Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 65
________________ [ 50 ] कुर्वन्ति / ततश्च सर्वे धर्मरचयश्च भवन्ति / एवं सजातीयवात्सल्यादिविषयकं मननीयं व्याख्यानं श्रुत्वा ते मिथः समभावनोपेतमानसा बभूवुः / एवं धर्मप्रचारकार्य विधाय श्रीककसूरिः शिष्यमंडलसहितः कोरण्टकपुरमगात् / तत्र परस्परं विक्षुब्धचेतसो भावुका उदासीना इवास्य स्वागतविधौ शिथिलादर। आसन् / ततश्च तत्र स्थित: कोरण्टकगच्छीयः श्रीमेरुशिखरमुनिः सर्वानेकीकृत्याह-भावुकाः ! महानयं खेदस्य विषयो यद्भवन्तः सर्वेऽद्य पारस्परिकवैमनस्य. मासाद्याचार्यस्य स्वागतविधावुदासत इति किमधिकमतः परं लज्जास्पदम् / यश्च मिथो विवादविषयः स तु. सूरीश्वर एव शमयिष्यति, किन्त्वघुना प्राप्तकालं स्वागतं शीघ्रमेव सम्पादयन्तु / ते चोपाध्यायवचनमाकर्ण्य संमिलिता महान्वं स्वागत विधि विधाय नगर प्रवेशमकारयन् / आचार्यश्च धर्मलाभाशिषा तान् सर्वान् संभावयामास / अथापरस्मिन् दिने विवादनिर्णयायाचार्य व्यज्ञापयन् / भगवन् ! अत्रैकेनोपकेशवंशीयेन कस्यचित क्षत्रियस्य कन्यया सह पाणिग्रहणं कृतमेतदर्थमस्माकं मिथो वैमनस्यमस्ति श्रुत्वैतत् सूरिस्तान सयुक्तिकं बोधयामास-उपासकाः ! अत्र भवतां का विप्रतिपत्तिः ? एका क्षत्रियकन्या भवत्संप्रदाये समागता जिनधर्माचरणं विधास्यति, पुण्यं च प्राप्स्यति / अपरन्च भवन्तोऽपि क्षत्रिया एवासन् / किञ्च व्यावहारिक क्षेत्रं . . यावद्विशालं तावदेवानुकू ल्यं वर्तते / तस्य संकोचकरणेनैव महती हानिर्भवति / अतः क्षत्रियकन्या जिनधर्मस्य वासःक्षेपं गृहीयात् शिक्षा दीक्षां च स्वीकृत्य भगवतो महावीरस्य स्नात्रमहोत्सवं करिष्यति तदा संघस्थेन केनापि दुराग्रहो नैव विधेयः / शास्त्रे नीतिविषयेऽपि अयं निजः परो वेति गणना लघुचेतसाम् / उदारचरितानान्तु वसुधैव कुटुम्बकम् / अतः सर्वे मिथो वात्सल्येन व्यवहरन्तु / ततः सर्वैरेव गुरुवचः शिरसाऽभिनन्दितम् / बिरोधश्च विभान्तिमगात् / अपरोऽपि वरदत्तस्य विषये जातः कलहः सूरिणा दूरीकृतः / वरदत्तोऽपि गुरुप्रभावप्रभावितो दीक्षामग्रहीत् / अयं सूरेः कार्यदक्षतायाः समवर्तित्वस्यैव शुभः परिणाम आसीत् / अथकदा सूरिवों व्याख्याने कर्मव्यासक्त्या मोहं गतो जीवोऽनादिनि संसारे चक्रवत् परिभ्रमन्नुत्पद्यते म्रियते च / मोहनीयकर्मण उत्कृष्टा स्थितिस्तु सप्ततिकोटिकोटिसागरोपमा विद्यते, तत्रोनसप्ततिपरिमिता मिथ्यात्वदशायां जीवः क्षपयति / यदा धर्मप्राप्तियोग्यानां द्रव्यक्षेत्रकालभावानां निमित्तकारणानां तस्य लाभो भवति तदा मिथ्यात्वमोहनीय-मिश्रमोहनीय-सम्यक्त्वमोहनीया-नन्तानुवंन्धिक्रोधा-नन्तानुबंधिमाना नन्तानुबन्धिमाया-नन्तानुबन्धिलोभरूपाणां सप्तानां प्रकृतीनां क्षयं करोति / एवं सप्तविधप्रकृतिक्षयवशादस्य जीवन दर्शनगुणः (सम्यक्त्वम् ) प्राप्यते / यदाऽस्य क्षायकगुणप्राप्तिस्तदात्र संसारेनोत्पद्यते न च म्रियते / दर्शनेन सह ज्ञानचारित्रयोरप्यावश्यकत्वं श्रीभगवतीसूत्रस्याष्टमे शतके दशमोडेशे विस्तरतो वर्णितम् / ईशं तात्विकज्ञानमस्माकमागमेषु बहुशो निरुपितम् / अतः संसारनिःसारतां विचिन्त्यात्मकल्याणसाधकः पन्थाः समाश्रयणीय इति। एवं परमतत्त्वविषयकाणि बहूनि व्याख्यायानि दत्त्वा ततश्चन्द्रावतीसंघस्यामहातिशयेन तत्राययो / तत्र च श्रीमालगोत्रीयेण दुर्गाश्रावकेण निमाप्तिस्य श्रीशान्तिनाथस्य प्रतिमायाः प्रतिष्ठामकरोत् / सर्वेषां च विज्ञप्तिमनुमान्य चातुर्मासिकमवस्थानमपि चकार येन धर्मप्रचारकार्य सविशेषतः सम्पादितम् / समाप्ते च चतुर्मासे तेनाचार्यानुमत्या शत्रुञ्जययात्राथै संघो निष्कासितः / क्रमेण तत्र तीर्थयात्रा समाप्य सूरेः संसर्गसंसेवनेन प्राप्तसंस्कारः संसारस्य हेयतां च ज्ञानोपदेशेन ज्ञात्वा शुभे दिवसे एकादशसंख्यकैर्भावुकैः सहाईती दीक्षां जमाह /

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150