Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala
View full book text
________________ माया पिया पहुसा भाया भज्जा पुत्ता य श्रोरसा / नालं ते मम ताणाय लुप्पंतितस्स सकम्मुणा // अहो ! महत्कष्ट खलु ! न जानात्यसौ मूर्खा यदा प्राप्ते हि कर्मादये नैते मे संरक्षका भविष्यन्तीति / अन्तत्वहमेक एव गभिष्यामि / अत एव, सुस्पष्टमुक्तम् / तृणानि भूमौ पशवश्च गोष्ठे भार्या गृहद्वारि जनः श्मशाने / देहश्चितायां पतितस्तदानी कर्मानुगो गच्छति जीव एकः // ततः कृतं कर्मतु तेनैवोपभोक्त' भवति / तत्रोदाहरणं यथा-कश्चिदेको मिष्ठान्नकोपाचराजकर्मचारिभिरादिष्टोप्तपोलिका निर्ममे / सर्वाश्च निर्माय तोलयित्वा स्थापिनाः। ततोलुब्धमना असो ततश्चतस्त्रो निष्कास्य गृहं प्रेषयामास / तत्रत्यैर्विचारितं वयं चत्वार एता अपि तावत्संख्याका, अतः प्रतिजनमेकेति कृत्वा तिम्रः समापिताः / ततो दैववशादागतं जाल्मातरं वीक्ष्य पाचकाथै स्थापितां घृतपोलिका तस्मै सा गृहिणी ददौ / अपरत्र राजसेवकैर्नीत्वा ताःपोलिकाः पुनस्तत्रतोलिताश्चतस्रो न्यूना जाताः। ते च तद्गृहं गत्वा बह मर्स्यन्तस्त्रं ताडयामासुः / तेनोक्त मान्या यद्यपि मुषिता मया किन्तु न खादिताः / गृहिण्यादिभिरेवखादिताः / ततस्ते ताडनोद्यतास्तावदुक्त भार्यया-अस्माभिः सर्वैरेवंनोक्त यच्चोरयित्वाप्यानयेति / पश्चादसावेव तैः शिक्षा प्रापितः / एवं ये / शुभाशुभं कर्मकेति स एवोपभोक्ता तस्य फलस्य भवति / एकस्यैवापराधस्य महान् दण्डोऽनुभूयते लोके का कथा यावज्जीवं कृतानाम् / अपरञ्च तृष्णावशीभूतचेतसः, कियन्तो धनार्जनवर्धनरक्षणोत्सुका हिताहितं नैवालोचयन्ति / प्राप्तऽपि द्रव्ये सैव भगवती धनाशा चिरं जागर्ति तेषां मानसे / यथा सुवन्नरूप्पस्य उपव्या भावे सियाहु कैलास समा असंखाय / नरस्स लुद्धस्स न ते हि किंचि इच्छाहु श्रागाससमा अणन्ताय // .. न सहस्त्राद् भवेत् तुष्टिर्न लक्षान्न च कोटिना / न राज्यान्न च देवत्वान्नेंद्रत्वादपि देहिनाम् / / अतः संयम्येन्द्रिय प्रचारमात्मकल्याणाप्राप्तये विचारो विधेयः / तदर्थं च न वयोऽपेक्षितम् / वाल्ये कौमारेऽपि सैव कल्याणभावना साधीयसी / शास्त्रकारैरत्रोक्तमेव / यथा- ' परिजूरइ ते सरीर यं केसा ! पडुरायहवन्ति ते / से सव्व बलेय हावई समयं गोयमा ! मा पमाय ऐं। जग जाव न पीडेइ वाही जाब न बढ्इ। जाव्विं दिया न हावन्ति तावधम्म समायरे // महानुभावाः / श्रात्मकल्याणप्राप्तये शोभनोऽवसरो न मुधा क्षपणीयः / शुभस्य शीघ्र कर्तव्यम् / कालस्य कुटिला गतिः / न हि प्रतीक्षते मृत्युः कृतमस्य न वा कृतमिति विषयेऽस्मिन् श्रीतीर्थङ्करैर्गणधरैः पूर्वाचायैश्चेदमेवोपदिष्टम् / तथाहि-अरइ गंडं विसुइया अयंके विविहा फुसंतिते / विहडइ विद्धंसह ते सरीरं यं समय गोयमा / मा पमायए // वोच्छिंद सिणेहमप्पणो कुमुदं सारयियं च पाणियं से सव्वं सिणेहवज्जिए समयं गोयमा / मा पमायए / किमधिकं वक्तव्यमवशिष्यते ! भवतामात्मोन्नतियन स्यात्तदर्थमेवागमपरिशीलनसाधुसेवनात्मचिन्तनाछुपायानाश्रयन्तु / अन्यथाऽन्ते पश्चात्तापाहते नान्या गतिरित्युक्तमत्र / अवले जह भारवाहए मामग्गे विसमेऽवगाहिया। पच्छा पच्छाणुतावए समयं गोयमा / मापमायरु // इति //
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/5a9e133326ae21affac867672cd5af0b7b0bce22fd4460e6457fd50b2788daac.jpg)
Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150