Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala
View full book text
________________ [ 15 ] पिता मुमूछी / जलाभावे कमलिनीव माता म्लानिमाप / न चापि कुमारो वैराग्यभावनां तत्याज / तदीयं दृढं वैराग्यं वीक्ष्य तावपि तत्क्षणादेव विरक्तौ / अन्येऽपि कोट्यधिपास्तेन सह विरक्ता बभूवुः / क्रमेण 35 भावुकैः, 60 स्त्रीभिश्च युतो दीक्षामग्रहीत् / अन्पीयसि काले सर्वशास्त्रपारहश्वा स परमपण्डितो बभूव / समुचितोऽयमिति ज्ञात्वा सूरिपदे प्रतिष्ठापितः। ततो विविधग्रामनगरेषु विहरन्नसौ दयाद्रचेताः क्रमेण मरुधरप्रान्तमाययौ / तत्र स्थितश्च श्रीमालनगरे यज्ञारंभमशृणोत् / असौ तत्र यातः / सूरेश्चागमनं ज्ञात्वा शंकितमानसा यज्ञकर्मनिष्णावा याज्ञिका नृपसमीपमीयुः प्रोचुश्च राजन् ! नास्तिको यज्ञोत्थापकोऽश्रद्धेयो वेदविध्वंसको जैनाचार्यः समागतः, किन्तु न तत्र विश्वासो विधेयो भवता, इति निवेद्य निर्वेदमुक्तास्ते स्वस्थानमगमन् / राजाऽपि तद्वचः श्रुत्वा स्थितः। इतश्चानेकवादिमतजिष्णुर्धामिकाग्रणीः सूरिनित्यं सर्वशिकरं दयाधर्म प्रत्यपादयत् / तदीयवाङ्माधुरीचातुर्यात् व्याख्यानश्रवणसमुत्सुका विपुलसंख्याका जनास्तत्सभायां समाजग्मुः। एकदा व्याख्यानश्रवणसमुत्सुका मन्त्रिणो यज्ञदत्तस्य गृहं ययुः। व्याख्यानश्रवणार्थञ्च तं प्रेरयामासुः / सुरेरसाधारणं पाण्डित्यं ज्ञात्वा यज्ञदत्तो नृपसमीपमेत्योवाच राजन् ! देवगुप्तमूरि-इति नामको धुरन्धरो जैनाचार्योऽत्र समागतः,स च नित्यं शास्त्रप्रमाणतो दयाधम सयुक्तिकं वर्णयति जनाश्च निर्निमेषनयनास्तदीयं वदनकमलमालोकयन्तो न तृप्तिमधिगच्छन्ति, श्रवणसादरा व्याख्यानञ्च शृण्वन्ति" इति वचो निशम्य धर्मतत्वनिर्णयाय राजा सूरीन् विप्रांश्चामन्त्रयामास / ते च यथाकालं सभायामाजग्मुः / पारस्परिकचर्चासु प्रवर्तमानासु सुरिराड् विमान संबोध्य प्राह-यज्ञकरणेनैव स्वर्गप्राप्तिश्चेद् यज्ञकर्तारस्तदर्थ स्वपुत्रादीन् बलिहेतवे कथमग्नौ न जुह्वति ! किमयमेव न्याय्यः पन्थाः 1 वराका मूका निर्दोषाः पशव एते ज्वलने प्रवेश्यन्त इत्यहो धर्मविडम्बनम्, तत्वज्ञा ये, ते कदाप्येवं नानुमन्यन्ते न समाचरन्ति चेति" वचः श्रुत्वा ते सर्वे विप्रपण्डिता लज्जाभरावनतमस्तकाः पराभूताः / परश्च जिनधर्मानुयायिनोऽभवन् / ' एवं विविधस्थानेषु परिभ्रमता ज्ञाननिधिना देवगुप्तमरिणा जिनधर्मपताकाः सर्वत्र प्रसारिता / योग्यकाले च मृत्यु परिज्ञाय धनदेवं नाम मुनि स्वपट्टे प्रतिष्ठाप्य श्रीवीरनिर्वाणाद् 458 वर्षे दिवं जगाम। वि० पू० 12 तः] १५-श्रीसिद्धसूरिः। [वि० सं० 52 . विशालयशाः श्रीसिद्धसूरिः परदुःखदारिद्रयदलनपटुः-ओसवंशविवर्द्धकः समागतः। अस्य पिता रूपणसिंहो माता च जाल्हणदेवी / धर्मव्रतपरायणोऽसौ बाल्यादेव भोपालो देवगुप्तसूरेाख्यानं श्रुत्वा विरक्तो गृहमागत्य दीक्षार्थ पितरौ पप्रच्छ / तद्वचो निशम्य तस्य पिता रिसमीपमेत्यावदव-प्रभो ! भोपालो दीक्षाविषयमेव न जानाति शिशुकल्पो दीक्षानहः। अहमेव दीक्षा ग्रहीष्यामि / ततः सूरिः प्राह भवदाज्ञाभावे नाहं तं दीक्षितं विधास्यामि, किन्तु भवानात्मनः श्रेयोमार्गे प्रयान्तममुं कथं निवारयति विनभूतो भवति च / प्रभावपूर्ण चेतस आल्हादकं सूरेर्वचः श्रुत्वा पुत्रेण सार्द्धमसौ दीक्षार्थ तत्परोऽभवत् / जाल्हणदेवी च पतिपथानुसरणशीला बभूव / अथ सप्तत्रिंशन्नागरिकसमा
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/1af5e2e4da77fb0aa4c4b6106853107162429004a8ce4814870a73aa1ea2a8a3.jpg)
Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150