Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala
View full book text
________________ [ 621 ] धनभस्त्रिकामदात / यथेप्सितं द्रव्यं त्वयाऽस्याः प्रभावेण लप्स्यत इत्युक्त्वा साऽदर्शनमगात् / सोऽपि सच्चायिकाप्रदत्ताक्षयद्रव्यनिधिप्रभावाच्चतुर्दिक्षु सहायदानमकरोत् / ततः सुभिक्षमप्यभवत् / पाताशाहोऽपि देवी ध्यात्वाऽहूय च धनभस्त्रिको प्रत्यार्पयत / तदीयपरोपकारमुदितान्तरंगा सा यथेच्छमुपभुक्ष्वेति तस्मै प्रसादरूपेणायच्छद् येनाऽसौ विगतद्रव्याभिलाषः / उपार्जितानां वितानां त्याग एव हि रक्षणम् / तडागोदरसंस्थानां परिवाह इवाम्भसाम् // इति मत्वा त्याग एव कृतप्रवृत्तिर्बभूव / इतश्च श्रीरत्नप्रभसूरिः पञ्चशतसंख्यकैः शिष्यैः सह करणावतीमलंचकार / श्रीसंघेनातीवोत्साहपूर्वक पुरप्रवेशोत्सवः कृतः / अन्येद्युाख्याने चक्रवर्तिनामपि भूमिपतीनां सा सम्पत्तिरत्रैव स्थिताऽन्यैर्भुक्ता भवति / न च कुटुम्बिनोऽन्ते सहायकाः, आपाततः परिदृश्यमानमिदं परिणामे तु नास्त्येव / सूष्ठूच्यते यत् चेतोहरा युवतयः सुहृदोऽनुकूलाः / सदान्धवाः प्रणयगर्भगिरश्च भृत्या / गर्जन्ति दन्तिनिवहास्तरलास्तुरङ्गाः / सम्मीलने नयनयोर्नहि किंचिदन्न / अतः परमकल्याणप्राप्तये यत्नोऽहनिशं विधेयः / एवमित्यादिकं सुरेाख्यानमाकर्ण्य प्रथमत एब जातवैराग्यः पाताशाहः समधिकविरक्तिभावनामावितहृदयो बभूव / अन्यद्विसप्ततिसंख्यकैर्भावुकैः सहाऽसौ दीक्षादीक्षितो जातः / तस्य चाभिधानं प्रमोदरनमुनिरिति विहितं सूरिणा / परमधर्मतत्वजिज्ञासुः क्रमेणाव्ययनं विधाय जिनशास्त्रसम्पादिससिद्धान्तरहस्यज्ञानपारगो बभूव / सम्पूर्णयोग्यताश्च ज्ञात्वा रत्नप्रभसूरिणा स्वपट्टे प्रतिष्ठापितः। प्राचार्यः श्रीयक्षदेवसूरिविहरणक्रमेणोपकेशपुरं सम्भाव्य मरुधरप्रान्ते प्रामनगरोपनगरेषूपदेशादिभिर्धर्मप्रचारं कुर्वन्नर्बुदाचलमाससाद / कियन्ति दिनानि तत्र निवृत्तिः सेविता / एकस्मिन् दिनेऽसो सूरिमध्यान्हे ध्यानस्थितस्तदाऽर्बुदाचलाधिष्टात्री चक्रेश्वरी सच्चायिका च देव्यो तत्रागत्य प्रणेमतुः / सूरिश्च धर्मलाभाशिषा संभावयामास / ततो देव्यावूचतुः-भगवन् ! एतावत्कालपर्यन्तं धर्मशासनं सर्वथाऽत्रैकनेतृत्वेनाचार्यस्याविच्छिन्नपरम्परातः प्रचलति / चतुर्विधसंघोऽप्ये कस्य नेतृत्वेन धर्मसंरक्षको वर्तते, किन्त्वतः परमस्मिन् विषमे समये ना मर्यादाऽविच्छिन्नपरम्पराया अप्रेस्थिरा भवेनवेति सन्देहः / तथापि भवद्विधा असाधारणमहिममहनीययशोवतंसा प्राचार्यवर्या विद्यन्ते तावत्तु वयमपि दृढं विश्वसिमोऽत्र विषये / पूर्वाचार्यपरम्परासरणीतरणाकृतधर्मप्रचारकार्याभिनिविष्टचेतसो मे खलु विश्वासो यत्रैव मार्गेऽहमपि धुन शीघ्रं च प्रयत्नमाचरिष्य इति सूरेर्वचनमाहत्य वंदनं विधाय च स्वस्थानं ते दन्यो ययतुः / सूरीश्वरस्यार्बुदाचले स्थिति ज्ञात्वा सौराष्ट्रदेशे धर्मप्रचारार्थ विहरन्तो देवभद्राचा मुनयस्तस्य दर्शनार्थ समाययुः / भगवत आदीश्वरस्य दर्शनं विधाय, तमाचार्य प्राप्य, प्रणामक्रमेण सम्भाव्य च धर्मरक्षार्थमेव भवन्तः प्रयतन्त इत्यत्र वयमपि हृदयानन्दनिर्भराः किं महे / एवमाभाष्य सूरिस्तान, भवन्तोऽप्यत्र सहयोगमवाप्य विविधदशे विहरन्तो धमप्रचाराय प्रयतन्तां सफलतां च प्राप्नुवन्तु तदैतत्कतव्यमस्माकीनमिति / संसाचन विधाय तेषां गोचर्यादिप्रबन्धाय प्रेषयामास शिष्यान् / ___अथ आचार्यवर्यस्वतः शिवपुरी सह शिष्यमण्डलेनात्मना भूषयामास / तत्र परमधार्मिकेण बप्पनागगोत्रीयेण शोमनशाहेन भगवतः पाश्वनाथस्य मन्दिर निमोपितमासीत / वस्य प्रविमाप्रतिष्ठामहोत्सवः भीसूरी
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/905dcbe64d20d4c11359c57542d0f47d2e33787474bb89803be6328bd407d323.jpg)
Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150