Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala
View full book text
________________ धर्मोपदेशेनालंकार्य क्रमेणोपकेशपुरसमीपमागच्छत् / उपकेशपुरे चाभानगरीस्थः कर्मशाहः संघन सह महावीरयात्रार्थमागतोऽभूत् / अहो ! स्थावरतीर्थेन सह जङ्गमतीर्थभूतस्याचार्यचरणस्य परमालभ्यो लाभोऽलौकिकप्राक्तनपुण्यकर्मप्रभावेण मयाऽसादित इति विचारयन्नसौ श्रेष्ठी स्वागावधिना नगरमलङ्कारयामास सूरीश्वरागमनेन / ततो वैराग्यापादकं प्रभावपूर्ण सयुक्तिकं शास्त्रप्रमाणप्रमाणितं व्याख्यानमकरोत् संघसमक्षमसावाचार्यः / येन तद्भावनामा वतमानसाः प्राप्तवैराग्या जना दीचोद्यता बभूवुः / कर्मशाहो ज्येष्ठपुत्राय व्यवहारभारं समर्घ्य दीक्षोद्यतोऽभवत् / एवमस्य दृढीयसी धर्मभावनामालक्ष्य त्रिंशन्संख्यका भावुका अपि दीक्षायै समुद्यक्ता जाताः। शुभेऽहनि सूरोश्वरस्तान् दीक्षितानकरोत् / कर्मशाहस्ततः परं धर्मविशालेति नाम्ना प्रथितो बभव / क्रमेण स मूरिसमोपे शास्त्राध्ययनमकरोत् / आगमपथप्रदर्शकानि व्याकरणन्यायसाहित्यादीनि पूर्वमध्यैत / तत * आगमशास्त्राणां क्रमशोऽध्ययनेन प्रकाण्डपण्डितो बभूव / / एकदा ब्याख्याने सूरिः श्रीशत्रुञ्जययात्रामाहात्म्यमुपावर्णयत् / ततः प्राग्वटवंशीयो. रावलशाहः पुण्यतीर्थस्य यात्रायै संघायोजनमकरोत् / सर्वत्रामन्त्रणानि विधाय महता समारोहेण संघः सूरेग्नुज्ञया निष्कासितः / संघे च सपादलक्षपरिमिताः यात्रिकाः प्रभूतसंख्यकाः साधवः साध्व्यशासन् / क्रमेण पुण्यस्थानं प्राप्य सकलां तीर्थयात्रा सम्पादयामास श्रेष्ठी। अस्मिन् धर्मकर्मणि नवलक्षं मुद्राणां व्ययितमासीरोन / अमितं च पुण्यमासादितम् / मार्गे यानि जीर्णानि जिनमन्दिराण्यागतानि तेषां जीर्णोद्धारं दीनेभ्यश्चान्नवस्त्रादिदानमकरोत् / एवं. पर्यटन संघः कतिपयैः साधुभिः सह प्रत्यागतः / सरिस्तु कच्छसिन्धपश्चालादिषु देशेषु विहारं कुर्वन् वर्धयंश्च धर्ममार्गाभिरुचि लोकानां रञ्जयन् मानसान्युपदेशामृतपदानेन हस्तिनापुरमाययौ। तत्र तप्तभट्टगोत्रीयेण नन्दाशाहेन निष्कासितेन संघेन सह संगत आचार्यः सम्मेतशिखरयात्रया सह पूर्वदिगागतानां तीर्थस्थलानां संपूर्णा यात्रा चकार। पुनश्च हस्तिनापुरमागमनेन भषयामास / तत्र धर्मस्य महती प्रभावना विहिता! तत्र भावुकानामाग्रहेण चतुर्मासो विहितो येन जनानां जीवने सूरिव्याख्यानस्याप्राप्यो लामो मिलितः / ततः समाप्ते चतुर्मासे मथुरा-सोरीपुरादिषु परिभ्रमन् शाकम्भरीमगमत् / तत्र सूरीश्वरस्य शरीरेऽकस्मात्कापि वेदना प्रादुर्भता / अतः शरीरस्यास्थैर्य विचिन्त्य धर्मविशालं मुनि स्वपट्टस्थापयत् / कक्कररीत्यभिधेयं तस्य विहितम् / ततः पञ्च दिनानि समाधौ स्थित्वा दिवमगात् / // इति श्रीयक्षदेवमरिचरितम् // [वि. सं. 336 तः २८-प्राचार्यः श्रीकक्कसूरिः ( पञ्चमः) 357 प. 1 श्रीयक्षदेवसूरिपट्टे श्रीकक्कमरिश्चारित्रचूडामणिरुत्कृष्टक्रियाकलाकलापकः समायातः / असौ श्रेष्ठिगोत्रीय आभापुरीवासी चासीत् / पिता धर्मणशाहो प्रचुरतरवाणिज्य क्रियाकुशलो, माता च सतीशिरोमणिर्जेतीदेवी / तयोः पुत्रः कर्मशाहो बभव / धर्मासक्तचेता धर्मणशाहो वाणिज्यः कर्मासादितद्रव्येण वारत्रयं तीर्थयात्रायां संधनिष्कासनमकार्षीत् / आमापुयां भगवत आदीश्वरस्य विशालं मन्दिर निर्माय श्रीसंघाय समर्पितम्, एवं लक्षाधिक द्रव्यं धर्मकर्मण्येवोपयुक्तमासीत् /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/c4adfee2b909bd15ff84d03aa71da41f36e880699fe375b0cf5c4a07200e4bed.jpg)
Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150