्णमालाः स्त्रीभ्यश्च सुवर्णकंकणानि पारितोषिरूपेण दत्वा विसर्जयामास / ____ अथ जिनालयमूर्तिप्रतिष्ठापनकायें कुकुन्दाचार्य स व्यज्ञापयत् / तेन च सूरिणा अस्मद्गच्छाधिपतिः श्रीकक्कसूरिरेव तन्मङ्गल कार्य निर्वोढुं सर्वथा समुचितः महामहनीयकीर्तिः स एवात्राभ्यर्थितोवरमिति स निजगदे / पदीयं वचनमनुमान्यावन्नीदेशस्थामुज्जयिनीमलं कुर्वाणं तमाह्वातु दूतान् प्राहिणोत् / ते च तत्संदिष्टं सविनयमब्रुवन् / स च सूरीश्वरः प्रार्थनामनुमान्य खटकुम्पमभिप्रतत्थे / नागपुरोपसमीपं विहरन्नवगतसूरीश्वरागमनः सः कुकुन्दाचार्योऽपि खटकुम्पमागच्छत् / तस्यापि पूर्ववत्पुरप्रवेशः सम्पादितः / सभामण्डपे नभोमागे स्थिती शशिदिवाकराविव सकलसमुपासकजनानां मनासि रञ्जयामासतुर्दर्शनानन्देन / सम्भाव्य च धर्मलामादिना पाययित्वा चोपदेशामृतं सर्वान् चादिदेश सूरिः श्रीकक्कसूरिहगमनाय / प्रथापरे राजसीश्रावकः सप्रश्रयमाचार्यसमीपमुपेत्य षण्णवत्यंगुल (96) परिमिता महावीरप्रतिमा निर्मापयितुमिच्छा प्रकटीचकार / सूरिणा चोक्तम्-विपरीते ह्यस्मिन् समये लुब्धवृत्तयो जनाः सुवर्णमयी मूर्तिमपि हतबुद्धयो विक्रेतुमभित्ल षेयुर्धनस्य च बहून्यपराणि विनियोगस्थानानीति पाषाणमय्येवाऽनल्पकल्याणप्राप्तये त्वया विधेया सा / भवदीयमेव वचोऽत्र प्रमाणमिति समाहत्य स विंशत्यधिकशताङ्ग ल (120) परिमितामश्ममयी प्रतिमा निर्मातुं शिल्पिन आदिशत् / एवं व्यतीते कियति समये श्रुत्वा च निःसारतामात्रैकफलं संसारसंसरणस्य स धवलो व्याख्यानत एव जातवैराग्यो जननी जनकं च कथं कथमपि सम्बोध्य चतुर्दशसंख्यकैर्भावुकैः सह शुभ मुहूऽप्रहीदाहती भगवती दीक्षाम् / परिवर्ति चास्य राजहंसमुनिरित्यभिधानम् / ...ततः समभीष्टदीक्षालाभसन्तुष्टान्तरंगो राजहंसो मुनिः क्रमेण सूरेः समीपे क्षणोऽपि दुर्लभ इति मन्वानोऽल्पेनानेहसा काव्यनाटकादीनि पथः प्रदर्शकानि व्याकरणकोशादीनि चाधीत्य जिनागममर्मवेदनदक्षः शाखाटवीसंचरणपञ्चाननो रमणीयाननोऽखिलविद्वज्जनचूडामणिर्बभूव / मध्ये च प्रतिष्ठाविलम्बवशादुपकेशपुरं गत्वा भगवतो महावीरस्य श्रीरत्नप्रभसूरीश्वरस्य च पुण्यं लोकैकमंगलं व्यधादर्शनम् / __सम्पूर्णे च महति जिनालये रचितायाञ्च प्रतिमायां सबहुमानमसी राजसीश्रावको नागपुरं प्रति समापितविहारकार्य कुकुन्दाचार्यमाचार्यवर्यञ्च श्रीकक्कसूरिमामन्त्रयामास / प्रारब्धे च महोत्सवे पुण्ये दिने श्री. कक्कसूगिरजनशलाको प्रतिष्ठाविधिश्च महता शास्त्रीयेण विधानेनाचीकरत् / प्रभूतश्च द्रव्यमत्र तेन श्रेष्ठिना धर्मकर्मणि व्यर्य कृत्य शाश्वतं समासादितं पुण्यम् / व्यापारव्यवहारकुशलो वणिक् किं न प्राप्नुयादशाश्वतेनापि चित्रावलीप्रसादलब्धधनेन शाश्वतं निःश्रेयसम् ! / श्रीकुकुन्दाचार्यः सूरेग्नुज्ञां प्राप्य नागपुरं सशिष्यो ययो / आचार्यश्च तत्रैव चातुर्मासिकी स्थितिं चकार / वाचयामास श्रीस्थानायांगसूत्रम् / तीर्थयात्राप्रसंगवर्णनेनोद्भूततीर्थयात्राभिलाषः स समाप्ते चतुर्मासवते सुरेरण्यक्षत्वे श्रात्मनश्च संघपतित्वे शत्रुजययात्रायै महासंघायोजनमकार्षीत् / बहवोऽत्र संघे भावुकाः समागताः शनैः शनैर्गत्वा तत्र विधाय पूजाप्रभावनादिकं कृतार्थतामासादयितुं चात्मनः समप्यं च संघपतिमाला पुत्राय खेतसी। श्रावकाय शुभे च दिवसे पुण्यक्षेत्रेऽगृह्णात् सपत्नीकोऽष्टाविंशतिपरिमितैर्भावुकैः भगवती दीक्षां सूरीश्वर
Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150