Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 73
________________ [ ] शरीरमहणपरम्परा प्रवर्तते। तापसः-पञ्चभिस्तत्वैः पञ्चभिर्भूतैश्च शरीरमुत्पद्यत इति किं नाम सत्यमिदम् ? मुनिः-सत्यम् / अत्राप्यपेक्षाऽन्त्येव / सूक्ष्मेक्षिकया भवत्कथनानुसारेणैव विचार्यताम् / यदि पञ्च. भिस्तत्वैः शरीरमुत्पन्नं तदा तत्त्वनाशे शरीरस्य नाशः स्वाभाविक एव / तथापि शाश्वतोऽनादिर्जीवोऽवशिष्ट एव / तत्ववादिभिश्च शरीर स्थितान्यस्थिमांसादिरूपाणि तत्वानि मतानि / तेषां च नाशे शरीरनाश एवायातः / निमित्तापाये नैमित्तिकस्याप्यपायः स्वत एव / तापसः-स्थलशरीरमित्युत्तेऽपरमपि किमस्ति शरीरम् ? मुनि:-एवम / शरीराणि च पंचविधानि / औदारिकम, वैक्रियम, आहारकम, तैजसम, कार्मणञ्चेति / तत्राद्यानि त्रीणि स्थलशरीरमणि / अवशिष्टे चतुर्थपञ्चमे सक्षमशरीरे / श्राहारकं च शरीरं लब्धि पात्राणां मुनीनाम् / शेषाणि च सर्वेषां जीवानां भवन्ति / तत्रौदारिकवैक्रिययोः शरीग्योहपत्तिविनाशौ / लोकाश्च जन्म मरणचेति व्यवहरन्ति / तैजसकाणे शगैरे च सदैव जीवेन सह वर्तेते / यस्मिन काले जीवात्ते पृथकत्वमापते तदा ते शरीरे रिक्त भवतः / तदा जीवस्य मोक्षो भवति. अर्थाज्जीवोऽशरीगे भवति / य च / जीव निगलनं निगकारं चाहः शरीरविषयकमिदं तत्वार्थसूत्रे द्वितीयाध्याये-औदारिकवैक्रियाऽऽकारकतैजसकार्मणानि पञ्च विधानीत्युपक्रम्प शुभं विशुद्धमव्याघाति चाहारक चतुर्दशपूर्वधरस्यैवेत्यन्तेन स्फुटीकृतम् / तापस:-जीवात शरीरं भिन्नं तदा शरीरस्य सुखदुःखयोः सद्भावे जीवस्य ते कथमनुभूयेते ? मुनिः-जीवात्मना सह कर्मणः संबन्धः संयोगाख्यः / शरीरश्च कर्मणः प्रकृतिः। भ्रान्तश्च जीवात्मा ममेदं शरीरमिति मन्यते / तेनैवाहं सुखी दुःखीत्यादि भ्रान्त्यात्मकं ज्ञानमुपपद्यते / तापसः-शरीरेऽस्मिन जीवात्मा कुत्र कथं स्थितः ? मुनिः-यथा तिलेषु तैलम, पयसि घृतम, पुष्पे च सौरभमिव सार्वत्रिकी शरीरेऽस्य नीरक्षीरन्यायेन स्थितिः प्रसिद्धा। तापस:-जीवात्मनः शरीरस्य चोभयोः कुत प्रारभ्य संयोगः ? मुनिः-नानयोनूतनः संयोगः, अनादिकालादेवोभयोः संयोगः / तापसः-संयोगो हि वियोगपूर्वकः / तत्र यदि संयोगाभावस्तदा वियोगाभावे कथमस्य जीवस्य मोक्ष. प्राप्तिः संगच्छते ? मुनिः-यद्यपि जीवास्यानादिः संयोगस्तथापि वियोगस्तु सम्भाव्यत एव / यथा तिलेषु तैलस्य कदा संयोगः ? अर्थात्तत्र तैलं केन निक्षिप्तम् ? न केनापि / तथापि यन्त्रादिना संपेषणेनोभयोः पृथक्करणरूपो वियोगस्तु भवत्येव / एवं जीवात्मनः शरीरस्य च संयोगस्यानादित्वेऽपि सम्यग्दर्शनज्ञानचारित्ररूपाणां मेलनेन वियोगो भवति / अत एवोक्तमस्मच्छास्त्रे-सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः। तत्वार्थसूत्रप्रथमाध्याये 1 सूत्रम् / तापसः-तर्हि सर्वेषामेव जीवानां मोक्षप्राप्तिर्भविाते ? ___ मुनिः-ये हि सम्यग्दर्शनज्ञानचारित्राणामाराधनं कुर्वन्ति त एव मोक्षप्रापका भवन्ति / संसारासक्तचेतसां तत्रैव परिभ्रमता जनानां पूर्वोक्तसाधनत्रयाराधन प्राक्तनजन्मशुभसंस्कारप्राप्तव्यं कथकारं सर्वेषां संभवेद् येन मोक्षः स्यात् / जीवाश्चात्र चतुर्विधाः-१ निकटभावी 2 दुर्भावी, 3 जातिभव्यः, 4 अभव्यः / तत्र जातिभव्याभव्ययोर्ज्ञानादीनामाराधने संयोग एव दुर्घटः / ततश्च मोक्षप्राप्तेः का कथा / जीवस्याष्ट. संख्यकानां कर्मणां मध्ये मोहनीयकर्मण एव प्रभावेण ते संसरणशीला ज्ञानादीनामाराधने नैव शक्ता भवन्ति /

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150