Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 79
________________ [ 64 ] प्राप्नुय म / येनान्येऽपि मदीययोग्यता जानीयः / गुणी जनो यत्र छति तत्रासावश्यं सन्मानमश्नुत इति वैदिका अप्यवगच्छेयुः / इयं दुराशा तस्व चेतः कुटिलीचकार / अस्य मुनेर्भगवतीसूत्रवाचनाविषयको वृशान्त: सूरिणाऽवगतस्तदा तस्यार्बुदाचले कथितं सच्चायिकावचनं स्मृतिपथमारूढम् / प्राचार्यो यक्षदेवसूरिः श्रीस्थानायांगसूत्रस्योपरि व्याख्यानमदात् / तत्राचार्यस्य तदीयाष्टसंख्याकस्य सम्प्रदायस्य च विस्तरशो वर्णनं कृतम् / सर्वमेतच्छुत्वोपासकाः श्रद्धयावनतहृदया बभूवुः / . अथैकदा देवी सच्चायिका बन्दनार्थमाजगाम / सूरिश्च तामवोचत् / देवि ! ममायुषोऽस्थैर्य येन कञ्चिद् योग्यमाचार्यपदे स्थापयितुमिच्छामि / विचार्यमाणे सोमप्रभोपाध्याय एवोचितो मे प्रतिभाति / एवमाचार्यवचनमादृत्य देवी तं प्राह भगवन ! एवमस्तु / इदमप्यधिक मे निवेदनं यत् श्रीरत्नप्रभसूरिणात्र स्वकीयपूर्वश्रुतज्ञानेन भविष्यत्कालिकी परिस्थतिं सर्वतोभावेन विचार्य श्रीसंघस्य स्थापनां विधाय तद्वारेण जिनधर्मश्चिरस्थायी कृतः / अतोऽत्रोपकेशपुरे तदीयगौरवपरिरक्षणार्थ, धर्मस्य च दृढतायै श्राचार्योऽप्युपकेशवंशीय एव भवितुमर्हति / यश्चात्मत्यागवैराग्यजातिकुलमर्यादाभिराचार्यत्वं निर्वोढुं सर्वथा शक्तो भवेद् / सूरिरपि तद्वचनमंगीचकार सा च वन्दनं विधाथादृश्यतामयासीत् / प्रातराचार्यः श्रीसंघ न्यवेदयत्-श्रावकाः ! भगवत्याः सरचायिकाया अनुमोदनेनोपाध्यायपदभूषित सोमप्रभमुनिमाचार्यपदे स्थापयितुमिच्छामि / अपरं च विशेषतो वक्तव्यं यदत्राचार्यश्रीरत्नप्रभसूरिपट्टपरम्परायामुपकेशवंशीय एव योग्यो मुनिराचार्यपदे प्रतिष्ठापयितव्य आगामिकाले जिनधर्मस्य संरक्षणार्थम / अत्र प्राग्वटघंशीयस्य श्रीमालवंशीयस्याप्यन्त वो भवितुमर्हति / सर्वैश्च शासनाभ्युदयार्थमवश्यं प्रयत्नो विधेयः / __सर्वे संघस्थिताः सहर्ष सूरीश्वरस्य वचनमनुमोदयांचक्रिरे / ततश्चादित्यनागगोत्रीयो वरदत्तशाह प्राचार्यपदार्पणमहोत्सबमारभत / दूरदेशस्थाः संघास्तेनामन्त्रिताः / जिनमन्दिरेष्वष्टाह्निकामहोत्सवः प्रारब्धः / सर्वत्रानन्दबहुलेऽस्मिन् शुभे समये भगवतो महावीरस्य मन्दिरे चतुर्विधसंघसमक्षं सर्वागमसिद्धान्तकुशलं निखिलगुणगणालङ्कृतमुपाध्यायं सोमप्रभमुनि श्रीकक्कसूरिरित्यभिधानेन प्रख्याप्य सूरीश्वरो यक्षदेवसूरिराचार्यपदे प्रतिष्ठापयामास / वरदत्तशाहेन पूजाप्रभावनादिकं कृतमा परमधार्मिकेण तेनात्र महोत्सवे नवलक्षपरिमिता मुद्रा विनियुक्ताः। सूरीश्वरस्तु लुणाद्री त्रिंशदिनानि समाधो स्थित्वा पञ्चपरमेष्टिमन्त्रस्मरणपूर्वकं विनश्वरं शरीरमत्याक्षीत! श्रीसंघश्च शोकाकुलितचेता बभूव / ततोऽग्निसंस्कारौं विहितः / चितायां प्रज्वलितायां कुंकुंमपुष्पाणां वृष्टिराकाशात्पपात / अतः परं भारते क्षेत्रे श्रीरत्नप्रभश्रीयक्षदेवसूरिसदृशो नाऽन्य आचार्या भविष्यतीति व्योमवाणी कथयामास / अहो नु खलु कष्टम् ? ईदृशानां महाभागधेयानां पुनरसंभवेन जिनधर्मः कथमुन्नतिपथमुपेयात् ? व० सं०४४० तः ] 33 श्राचार्यः श्रीकक्कसूरिः ( षष्ठः) [वि. सं. ४८०प० ___ श्रीयक्षदेवसूरिपट्टे आदित्यनागगोत्रीयो विद्वज्जनचक्रचूडामणिः काव्यकलाकलानिधिः श्रीकक्कसूरिः / असौ शिवपुरीवास्तव्यः / अस्य पिता शिवपुर्यधिपस्यामात्यो न्यायनीतिनिपुणो यशोदत्तः / माता च परमरमणीयस्वभावा मेनादेवी। ___ मातापित्रोऽक्षयद्रव्यसद्भावेऽपि सन्तत्यभावान्महत्कष्टमासीत् / अतोऽपत्याभावेन न्यायोपार्जितद्रव्यस्य सदुपयोगार्थ जिनामगप्रन्थलेखनादीनि धर्मकार्याण्याचरत सचिवः / अथ पूजन्मपुण्यप्रभावादर्धनिशायां सा पतिव्रता मेनादेवी स्वप्ने सिंहदर्शनं प्राप्य स्वपतिपार्श्वमेत्य स्वप्नवृत्त न्यवेदयत् / तदाकये। मन्त्रिणोत्तम-सुभगे|! समाधीयतां धर्मे मनः / तव कुक्षावलौकिकंप्रभावः

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150