Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 57
________________ [ 42 ] अथैवमाचार्यपदारूढः श्रीरस्नप्रभसरिः विहरणक्रमेण भित्रमालनगरमुपागमत् / तत्र स्वव्याख्यानश्रवणाख्यातधर्मप्रभावः श्रीभिन्नमालाधिपोऽजितदेवो, महिषी रत्नादेवी तथा चान्ये नागरिका जिनधर्मोपासका अभवन् / नृपात्मजो गंगदेवोऽपि विप्राणां संसर्गप्रभावेण मधुमासाअभक्ष्यभोक्ता निशाहारी चासीत् / एकदा पाचकस्यासावधानत्वात्पाके कश्चिद्विषमिश्रो जन्तुः पतितः पाकेन सह पक्कोऽभवत् / पाकश्च विषावलीढो जातः / रात्रौ कृताहारोऽसौ विषमविषदुःसहवेगावलीढसवोवयवो बभूव / / अथ प्रातःकाले ब्रामणा मन्त्रतन्त्रादीनुपायान् बहून कृत्वा विफलजीवनाशा मृत एव कालदष्टोऽसौ गंगदेव इत्युच्चेरवादिषुः / ततस्तत्पितरौ सरिसमीपमाजग्मतुः। सर्वमेव तस्य दुराचरणादिकं ब्राह्मणसंसर्गत एवेति सर्वमुदन्तजातमाख्याय कथमपि जीवेदयं ततः कुशलं मवेदित्यूचतुस्तमाचायम् / आत्मयोगवलमास्थाय पूरिस्तं लन्धसंज्ञं व्यधात् / सर्वे ते प्रणम्योपकारं स्मरन्तो राजगृहमाययुः। अथापरस्मिन् दिने रात्रिभोजननिषेधविषयकं व्याख्यानमारब्धं समायाम् / अहो ! तीर्थङ्करा अपि रात्रिभोजनं निषेधन्ति न केवलं वयम् / स्वास्थ्यरक्षणेनापि तनिषेधो रागप्राप्तः / शास्त्रेष्वप्यस्य विषये सुविशदं निरूपणं विद्यते / दिङ्मात्रन्तु-चत्वारो नरकद्वाराः प्रथमं रात्रिभोजनम् / परस्त्रीगमनं चैव सन्धानानन्तकायके / मृते स्वजनमात्रेऽपि सुतकं जायते किल / अस्तं गते दिवानाथे भोजनं क्रियते कथम् / एवं शास्त्रयुक्तिपुरःसरं सुस्पष्टमिदं व्याख्यानं श्रुत्वा न केवलमसौ गंगदत्तोऽपरे च रात्रिभोजनं तत्यजुः / एवं धर्मरहस्यं सर्वेभ्यः श्रावयित्वा सरिर्जाबलीपुरमगमत् / तत्र झालाश्रावकेण भगवतीसूत्रभवणेच्छा सूरये प्रदर्शिता / अतः सूरीश्वरस्य तत्रैव चतुर्मासो जातः / पूर्व तावतेन ज्ञानपूजा कृता। कोटिसंख्यका मुद्रास्तत्र विनियुक्ताः / आरब्ध उत्सवः / प्रारंभो भगवतीसूत्रवाचनाया जातः / सर्वे तत्र श्रवणार्थमुत्सुका बभूवुः / श्रीसंघोऽप्यत्र संयुक्तोऽभूत् / अन्ते च श्रेष्टी नीलहीरकपारागादिमिः प्रभूत रत्नैः पूजामकरोत् / सर्वे समारोहसमागता वस्त्राभरणादिभिः संमानिताः / मिलितेन द्रव्येणागमपुस्तकानि लेखयित्वा स श्रेष्ठी ज्ञानकोशेऽस्थापयत् / एवं महताऽनन्देनोत्सवः समापितः। ततः परं प्राग्वटवंशीयेन पोमाशाहेन निर्मापितस्य श्रीविमलनाथदेवस्य मन्दिरे प्रतिष्ठाविधिः सरेरेव पवित्रकरकमलेन विहितः / ___अथ मरेः पमहंस-मङ्गलकलशनामानौ द्वौ मुनी लब्धिसंपन्नावास्ताम् / एकदा शौचादिनिर्वाहार्थ दरं जग्मतुः / तत्राखेटरमणाः पशुघातकाः क्षत्रियाः समागच्छन् / सम्मुखमागतान् एनो तावूचतुः-भोः क्षत्रियाः ! विचिन्तयन्तु भवन्तो यः यावन्ति पशुरोमाणि पशुगात्रेषु भारत ! / तावद् वर्षसहस्राणि पच्यन्ते पशुपातकाः॥

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150