Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala
View full book text
________________ [ ] कधिजीव: प्रवेशं प्रातः / पत्युर्वचः श्रत्त्वा सा प्रसन्नमुखमा सन्तुष्टान्तरका वाभवत् / ततः पूणे समये प्रभाकरकिरणकान्तिरमणीय तनयमसूत सा। तस्य च शोभनेति नामकरणं कृतम् / शैशवेऽपि प्राप्तधर्मसंस्कारो बालोऽसौ शनैः शैशवमतिक्रम्य यौवनं प्राप / इतश्च भव्यजिनालयनिर्माणप्रभावान्मेनायाः क्रमेण सप्त पुत्रा जादाः / पूर्णे च जिनमन्दिरे प्रतिमाप्रतिष्ठापना कारयितुं सूरीश्वरस्यालह्वानायाबंदाचलमसौ मंत्रिपुत्रो ययो / सुरिश्च तस्य प्रारब्धरेखा शाऽश्चर्यान्वितः सन् तस्मै संसारासारतामुपदिदेश / ततो भाविलाभकारणमुदिश्य शोभनस्य प्रार्थना स्वीचकार / क्रमेण च शिवपुरी प्रति विहरणमकरोत् / तत्र च तन्नगरमधिवसन्तो जना अतीवोत्साहेन सूरेनगरप्रवेशमकारयन् / अन्येाश्च सूरिर्वैराग्यरतिवर्धिका देशनामदात् / आकर्ण्य देशनां शोभनस्तु तत्क्षणादेव वैगग्यान्वितो बभूव / गृहमागत्य महता प्रयत्नेन पितरौ संबोध्य तदीयामनुज्ञाश्च प्राप्य दीक्षोद्यतो जातः / अक्षय तृतीयायां दीक्षाप्रतिष्ठाकार्य निर्धारितम् / शुभे मुहूर्वे विरक्तिरागरक्षितस्वान्तोऽसौ शोभनो द्विशत्वारिंशत्परिमितैः श्रावकैः सह दीक्षा लेभे / सुरिः सोमप्रभेति नाम्ना तं ख्यापयामास / ततश्च प्रतिमाजनशलाकाप्रतिमाप्रतिष्ठादीनि शुभानि कार्याणि निर्विघ्नेन सम्पादितानि / व्यतीते च का ने सोमप्रभमुनिरपि स्वबुद्धितक्ष्ण्यादङ्गोपाङ्गलक्षणादिषु शास्त्रेषु परमं प्रावीण्यमुपाससाद / नेदमेव केवलमपि तु युवाव. स्थोऽप्यसौ सर्वयमनियमासनादिसंयमसंरक्षणशीलोऽद्वितीयेन ब्रह्मचर्यप्रभावेण रविरिव दुःसहप्रभावो भव / क्रमेण चोपकेशपुरे सूरिपदमवाप। इतश्च यक्षदेवसूरिनिधनानतरं कुकुन्दमुनिरपि भिन्नमालसंघेन सूरिपदे प्रतिष्ठापितः / यदा श्रीकक्कसूरिरिदमजानात् तदा सूक्ष्मदृष्ट्या विचारमकरोत्-ये हि पूर्वाचार्यास्त एव महाभाग्यवन्तः / एकच्छत्रं शासनं कृत्वा संघबलेन सर्वत्र धर्माभ्युदयो विहितस्तैः / मदीयमेव दुर्भाग्यमद्य वर्तते यत्रैकस्मिन्नेव गच्छे प्राचार्यद्वयस्य नाम शृणोमि ! अस्तु / भवितव्यतां को नाम निवारयितुं शक्रोति / तथाप्यत्र किमपि विवेक्तव्यं येनेदृशस्यानिष्टस्य फलमनुभवनीयं न स्याद् गच्छस्य च कापि क्षतिर्न भवेदिति विचारणीयमेव / यद्यहं तत्र गत्वा कुकुन्दविरुद्धं किंचित्कुर्या तदपि नाम शासनस्यैव लघुता प्रतीयेत / अन्ते चाचार्यश्रीरत्नप्रभसूरेः कोरण्टकगच्छस्य, श्रीकनकसूरेश्चोदाहरणं स्मृतिपथमारूढम् / ततस्तत्रैत्य व्यवस्थाविधानार्थमवश्यमेव यातव्यमिति कृत्वा देवीं सच्चायिकां सस्मार / सा चागत्य सर्व सूरिनिवेदितं हृदये कृत्वा तमाह-भगवन् ! विषमः समयः शासनस्य समायातः / सर्वकर्मविचक्षणो भवान् तत्र भिन्नमालनगरे गच्छतु / मानापमानौ च दूरीकृत्य शासनसंरक्षणार्थ त्वदीया प्रवृत्तिरवश्यमेव सफला भविष्यतीत्यनुमोदनं दत्वा तिरोदधे / ___अथ स श्राचार्यो विलम्बेन विना शिष्यैः सह भिन्नमालमुद्दिश्य प्रतस्थे / तस्मिन्काले तत्र कोण्टकगच्छीय आचार्यः श्रीनन्नाभसूरिः समागतः / तस्यागमनेन कुकुन्दाचार्यस्य स्वपक्षसमर्थनेच्छाऽपि किं न भवेत् ! नन्नप्रभसूरिणा सूरीश्वरस्यागमनं ज्ञा, तदा सर्वेभ्यो निवेदितम् / मुण्डे मुण्डे मतिर्भिन्नेति कृत्वा किमर्थमत्रागमनं जायते ! किमुभयोमहान् कलहो भविष्यति ! कुकुन्दाचार्येण पूर्वाचार्याणां मर्यादोल्लंघितेत्येदर्थमाचार्य प्रागत इति विविधान् विकल्पान् सर्वे स्वचेतसि विदधिरे / सर्वमि' व्यवहारस्वरूपेण विचार्य नन्नप्रभसूरिः संघमुवाचश्रावकाः ! प्राचार्यः श्रीकक्कसरिनगरमिदं पावयितुमागच्छति, तदर्थ च सवैर्युष्माभिः कुकुन्दाचार्यसहितैः सत्कारपूर्वकं स्वागतमवश्यमेव कर्तव्यम् / दीर्घदृष्टया विचारिते तत्रत्यैः संघस्थैः श्रावकैः सूरर्वचनमङ्गीकृतं ततो नन्नप्रभसूरिः कुकुन्दाचार्यः श्रीसंघश्च सर्वे मिलित्वा भव्यसमारोहण सूरीश्वरस्य नगरप्रवेशविधिमकार्षुः / सम्पादिते च नगरप्रवेशे सूरीश्वरो भगवतो महावीरस्य यात्रां विधाय धर्मशालामागच्छत् / एकस्मिन्नेव व्याख्यानपीठे विराजमाना ह्येते मूर्तिमन्ति ज्ञानदर्शनचारित्राणीव सकलजनमनांसि नितरां रजयामासुः / ततश्च विनयादिगुणगणालंकृत आचार्यो वयोवृद्धं नन्नप्रभसूरिमनन्तरश्च कुकुन्दाचार्य देशनायै सविनयं न्यवेदयत् /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/48dce931a5e87a554ee1153940c93a8549995e05dc194ed62c5afad96ce02d5e.jpg)
Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150