Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 49
________________ [ 2] नियुज्य चतुर्दशसंख्यकैर्भावुकैः सह दोक्षामग्रहीत् / एकदा रात्रौ निद्रामुक्तमाचार्यमुपेत्य देवी सच्चायिका तत्र वन्दनं विधायात्रवीत्-सरे ! कल्याणकलशं मुनिमाचार्यपदे संस्थाप्य भवांस्तु पूर्वदेशे विहारं करोत्विति / ततः साऽन्तर्दधे / आचायोऽपि संघमेकत्र कृत्वा कल्याणकलशं स्वपट्टे स्थापयामास / देवगुप्तसूरिरिति तदभिधानमकरोत् / पञ्चशतसंख्यकैः शिष्यैः सह श्रीकक्कसूरिस्तत्र स्थितः / देवगुप्तसूरिरवशिष्टान् शिष्यानादाय संघेन सह प्रतिनिवृतः महादेवस्य ज्येष्ठपुत्रो लाखाशाहो डमरेलपुरमागत्य स्वामिवात्सल्यं विधाय प्रतिजनं पञ्चसुवर्णमुद्रापभावनां कृत्वा संघं विससर्ज / अथाचार्यः पूर्वदेशे बौद्धधर्मस्य प्राधान्यमासीदतः पूर्वपान्तीयग्रामनगरेषु योग्यान् शिष्यान् प्रेषियत्वा स्वधर्मप्रचारं कारयामास / स्वयमपि तत्र तत्र विहरन राजगृह-चम्पा-वैशाला-कपिलवस्तुवाणिज्यपुरादिषु जिनधर्माभिवृद्धिकराणि व्याख्यानानि दत्वा स्वकर्तव्यपालनं यथार्थमकरोत् / योगवलेन स्वमृत्युसमयं विचिन्त्य सम्मेतशिखरमेत्यानशनेन समाधिना च दिवमगमत् / __ आचार्यस्य शासनकाले वंशावल्यामेका रमणीया घटनोङ्किता-यथा सिन्धदेशे वीरपुरनगरे वाममार्गानुयायिनां सोमरुद्रनामाऽग्रेसरः समागच्छत् / स मन्त्रविद्याबलेन चमत्कारं दर्शयितुमेकदा सायंकाले जिनमन्दिरात प्रतिमां तडागे नीत्वा पश्चान्मन्दिरमानयति स्म / जनांश्चावादीत्-जैना जिनालयस्थं देवं जलमेव न पाययन्ति तत एव प्रतिमा स्वयं जलं पातुं तडागमागच्छति / एवं हि दिनान्यष्टौ व्यतीतानि / जैनाश्च परमदुःखिताः ‘कमपि विद्याविचक्षणं जिनमुनिमानेतुमितस्ततः प्रयतमाना विफलप्रयत्ना बभूवुः / अथ कदाचित्तः कर्णपरम्परया श्रुतं यद् डमरेलपुरे सर्वागमनिपुण आनन्दनामा मुनिः सर्वातिशायिविद्याबली वर्तत इति / ते च संघस्याप्रेसरं प्रेषयित्वा तमानाययामासुः / कृतश्च समारोहपूर्वकं तस्य स्वागतम् / असौ सोमरुद्रो दैनंदिनक्रमेणाद्यापि तां प्रतिमां तडागं प्रति नेतुं कृतमन्त्रबलो बभूव / प्रतिमा तु मन्दिरान्निर्गत्यापण एव स्थिरीभूता प्रयत्नेनाप्यग्र नेतुमशक्याऽसीत् / अपरत्र आनन्दो मुनि गरे स्थितानि यावन्ति शिवलिंगानि देवा देव्यथा सन्तानि सर्वाण्येव स्वविद्याबलेन नीत्वा तत्रैवास्थापयत् यत्र जिनप्रतिमा स्थिताऽभूत् / उभयत्र चोभौ स्थितौ / जनाश्च दर्शनाय बहव उपस्थिताः / जिनमुनिः सोमरुद्रमब्रवीत्. महात्मन् ! सर्वा इमाःप्रतिमा भवान् तडागं स्वमन्त्रबलेन नेष्यति तर्हि भवदीयः शिष्योऽहं भविष्यामि / अहं यदि ता जिनालये मदीयविद्याबलेन नयेयं तर्हि भवता मदीयं शिष्यत्वमङ्गीकर्तव्यम् / लोकनिन्दया यद्यपि स्वीकृतमिदं सोमरुद्रेण किन्तु किमपि कर्तुं नासौ समर्थोऽभूत् / अथ मुनिरानन्दः सर्वान् देवीन् देवीश्चादिदेश-भो देवताः! यूयं सर्वे प्रतिमामेतां जिनालयं प्रापयत / एवमुक्ते सर्वे ते जिनालयं मस्थिताः। मन्दिरमागत्य प्रतिमा स्वस्थाने स्थापिता / असौ दीनवदनः सोमरुद्रोऽपि मुनेः शिष्योऽभवत् / अनेन चमत्कारेणातिमहती जिनधर्मप्रभावना जाता। वंशावलीकारो लिखति यदधुनापि जिनमन्दिरे देवा देव्यश्च विद्यन्त एव /

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150