Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 42
________________ [27] इदमेव केवलं न, अपितु तन्नगराधिपतिर्नृपतिरसौ रामदेवोऽपि मांसमदिराद्यभक्ष्यपरिहारपूर्वक "न हि केनापि राज्येऽस्मिन् जीवहिंसाऽप्रमादेनापि कर्तव्येति सर्वत्रादिदेश / अयमेव वन्दनीयचरणस्य सूरीश्वरस्यालौकिकः कोऽपि विलक्षणः प्रभावविशेषः / परश्च किं वक्तव्यम्-यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जन-इति / संक्षेपतः सूरेरुपदेशतः श्रेष्टिना “सन्निमित्त वरं त्यागश्चञ्चले विभवे सति" न्यायप्राप्तमिदं सार्थकतामापादितम् / ___ अथ सर्वकार्यसमाप्तौ मूरिः क्रमेण लाट-सौराष्ट्र-सिन्ध-पञ्जावशौरसेन-प्रभृतिषु देशेषु धर्मप्रचारं कुर्वन् मथुरायामाजगाम / अपरत्र राणाशाहोऽधीतनित्यक्रियो जिनागमकृतप्रवेशस्तत्वजिज्ञासु धर्मभावनाभावितहृदयश्चतुर्मासाधिवासार्थ सूरिं निमन्त्रयामास / सूरिश्च तद्विज्ञापनमङ्गीकृत्य तत्राजगाम। अपूर्वस्वागतविधिना नगरप्रवेशमकारयदसौ श्रेष्ठिपुत्रः। तत्र क्रमशो धर्मरतिसंवर्धनानि व्याख्यानानि जातानि / पश्चाद् राणाशाहस्य संघपतित्वे महान् संघः शत्रुञ्जययात्रायै शुभेऽहनि संपादितप्रस्थानमङ्गलः प्रतस्थे / यस्य कमलाधिवासभृते गृहे पूर्वमपि धर्मकार्याण्यभूवन तदेवावालोच्य संघे कियती जनसंख्येति कथनमनावश्यकम् / एवं क्रमेण शत्रुञ्जयं गत्वा तीर्थयात्रा सम्पाद्य राणाशाहः सूरीश्वरचरणसमीपे दीक्षामगृह्णात् / सूरिणा च रत्नभूषणमुनिरिति तन्नाम कृतम् / / निसर्गत एव तीक्ष्णबुद्धिं सरस्वतीलब्धवरप्रसादं रत्नभूषणमुनिमसौ व्याकरणतर्कसाहित्यादीनि शास्त्राण्यध्यापयत् / अल्पेनैव कालेन स्वप्रतिभातिशयात् सूरेश्च कृपया स एकादशाङ्गपूर्वकं पूर्वाध्ययनं कण्ठेऽकरोत् / एवं सकलशास्त्रकलाकलापकलापिनमसौ श्रीसिद्धसूरिर्वाचनाचार्यपदेन भूपयामास / शास्त्रार्थतत्ववेत्तारश्च तं शाकम्भरीनगर्यधिपतिर्नागभट्टोऽपि वादिचक्रवर्ती-इति पदवीप्रदानेन संमानयामास। . आचार्यः श्रीककसरिः स्वनिधनकालं ज्ञात्वा स्वपट्ट उपाध्यायपदविभूषितं विशालमूर्ति संस्थाप्य तस्य देवगुप्तसूरीति नाम कृत्वा तदनु एकविंशतिदिनान्यनशनं कृत्वा समाधिना स्वर्गमगमदिति पूर्वमुक्तम् / श्रीदेवगुप्तसूरिस्तु -स्वपट्टे वर्षत्रयमेवाधिष्ठितः / तदनन्तरं श्रीसिद्धसूरिस्तत्पट्टमलंचकार / तस्यैवाल्पवयस्के रत्नभूषणमुनावतिमहती कृपाऽतीदिति सुधीभिर्विभाव्यम् / . अथ श्रीसिद्धसरिरासनमृत्युसमय योगदृष्ट्या विज्ञाय रत्नभषणवाचनाचार्यस्य रत्नप्रभसूरिरिति नामपरिवर्तनं विधाय पट्टे प्रतिष्ठाप्य दिवमगमत् / आचार्य श्रीरत्नप्रभसरिरपि गुरोः पद्धतिमनुसरन् क्रमेण धर्माभ्युदयाय विहरन् सत्यपुरमाययौ / चतुर्मासा नन्तरमष्टादश भावुकान् दीक्षयामास / तत्र लक्ष्मणशाहस्य तनुजस्य धर्मसिंहस्य धर्ममयैकजीवनत्वाद् धर्ममूर्तिरति नामाकरोत् / तत उपकेशपुरं गत्वा श्रीमहावीरदर्शनं विधाय सूरिनागपुरमाययौ। तत्रादित्यनागगोत्रीयस्य सहजपालस्याग्रहातिशयाच्चतुर्मासाथ स्थितिं चकार / सहजपालेन च श्रीभगवतीसूत्रवाचना सपादलक्षव्ययेन कारिता / भद्रगोत्रीयेण देवाशाहेन सुरेरनुमोदन माप्य महान् संघः शत्रुञ्जययात्रार्थ निष्कासितः। यत्र सहस्राधिकाः साधवो लक्षपरिमिताश्च भावुका

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150