Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 67
________________ [ 52 ) सूरीश्वरपार्श्व गत्वा गृहीत्वा च वासःक्षेपं मन्दिरे स्नात्रपूजार्थमगच्छत् / असौ पूजायै मन्दिरं गत इत्युपलभ्य प्रतिकूलपक्षीया आचार्यसन्निधिं प्राप्यावीचन् भगवन् ! वरदत्तोऽस्यं प्रबलतररक्तविकृतिकरोगावस्थायामपि स्नात्रपूजायै गच्छतीति महदनुचितमेतदिति सर्वास्तानाश्वास्य शनैरवादीत्-गा त्वरयत, मया सर्वमेतच्चिन्तितम् / अस्य व्याधिशमनसमयः समाप्त एवेति कृत्वा मयाऽनुगृहीतः स तत्र गत इति नासौ तस्यापराधः / सर्वे प्रकृति प्राप्ताः / अतः परं वरदत्तोऽप्युपस्थितः / एतं गुरुकृपाकटाक्षकटाक्षितं दृष्ट्वा सर्वे ते परस्परं क्षमामयाचन्त गृहं च प्रत्यागच्छन् / अथान्येद्युः सूरिर्व्याख्याने कषायस्वरूपमित्थमवर्णयत् "कषायस्वरूपवर्णनम्" अस्मिन् जगति सर्वेषां प्राणिनामात्मोन्नतिपथप्रबलविरोधकाः क्रोधमानमायालोभाख्याश्चत्वारः सन्ति कषायाः / ते हि प्रकृतिवैषम्यं विधाय कर्तव्यज्ञानशून्यतामापादयन्ति देहिनाम् / तन्त्र क्रोधमानी द्वेषमूली रागमूली च मायालोभी। अतश्चतुणां कषायाणां प्रेरकरूपेण स्थितावेतो संसरणशीलस्य संसारस्य बीजमित्युच्यते / 1 अनतानुबधिनश्चैते कषाया मौलिकं सम्यक्त्वमुच्छेदयन्ति / 2 अप्रत्याख्यानिनश्चत्वार एते देशवतिगुणं प्रतिबध्नन्ति / 3 प्रत्याख्यानिनश्चत्वारः सर्वव्रतिगुणस्य प्रतिबन्धका भवन्ति / 4 संजलस्यैते कषाया वीतरागिगुणमवरोधयन्ति / एवं सर्वज्ञानविरोधका एवं स्वस्वरूपज्ञाने महतीमेव विप्रतिपत्तिमातन्वते / संसारे प्राणिन एत एव परिभ्रामयन्ति / सर्वमिदं श्रीभगवतीसूत्रस्य द्वादशे शतके प्रथमोडेशे भगवतो महावीरस्य शंखश्रावकस्य च संवादे सुस्पष्टं प्रतिपादितम् / सर्वे च भवन्तः सदस्या नैव जानन्ति यत् .कषायचतुष्टयावेशयुतानां कीदृशी दुःखदावस्था भवतीत्यत्रोदाहरणेन विशदीकरोमि / यथा-ढेलीप्रामे चंडानाम्नी स्थविरामहर्निशमेवोष्णभोजिनं पुत्रमारुणमुपलालयन्ती निर्धनत्वात् पौराणां धनिकानां गृहे कर्मकरी बभूव / एकदा कस्यचिच्छोष्ठिनो गृहादाव्हानमागतं दृष्ट्वा दारिद्रयपीडिता ततः पुत्रस्नेहमपि दुरीकृत्य झटिति पार्क निर्माय नागदन्ते संस्थाय श्रेष्ठिनो गृहमगच्छत् / इयं पुत्रं चण्डप्रकृतिं ज्ञात्वाऽपि बहिर्गतं तं प्रतीक्षमाणाऽत्रागंतासीत् / अथासौ पुत्रो गृहमेत्य तत्रासंनिहितां दृष्ट्वा क्रोधपूर्णहृदयो यावत्सा कार्य समाप्यागता तावत् तां भर्त्स यन् जगाद-श्राः! पापिनि ! मामपि दूरीकृत्य कुत्र गताऽसीः 1 अद्य शूल एवारोपयामि किम् ? बुभूक्षापीडितं मां न पश्यसीति पुत्रवचनं श्रुत्वा साऽपि क्रुद्धा तमाह-मूर्ख ! किं तव हस्ती छिन्नी ? येन नागदन्तावस्थितमपि नीत्वा न भक्षितम् ! एवं कलहं कृत्वाऽन्ते तो विरती बभूवतुः / कालान्तरे तो निधनमगच्छताम् / ततः परमसौ कस्यचित् श्रेष्ठिनः, सा चापि तथैव धनिकस्य गृहे जन्म लेभे / व्यतीते च काले दुर्भाग्यवशात्तयोरेव वाग्दानमभूत् / स च प्राप्तवयस्को देशान्तरं गत्वा प्रभूतोपार्जितधनस्तस्यै कङ्कणद्वयं प्राहिणोत् / स्वदेशमागन्तुमसौ केनचिन्मित्रेण सह निर्गतस्तस्या एव कन्याया प्राममागतोऽपि नाजानादयं श्वसुरमाम इति / बहिरुद्याने स्थितः। अथ सा च सायं शौचार्य गता केनापि तस्करणाकान्ता भृशं चुक्रोश। ततश्चौरो तस्या हस्तौ छिरवा कंकणद्वयं गृहीत्वा मध्य एव राजसेवकानां समापततामागमनं ज्ञात्वा तस्मिन्नेवोद्याने समागतो यत्राऽसौ श्रेष्ठिपुत्रः सुप्तः। भयादनेन तत्समीप एव मुषितं कंकणद्वयं स्थापितम् / आगता राजसेवकास्तमेव चौरं मन्यमाना राजसमीपमनयन् / शूले च से आरोपितो राज्ञा / सुहृदसौ परं पीडितः श्रेष्टिपुत्रस्य श्वसुरालयं गत्वाऽसौ वजामाता एव शूलारूढः कृतो राज्ञेति सर्व तस्मै न्यवेदयत् / तेनाप्युक्तमेषा मे तनया छिन्नहस्ता, किं करोमि ! अहो महत्कष्टं खलुभयतः प्राप्तं मयेति / अनेन स्पष्टं ज्ञायते क्रोधेन कीहशी परम्परामनर्थानामवाप्नोति जनः। अतः सर्वथा विचार्य

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150