Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala
View full book text
________________ / 51 / संघपतिश्च तदीयो ज्येष्ठपुत्रः कुम्भाशाहः संघेन सह चन्द्रावती प्रतस्थे। दीक्षामहोत्सवे सूरिरधोलिखितेभ्यः पदवीप्रदानं चक्रे / 1 पूर्णानंदादिभ्यः पञ्चभ्यो मुनिभ्य उपाध्यायपदम् / 2 राजसुन्दरादिभ्यः , मुनिभ्यो महत्तरपदम 3 कुमारहंसादिभ्यः , मुनिभ्यः पण्डितपदवीम् / . एवं पदवीप्रदानेन मुनीन् संतोष्य तेषां चेतसि धर्मप्रचारकार्यप्रोत्साहनं विधाय सूरिः सौराष्ट्रदेशे विहारमकरोत् / तत्रापि प्रामनगरेषु धर्मस्य जागृतिं प्रचारञ्च विधाय मांसाहारिणां मांसत्यागवतमहिंसापालनञ्चादिशदुपदेशदानेन / मौलिकप्रन्थानां निर्माणमत्र सावकाशेन सम्पादितं सूरिणा / बहूनां नूतनमन्दिराणां मूर्तीनाश्च प्रतिष्ठापनमाचार्यस्य परम्पराप्राप्तमिति नोच्यत एव / एवमेव कच्छसिन्धदेशयोधर्मप्रचारं विधाय पजाबप्रान्तमाजगाम / कियन्तं कालं तत्र विहृत्य धर्मामृतपानप्राप्तसंस्कारान् जनान् धर्ममयैकजीवनान् कृत्वा हस्तिनापुरे मथुरापुर्याञ्च तीर्थयात्रामचीकरत् / ततश्च बुदेलखण्डावन्तिमेदपाटादिषु विहृत्य मरुधरदेशमात्मना विभूषयामास / प्राचार्यस्यालौकिकव्याख्यानप्रभावेण दीक्षितानां साधूनां महती संख्या बभूव / ततः सर्वत्र देशे धर्मप्रचारार्थ तान् प्राहिणोत् / विहरणक्रमेणोपकेशपुरमागच्छदाचार्यस्तत्र कुमटगोत्रीयेण लाधाशाहेन प्रारब्धे महामहोत्सवे सूरीश्वरो देवीसच्चायिकासंसूचनमनुमान्य शुभे मुहूर्ते पूर्णानन्दमुपाध्यायमाचार्यगुणभूयिष्ठं देवगुप्तसूरिनाम्नाऽलंकृतं पट्टे प्रतिष्ठाप्य षोडशदिनानन्तरं योगवलेन स्वर्गमगच्छत् / वि० सं०३५७ तः ] 26 श्राचार्यश्रीदेवगुप्तसूरिः ( पञ्चमः )वि० सं०३७६ प०] श्रीककसूरिपट्टे परमसौभाग्यशाली जिनागमगदितयमनियमतपोनिष्ठो मुनिपुङ्गवः श्रीदेवगुप्तसूरिः प्रतिष्ठापितोऽभूत् - असौ श्रीमालवंशीयः कोरण्टकपुरवास्तव्यश्चासीदस्य रिता लुम्बाशाहो माता च संफुल्लवदनपुण्डरीका ' पविभक्तिपरायणा फुल्लादेवी / ततोः पुत्रो वरदत्तनामा। बाल्यादेवासौ वरदत्तो धर्मप्रियो भगवतो.महावीरस्य मन्दिरे स्नात्रपूजा नियमेनान्वतिष्ठत् / दुर्दैववशादस्य शरीरे रक्तविकृतिको रोगः प्रादुर्बभूव / किन्तु नित्यनियम एवासीदतः-अङ्गीकृतं सुकृतिनः परिपालयन्तीति वचनादसी जिनालये भक्तिप्रवणमानसः पूजां विदधाति स्म / यदास्य रोगस्य प्रबलतरा वृद्धिर्जाता तदा कोरण्टकपुरवासिनः श्रावका भगवत आशातनामयात्तं न्यवारयन् / केचिदस्मै प्रोत्साहनमपि ददुर्यत्श्रीपालेन कुष्टरोगे सत्यपि भगवतोऽर्चना कृताऽसोदतो नात्र कोऽपि दोषकलङ्कले शोऽपि, ततः करोतु नामाऽसौ स्नात्रविधि सुखेनेति तत्र पक्षद्वयं स्थितम / महांश्च पारस्परिको विरोधो दैनंदिनं प्रावध / वरदत्तोऽपि प्रभोः पूजनरूपां प्रतिज्ञामविहाय श्रीसंघस्य मिथः कलहप्रशमनार्थमनशनं चकार / ___एवं प्रभोरर्चनामकुर्वतस्तस्य नव दिनान्यतिक्रान्तानि / तथापि स्वां प्रतिज्ञामनुपालयन्नसौ नवदिवस. पर्यन्तमन्नजलादिकमपि नाप्रहीत् / अथ भगवता महावीरेणास्यानुप्रहाथै प्रेरित इव श्रीककसूरिरत्र समाययो / सर्वैरपि श्रावकैः सूरेः शुभागमनरूपः समुचितावसरो निर्णयार्थ प्राप्तः / समारोहपूर्वकं विधाय च पुरप्रवेशमस्य पुरस्तादिममेव वृत्तान्तं मूलतो निवेदयामा नुः / उभयतो विचारं कुर्वन्नाचार्याऽत्र कमपि निर्णयं सहसा दातुम. शक्नोत् / ततो देवी सच्चायिकां सस्मार / साऽपि सर्वाभिलषितसंपूरण कमलतिकेव तत्र समागता / तमाचाथैच ज्ञापितवती भगवन् ! अस्य वरदत्तस्य रोगो मद्रवप्र रामनकालः समाप्तप्राय एव / अत आगामिनि दिवसेऽस्मै वासःक्षेपो देयो भवतेति कथयित्वा वन्दनं विधाय वरदत्त पार्श्वमेत्य तं जगाइ-भो वत्स ! श्वः सूरि. समीपं गया त्वया वासापोऽवश्यं महोतव्य इत्युक्त्वाऽदर्शनमयासीत् / सोऽपि देवोकथितववनमनुस्मरन्
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/7a9a9853203dd8c3b3861fd18e8a4faecd8c6faef9edf388f58e95d4473359e6.jpg)
Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150