________________ [ 621 ] धनभस्त्रिकामदात / यथेप्सितं द्रव्यं त्वयाऽस्याः प्रभावेण लप्स्यत इत्युक्त्वा साऽदर्शनमगात् / सोऽपि सच्चायिकाप्रदत्ताक्षयद्रव्यनिधिप्रभावाच्चतुर्दिक्षु सहायदानमकरोत् / ततः सुभिक्षमप्यभवत् / पाताशाहोऽपि देवी ध्यात्वाऽहूय च धनभस्त्रिको प्रत्यार्पयत / तदीयपरोपकारमुदितान्तरंगा सा यथेच्छमुपभुक्ष्वेति तस्मै प्रसादरूपेणायच्छद् येनाऽसौ विगतद्रव्याभिलाषः / उपार्जितानां वितानां त्याग एव हि रक्षणम् / तडागोदरसंस्थानां परिवाह इवाम्भसाम् // इति मत्वा त्याग एव कृतप्रवृत्तिर्बभूव / इतश्च श्रीरत्नप्रभसूरिः पञ्चशतसंख्यकैः शिष्यैः सह करणावतीमलंचकार / श्रीसंघेनातीवोत्साहपूर्वक पुरप्रवेशोत्सवः कृतः / अन्येद्युाख्याने चक्रवर्तिनामपि भूमिपतीनां सा सम्पत्तिरत्रैव स्थिताऽन्यैर्भुक्ता भवति / न च कुटुम्बिनोऽन्ते सहायकाः, आपाततः परिदृश्यमानमिदं परिणामे तु नास्त्येव / सूष्ठूच्यते यत् चेतोहरा युवतयः सुहृदोऽनुकूलाः / सदान्धवाः प्रणयगर्भगिरश्च भृत्या / गर्जन्ति दन्तिनिवहास्तरलास्तुरङ्गाः / सम्मीलने नयनयोर्नहि किंचिदन्न / अतः परमकल्याणप्राप्तये यत्नोऽहनिशं विधेयः / एवमित्यादिकं सुरेाख्यानमाकर्ण्य प्रथमत एब जातवैराग्यः पाताशाहः समधिकविरक्तिभावनामावितहृदयो बभूव / अन्यद्विसप्ततिसंख्यकैर्भावुकैः सहाऽसौ दीक्षादीक्षितो जातः / तस्य चाभिधानं प्रमोदरनमुनिरिति विहितं सूरिणा / परमधर्मतत्वजिज्ञासुः क्रमेणाव्ययनं विधाय जिनशास्त्रसम्पादिससिद्धान्तरहस्यज्ञानपारगो बभूव / सम्पूर्णयोग्यताश्च ज्ञात्वा रत्नप्रभसूरिणा स्वपट्टे प्रतिष्ठापितः। प्राचार्यः श्रीयक्षदेवसूरिविहरणक्रमेणोपकेशपुरं सम्भाव्य मरुधरप्रान्ते प्रामनगरोपनगरेषूपदेशादिभिर्धर्मप्रचारं कुर्वन्नर्बुदाचलमाससाद / कियन्ति दिनानि तत्र निवृत्तिः सेविता / एकस्मिन् दिनेऽसो सूरिमध्यान्हे ध्यानस्थितस्तदाऽर्बुदाचलाधिष्टात्री चक्रेश्वरी सच्चायिका च देव्यो तत्रागत्य प्रणेमतुः / सूरिश्च धर्मलाभाशिषा संभावयामास / ततो देव्यावूचतुः-भगवन् ! एतावत्कालपर्यन्तं धर्मशासनं सर्वथाऽत्रैकनेतृत्वेनाचार्यस्याविच्छिन्नपरम्परातः प्रचलति / चतुर्विधसंघोऽप्ये कस्य नेतृत्वेन धर्मसंरक्षको वर्तते, किन्त्वतः परमस्मिन् विषमे समये ना मर्यादाऽविच्छिन्नपरम्पराया अप्रेस्थिरा भवेनवेति सन्देहः / तथापि भवद्विधा असाधारणमहिममहनीययशोवतंसा प्राचार्यवर्या विद्यन्ते तावत्तु वयमपि दृढं विश्वसिमोऽत्र विषये / पूर्वाचार्यपरम्परासरणीतरणाकृतधर्मप्रचारकार्याभिनिविष्टचेतसो मे खलु विश्वासो यत्रैव मार्गेऽहमपि धुन शीघ्रं च प्रयत्नमाचरिष्य इति सूरेर्वचनमाहत्य वंदनं विधाय च स्वस्थानं ते दन्यो ययतुः / सूरीश्वरस्यार्बुदाचले स्थिति ज्ञात्वा सौराष्ट्रदेशे धर्मप्रचारार्थ विहरन्तो देवभद्राचा मुनयस्तस्य दर्शनार्थ समाययुः / भगवत आदीश्वरस्य दर्शनं विधाय, तमाचार्य प्राप्य, प्रणामक्रमेण सम्भाव्य च धर्मरक्षार्थमेव भवन्तः प्रयतन्त इत्यत्र वयमपि हृदयानन्दनिर्भराः किं महे / एवमाभाष्य सूरिस्तान, भवन्तोऽप्यत्र सहयोगमवाप्य विविधदशे विहरन्तो धमप्रचाराय प्रयतन्तां सफलतां च प्राप्नुवन्तु तदैतत्कतव्यमस्माकीनमिति / संसाचन विधाय तेषां गोचर्यादिप्रबन्धाय प्रेषयामास शिष्यान् / ___अथ आचार्यवर्यस्वतः शिवपुरी सह शिष्यमण्डलेनात्मना भूषयामास / तत्र परमधार्मिकेण बप्पनागगोत्रीयेण शोमनशाहेन भगवतः पाश्वनाथस्य मन्दिर निमोपितमासीत / वस्य प्रविमाप्रतिष्ठामहोत्सवः भीसूरी