Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 62
________________ [ 47 ] प्रान्तमात्मना भूषयत्यधुनेतिवृत्तं सिन्धपान्तीयैः संपाप्तं तदातस्तत्रागत्य निवेदितम् / भगवन् ? एकवारं जन्मभूमिमागत्य सर्वेषां धर्मतत्वामृतोपदेशेन वधंयतु धर्मभावनाम् / लोकवादरता अपि वयमेवं जानोमो यत्-जननी जन्मभूमिश्च स्वर्गादपि गरीयसो / ततः परं कल्याणभूति ( राजाकोकरावः ) रपि विज्ञापितः- पूज्यवर ! किमुच्यतेऽस्माभिः / सिन्धदेशस्तु भवदीय एव / राजत्वे सर्वसन्मानपात्रं भवानधुना तु सविशेषत इति / परमतपःक्षपितमनोमलो ज्ञानध्यानमात्रनिरतो मुनिराह-अत्रैव गुरुकृपापूर्णमानसो मानसन्माननिःस्पृहोऽहं-प्रतिजन्म जिनधर्म एव भूयो भूयः शाश्वतं शरणमित्यभिलषाभि ।संसारार्णवतारकस्तीरप्रापकः सर्वश्रेष्ठसाधनभूतः सर्वधर्ममार्गशेखरीभूतः स एव एको विजयतामित्येव मामकीनं हृदयम् / एवं जिनधर्मभावनारञ्जितहृदयं प्रणम्य, सूरिं च पुनः पुनरभ्यर्थ्य यथागतं जग्मुः / आगमनस्वीकरणेनानन्दमग्नास्ते गतमप्यध्वानं न बुबु धिरे / एवं कच्छदेशं स्वावस्थानेन पावयित्वा सूरिः सिन्धप्रान्ते ग्रामनगरेषु विहरन् वीरपुरमाससाद / सूरेरागमनं विज्ञाय राजा राहूपो, मन्त्री गोशलशाहः सपरिवारः, श्रीसंघश्च नगरप्रवेशमहोत्सवाय सप्रवृत्तिका बभूवुः / इदमेवात्र विशेषप्रवृत्तौ निमित्तं यदेकतस्तु नगरीनाथो राजा पश्चाच धर्मराजोऽसौ मुनिनगरीमिमामलङ्करिष्यतीति / माता राहूली पुत्रमागतं दृष्ट्वा परमप्रमोदमुदितान्तरङ्गा बभूव / सवैनगरवास्तव्यैः स्नेहभरितं भव्य स्वागतं सम्पादितम् / ततः क्रमशो मिन्नविषयमवलम्व्य व्याख्यानमदात् / इदमेव सर्वतोऽधिकं वैशिष्टयमासीत् तत्र यदा सरिरसौ संसारस्य निःसारतापतिपादकं तादृशं व्याख्यानमकरोत्तदा तद्विचार्य जना हृदयमर्मप्रत्याघातेन सञ्जातरोमाञ्चा अभूवन् / इदमसारताबोधकं व्याख्यानं श्रुत्वैव तत्र चत्वारो भावुका दीक्षोद्यता बभूवुः / अतो दीक्षाव्रतमुण्डनाय पञ्च नापिताः समाहूताः / दीक्षागृहीतारश्च चत्वार आसन् / अतोऽवशिष्टो नापितः खिन्नमानसो वभ व / तदा समीपस्थेन श्रेष्ठिना केनचित्तस्य दैन्यकारणं पृष्ठम् / नापितश्चाह-लाभाशया समागतोऽहं निराशोऽस्मि ततः खेदमुपागतः / श्रेष्ठिना तदैन्यापहरणार्थं दीक्षाव्रतग्रहणार्थञ्च तत्सकाश एव मुण्डनं कारितम् / ईदृशा अपि कारुणिकास्तदानीन्तने कालेऽभवन् / एवं पञ्चमिर्भावुकैः सूरीश्वरसमीपे दीक्षा गृहीता। ततः प्रणतिततिपुरःसरं विज्ञापितो जनानामभिलाषां पूरयितुमसावाचार्यस्तत्रैव चातुर्मासिकी स्थितिं चक्रे / / परमधर्माचरणशीला गहूलीदेवी स्वसम्पदनुसारेण श्रीभगवतीसूत्रवाचनामहोत्सवमारभत / मन्त्री गोशलशाहोऽत्रोत्सवे नवलक्षसंख्यकान रूप्यकान् विन्ययुक्त, प्रतिप्रश्नं तत्र सूवर्णमुद्रामदानं तु किं वक्तव्यम् / नागरिकैरयं पुण्यप्रदोयकमहोत्सवस्यालभ्यो लाभो लब्धः किन्त्वामन्त्रितैः समीपग्रामनगरवासिभिरपि स धन्यमात्मानं मन्यमानैरपि लब्धः / एवं सूरिणा श्रीभगवतीसूत्रवाचनानिमित्त न समग्रः सिंधदेशोऽनुगृहीतः। समाप्ते चतुर्मासे देवी सच्चायिका सविनयमुपकेशपुरागमनप्रार्थनामकरोत् महानलभ्यो लामो भविष्यति, तत्राहमपि सहयोगार्थ सदा सन्निहिताऽस्मीति / ततः पञ्चालदेशे पूर्वस्यां दिशि च विहारस्येच्छां दूरीकृत्य तत्रैव मरुधरप्रांते विहारं व्यधात् / मार्गागतानि ग्रामनगराणि हृदयङ्गमेन

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150