Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala
View full book text
________________ एकदा जेतीदेवी निद्रिताऽर्धरात्रे रत्नागमस्वप्नं विलोक्य पतिपार्श्वमेत्य संत दीयस्वप्नवृत्तान्तमगादीत् / ततस्तेन कोऽप्यलौकिकप्रभावो रत्नोपमो नीवस्त्वद्गर्भमागत इति कथयित्वा समाहता। सर्वथा धर्ममार्गानु. सरणशीला चतुर्थे मासे शत्रुजययात्रायै गन्तुमियेष, तदर्थच स्वामिनं व्यज्ञापयत् / असौ श्रेष्ठी धनं धर्मसात् कर्तु तदीयं वचोऽभिननन्द / शुभे मुहूर्ते विवेकविधानमुनेरध्यक्षत्वे संधं निःसारितवान् / क्रमेण तत्र गत्वाऽष्टान्हिकामहोत्सवध्वजागेपणार्चनादिकानि तीर्थकार्वाणि कृत्वा परममानन्दं संघस्था सर्वेऽवापुः / एवं तीर्थयात्रयाऽक्षयं पुण्यमासाद्य मध्ये दीनेभ्योऽन्नवस्त्रादिकं, मन्दिराणां जीर्णोद्धारकादीनि च कुर्वन्नसौ श्रेष्ठी स्वनगरं प्रत्यागच्छत् / संघश्च समुचितसरकारेण संमानितः। . अथैषं प्राप्ते दशमे मासे प्राची रमणीयबिम्बं सर्वजगत्कल्याणकरं तेजोनिधानं रविमिव साऽलोकिकतेज:पुज्जपुञ्जितावासस्थानं, सौम्यमूर्ति सुकुमारं कुमारं सुषुवे / क्रमेणासौ सिते दले रुचिरमूर्तिश्चन्द्र इव ववृधे / एवमष्टमेऽब्देऽध्ययनाथे विद्यालयमगच्छत् / पूर्वजन्मकृतसुकृतपुण्यप्रभावेणाल्पेन कालेन व्यवहारोपयुक्तं ज्ञानं प्राप्य धर्मसंस्कारभावितहृदयो जिनागमतत्त्वजिज्ञासुरभव / तदपि धर्मज्ञानं शनैः शनैः सामयिकमासादितम् / प्रत्यहं जिनालये गमनं, स्नात्रपूजाविधिः, देवगुरुमुनीनाञ्च वंदनमस्य दैनंदिनीयः क्रमो जातः / एवमस्य धर्मप्रीति विचिन्त्य तस्य माता तत्पितरं संबोध्य ठाकुरसिंहस्य बलाहगोत्रोद्भवस्य चतुरश्रावकस्य शीलरूप. गुणसमन्वितया जिनदासीनामिकया कन्यया सह पाणिपीडनमकारयत् / येन संसारसुखासक्तोऽपि निसर्गतो दृढ़तरधर्मसंस्कारविशुद्धमानसो, न मनागपि धर्मक्रियाभिर्बहिर्मुखो बभूव / ___ व्यतीतेषु षट्सु मासेषु श्रीदेवगुप्तसूरिरात्मना जाबलीपुरमभूषयत् / जगाशाहस्तत्पुत्रः ठाकरसिंहश्च श्रीसंघेन सहितस्तस्य पुरप्रवेशे महामहोत्सवं चकार, ततो व्याख्यानकाले कृतं मङ्गलाचरणमात्रमेव श्रुत्वा सर्वे श्रावका आनन्दाप्लावितचेतसो बभूवुः / सूरीश्वरस्य व्याख्याने त्यागवैराग्यात्मकल्याणभावनानां विशेषतः प्राधान्यमासीत् / अत्र संसारस्यासारत्वमुद्दिश्य सौम्यगंभीरया वाचाऽवोचत्-अयि धर्मतत्वश्रवणसमेधितमानसाः श्रावकाः ! अयं संसार एव सर्वेषां दुःखानां मूलनिवासोऽस्तीति भगवद्भिस्तीर्थकरैरे सर्वेभ्य उपदिष्टम् जम्मं दुक्खं जरा दुक्खं रोगा य मरणाणि य / अहो ! दुक्खो हु संसारो जत्थ किस्सं तिजंतुणो / जरामरण कंतारे चाउरन्ते भयागरे / . मये सोढानि भीमाणि जम्माणि मरणाणि य / / इमानीह जन्मजरामरणादीनि सर्वाण्येव दुःखानीन्द्रियेभ्य एव प्रभवन्ति / इन्द्रियविषयभूतौ कामश्च भोगश्च / श्राभ्यां कामभोगाभ्यां जीवोऽज्ञानवशंगतः संसारेऽस्मिन् परिभ्रमति / भ्रान्तिभ्रमणयुतचेता असो * मुढो दुःखेऽपि सुखं मत्वा प्रवृत्तो भवति / अर्थात् हालाहलं विषमध्यमृतं मत्वा पिबति / यथा जहां किंपाकफलाणं परिणामो " सुन्दरो / एवं मुत्ताण भोगाणं परिणामो ण सुन्दरो॥ सल्ल कामा विसं कामा कामा श्रासीविसोवमा / कामेय पत्थेमाणा अकामा जेति दुग्गई / किल्च यथाकथंचित्कामभोगाभ्यां प्राप्तवैराग्योऽपि जीवो मातृपितृभार्यापुत्रादिषु स्नेहबद्धः कर्मबन्धमवाप्नोति, / यथा- ..
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/3ea17775d5c59eb3da61819ee1ea912e81becc2b70e7e3cd08e66c037bd2685b.jpg)
Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150