Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala
View full book text
________________ धर्मलाभः स्यात्ततस्तत्रैव विहारं करोत्विति देवीकयनमाहत्य सूरिरपि क्षेत्रस्पर्शनाभावनया ततो निर्गत्योपकेश• पुरमाययो / तस्मिन् समये तस्याधिपतिः-आल्हणरावः आसीत् / स च जिनधर्मस्य परमोपासको दृढश्रद्धावान् संघेन सह स्वागतविधि महासमारोहेण समपादयत् / तदीयाश्च प्रार्थनामङ्गीकृत्य चतुर्मासव्रतं तत्रैव चकार सुरीश्वरस्य चतुर्मासावसरमासाद्योपकेशनगराधिपतिरसी राजा आल्हणः श्रीभगवतीसूत्रवाचनामहोत्सव राजसंपदनुसारेण सूरिहस्तेनाकारयत् / अष्टाह्निकाद्युत्सवानुष्ठानेन धर्मभावनां जनानां समवर्धयञ्च। चतुर्मासानन्तरमाचार्यदर्यस्योपदेशमहिम्ना श्रमणसभाकार्यमारब्धम् / सामन्त्रणं प्राप्य, चरमतीर्थङ्करस्य भगवतो महावीरस्य यात्रामप्युद्दिश्य, गुरुवर्यदर्शनलाभन्चानुषङ्गिक विचिन्त्य च सहस्रत्रयपरिमिताः स्वगच्छीयाः कारण्टकगच्छीयाः सोधर्मगच्छीयाश्च साधवः साध्व्यश्चोपस्थिता आसन् / तत्र स्वधर्माभ्युदयप्रवृत्तिमुद्दिश्य सर्वेभ्यो धर्मप्रचारकरणं मुख्यतोऽस्मदीयमेव कर्तव्यमित्यादिश्य सभा विससर्ज सूरीश्वरः / तत्रैव श्रीसंघानुमोदनानुसारेण स्वपट्टे प्रमोदरत्नमुनि यक्षदेवसूरीति नाम विधाय स्थापयामास / स्वयञ्च लुणाद्रिकाननेऽनशनेन समाधिपूर्वकं शरीरमत्यजत् / वि० सं० 424 तः] ३२-आचार्यः श्रीयनदेवसूरिः (षष्ठः) वि० सं० 440 प०] श्रीरत्नप्रभसूरिपट्टे जिनशासनसद्मप्रधानस्तम्भो यक्षार्चितचरणकमलयुगलो जिनगदितागमधर्मकर्ममर्मज्ञः श्रीयक्षदेवसूरिः। असौ करणावतीनगरनिवासी कन्नौजगोत्रीयश्वासीत् / अस्य जनकोऽपरो निधिपतिरिव सर्वेषां धनिकानां मूर्धाभिषिक्तो बभूव / तस्य दानजन्या कीर्तिकन्या दिगाङ्गणे रिङ्गन्ती ततोऽपि पारं गन्तुमियेष / एवं नासो केवल धनिकः, अपि तु परमधार्मिकः पञ्चवारं तीर्थयात्रासु संघायोजनेन द्रव्यस्य सदुपयोगमप्यकरोत् / सुवर्णमुद्रिकोपायनं प्रतिजनं संघस्थेभ्य इति धनिकस्येशस्य किं वक्तव्यम् / कोऽप याचकः कल्पद्रुमादिव तस्य सकाशाद्विफलमनोरथो न न्यवर्तत / सत्यमुच्यते शतेषु जायते शुरः, सहस्रषु च पण्डितः / वक्ता दशसहस्रेषु, दाता भवति वा न वा // ..महामोहलुब्धानां जनानामियं वराकी धनाशा सर्वथा कद करोति / एवं सत्पात्रे त्यागस्तु सत्यपि विभवे न सर्वेषां दृष्ठचरः। अस्य सतीधर्मानुरक्ता धर्मप्रिया रोहणीनाम्नी सर्वदा पतिमार्गानुसारिणी सरलोदारस्वभावाऽसीत् / तस्याः पाताशाहनामा सूनुरभवत् / तया च धर्मरतया भगवतो वासुपूजस्याराधनार्थमेकं विशालं मन्दिरं निर्माप्य तत्र भगवतो वासुपूजतीर्थङ्करस्य प्रतिमा प्रतिष्ठापिताऽसीत् / असौ पाताशाहोऽपि प्राप्तधार्मिकसंस्कारसंस्कृतमतिः पितुरिव वदान्यतमोऽभूत् / मातापित्रोदेहावसा. नानन्तरं, व्यवहारभारो बलादपि तस्येव शिरसि समापतितः। देव्याः सच्चायिकायाः प्रसादादसावपि व्यापारकार्य कोटिपरिमितं द्रव्यमवाप / धर्मकार्याणि च सम्पादयामास / अथाऽतीते काले दुर्दैवाद्विक्रमस्य 429 तमे व भयंकरः क्षयङ्करो दुष्कालोऽभवत् / सर्वत्र प्राणिनां करुणाक्रन्दनं दुभेद्यहृदयविदारकं विहाय न किंचियत / अस्मिन् समये पावाशाहेन करणावत्यामन्नस्य तृणघासादीनां मुक्तहस्तेन दानं विहितम् / आपणे दोनेभ्यो देयवस्तूनि सर्वत्र संस्थापितानि येन जनसंमर्दो न भवेत् तद्ग्रहणार्थम् / नात्र जावीयानामाग्रह आसीत / व्यापारे यद् यदुपार्जितं, येच गृहिण्या मणिमयरत्नखचिताः सुवर्णालंकारास्ते सर्वऽपि दुःखितानामुद्धरणे समर्पिताः / एवं कृतेऽपि प्रबन्धेऽसौ दुर्विपाकः करालकालो दुष्कालो न शान्तिमगमत् / ततः पाताशाहः कुलदेवतां सच्चायिकामस्मरत्भगवति / स्वमीरशमेव पोरु मे देदि, येनाई दुर्मिनशमनं विवण्यामिति / ततः सा मत्यक्षदर्शना प्रसवदना वस्म
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/dd6ad5bd6d122e7fff8f9c626f4adbb39c60755e58b914cde7d8a13cf4e12d90.jpg)
Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150