Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala
View full book text
________________ [6] मारब्धम् / देवप्रासादश्च परिपूर्णो जातः / सर्वे च विस्मयान्विताः बभूवुः / ___ अथ चामुण्डादेव्या सरिः कथितः-भगवन् ! महावीरप्रतिमानिर्माणाय देवगृहादुत्तरस्यां दिशि लुणाव्यभिधानपर्वतोपत्यकायां वालुकया श्रेष्ठिनो घटोध्नीगोदुग्धादहं प्रतिमाविचरनं करोमि। निमार्णकालस्य षण्मासावधिकं मानमित्युक्त्वा सा विरराम / ___ अथैकदा मन्त्री गोदुग्धन्यूनत्वकारणं ज्ञातुं गोपालकमपृच्छत्-तेन च दुग्धस्त्रावस्थलं तस्मै दर्शितम् / किमर्थमत्रैवेयं गौर्दुग्धं स्रावति ? इति कारणान्वेषणाय सोऽखिलान् दार्शनिकानाहूय पप्रच्छ / केचिदत्र स्थले कृष्णस्य, केपि गणपतेः, अपरे बुद्धस्य च प्रतिमाऽधस्ताद् वर्तत इति कथयामासुः / न च ते निश्चयं चक्रुः / अतोऽसौ गत्वा सप्रश्रयं सरि तत्कारणं पप्रच्छ / सूरिया चोक्तम्-भो मन्त्रिन् ! प्रातस्ते सन्देहसमाधानं भविष्यति / तद्वचः श्रद्दधानोऽसौ गृहं प्रत्याययौ / सूरिश्च ध्याने स्थितः / रात्रावागता देवी / सूरिश्च तामुवाच हे देवि ! प्रत्यक्षीभूय सर्वमेतत्कारणं स्वमुखेनैव हि सचिवस्योहडस्य सम्मखम् / सा च निद्रानिलीनं तं प्रत्यक्षीभूय प्रोवाच भो मन्त्रिन् ! मदनुज्ञाता त्वदीया गौस्तत्र दुग्धं स्रवति, तत्क्षीरेणाहं महावीरस्य प्रतिमा विरचयामि-इदं कारणं ज्ञापयितुं गुरुणाप्रेरिताहमत्रागता, अतः संशयं दूरीकुरु, कल्याणं ते भवत्वित्युक्त्व सा तिरोदधे / प्रातःस मरिसमीपं गत्वा रात्रिवृत्तान्तं निवेद्य तदने महावीरप्रतिमादर्शनेच्छां प्रकटीचकार। आचार्येणोक्तम्-अधुना नियतकालाकिंचिदवशिष्टं कार्यस्यातो विलम्वं कंचित्सहस्व / तेनोक्तम्गुरुकृपया तत्प्रतिमाकार्यमवशिष्टमपि पूर्णमेव भविष्यति-इति तदाग्रहात्पूज्यो मुनिस्तेन साई तत्र गतो यत्र जिनेश्वरप्रतिमा / तत्र स्वर्णमययवस्वस्तिककुसुमादीनि च विकीय स्वयमवर्वी खनित्वा मन्त्री जिनप्रतिमा बहिरानयत् / सप्तदिनसमयस्य न्यूनत्वादृये निम्बफलसमग्रन्थियुक्तो महावीरो बहिराजगाम / व्योममण्डलाच पञ्चवर्णा पुष्पवृष्टिः पपात / हस्तिन उपरि समारोप्य प्रतिमां मन्दिरमानयत् / विशुद्धबुद्धिरसौ प्रतिमाप्रतिष्ठापनलग्न सर्वदोषविवर्जितं निश्चिकाय / प्रतिष्ठा माघशुक्लपञ्चम्यां बृहस्पतिवासरे धनुर्लग्ने कर्तव्येति निश्चितम् / तस्मिन्नेव काले कोरंटकात् श्रावकानामाह्वानमागतम् "भगवन् ! प्रतिष्ठार्थ सत्वरमागच्छतु" इति विचार्योवाच-अत्रापि प्रतिष्ठाकार्य तत्रागमनं कथं घटते ? तच्छु त्वा सर्वे कोरंटकवास्तव्या विनिश्चितलग्नसमये विषादान्विता अभवन् / तान् दृष्ट्वा स आह यूय मा विषीदत, तत्राप्यहं आगमिष्यामि / हर्षिताश्च ते प्रत्यागच्छन् / ततः श्रीमत्युपकेशपुरे महावीरप्रतिष्ठाविधि समाप्य निजरूपेण, वैक्रियरूपेण च व्योममार्गेण कोरंटकं गत्वा तस्मिन्नेव धनुर्लग्ने मूर्तिप्रतिष्ठां चकार। श्रीवीरजिनेश्वरनिर्वाणात् सप्ततिवत्सरेपु व्यतीतेष्पकेशपुरे श्रीमद्वीरस्थापनं समजनि / एकदाऽचायेंणोक्तम् "श्रावकाः ! किमर्थं यूय देवीमन्दिरं गच्छथ ? विविधवधस्थान तद्" इति तद्वचः श्रुत्वा ते प्रोचुः प्रभो! युक्तमेतत् किन्तु रौद्रस्वभावां देवीं छलयामस्तदा कुपिता साऽस्मत्कुटुम्बमवसादयेत् / पुनराचार्येणोक्तम्-अहं रक्षा करिष्यामीति श्रुत्वा ते मन्दिरगगमानिवृत्ता बभूवुः / अपरत्र देव्या विचारितम्-अयमेवाचार्यो यस्य मया बहुपकृतम् / सोऽपि मदुपास
Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150