________________ धर्मोपदेशेनालंकार्य क्रमेणोपकेशपुरसमीपमागच्छत् / उपकेशपुरे चाभानगरीस्थः कर्मशाहः संघन सह महावीरयात्रार्थमागतोऽभूत् / अहो ! स्थावरतीर्थेन सह जङ्गमतीर्थभूतस्याचार्यचरणस्य परमालभ्यो लाभोऽलौकिकप्राक्तनपुण्यकर्मप्रभावेण मयाऽसादित इति विचारयन्नसौ श्रेष्ठी स्वागावधिना नगरमलङ्कारयामास सूरीश्वरागमनेन / ततो वैराग्यापादकं प्रभावपूर्ण सयुक्तिकं शास्त्रप्रमाणप्रमाणितं व्याख्यानमकरोत् संघसमक्षमसावाचार्यः / येन तद्भावनामा वतमानसाः प्राप्तवैराग्या जना दीचोद्यता बभूवुः / कर्मशाहो ज्येष्ठपुत्राय व्यवहारभारं समर्घ्य दीक्षोद्यतोऽभवत् / एवमस्य दृढीयसी धर्मभावनामालक्ष्य त्रिंशन्संख्यका भावुका अपि दीक्षायै समुद्यक्ता जाताः। शुभेऽहनि सूरोश्वरस्तान् दीक्षितानकरोत् / कर्मशाहस्ततः परं धर्मविशालेति नाम्ना प्रथितो बभव / क्रमेण स मूरिसमोपे शास्त्राध्ययनमकरोत् / आगमपथप्रदर्शकानि व्याकरणन्यायसाहित्यादीनि पूर्वमध्यैत / तत * आगमशास्त्राणां क्रमशोऽध्ययनेन प्रकाण्डपण्डितो बभूव / / एकदा ब्याख्याने सूरिः श्रीशत्रुञ्जययात्रामाहात्म्यमुपावर्णयत् / ततः प्राग्वटवंशीयो. रावलशाहः पुण्यतीर्थस्य यात्रायै संघायोजनमकरोत् / सर्वत्रामन्त्रणानि विधाय महता समारोहेण संघः सूरेग्नुज्ञया निष्कासितः / संघे च सपादलक्षपरिमिताः यात्रिकाः प्रभूतसंख्यकाः साधवः साध्व्यशासन् / क्रमेण पुण्यस्थानं प्राप्य सकलां तीर्थयात्रा सम्पादयामास श्रेष्ठी। अस्मिन् धर्मकर्मणि नवलक्षं मुद्राणां व्ययितमासीरोन / अमितं च पुण्यमासादितम् / मार्गे यानि जीर्णानि जिनमन्दिराण्यागतानि तेषां जीर्णोद्धारं दीनेभ्यश्चान्नवस्त्रादिदानमकरोत् / एवं. पर्यटन संघः कतिपयैः साधुभिः सह प्रत्यागतः / सरिस्तु कच्छसिन्धपश्चालादिषु देशेषु विहारं कुर्वन् वर्धयंश्च धर्ममार्गाभिरुचि लोकानां रञ्जयन् मानसान्युपदेशामृतपदानेन हस्तिनापुरमाययौ। तत्र तप्तभट्टगोत्रीयेण नन्दाशाहेन निष्कासितेन संघेन सह संगत आचार्यः सम्मेतशिखरयात्रया सह पूर्वदिगागतानां तीर्थस्थलानां संपूर्णा यात्रा चकार। पुनश्च हस्तिनापुरमागमनेन भषयामास / तत्र धर्मस्य महती प्रभावना विहिता! तत्र भावुकानामाग्रहेण चतुर्मासो विहितो येन जनानां जीवने सूरिव्याख्यानस्याप्राप्यो लामो मिलितः / ततः समाप्ते चतुर्मासे मथुरा-सोरीपुरादिषु परिभ्रमन् शाकम्भरीमगमत् / तत्र सूरीश्वरस्य शरीरेऽकस्मात्कापि वेदना प्रादुर्भता / अतः शरीरस्यास्थैर्य विचिन्त्य धर्मविशालं मुनि स्वपट्टस्थापयत् / कक्कररीत्यभिधेयं तस्य विहितम् / ततः पञ्च दिनानि समाधौ स्थित्वा दिवमगात् / // इति श्रीयक्षदेवमरिचरितम् // [वि. सं. 336 तः २८-प्राचार्यः श्रीकक्कसूरिः ( पञ्चमः) 357 प. 1 श्रीयक्षदेवसूरिपट्टे श्रीकक्कमरिश्चारित्रचूडामणिरुत्कृष्टक्रियाकलाकलापकः समायातः / असौ श्रेष्ठिगोत्रीय आभापुरीवासी चासीत् / पिता धर्मणशाहो प्रचुरतरवाणिज्य क्रियाकुशलो, माता च सतीशिरोमणिर्जेतीदेवी / तयोः पुत्रः कर्मशाहो बभव / धर्मासक्तचेता धर्मणशाहो वाणिज्यः कर्मासादितद्रव्येण वारत्रयं तीर्थयात्रायां संधनिष्कासनमकार्षीत् / आमापुयां भगवत आदीश्वरस्य विशालं मन्दिर निर्माय श्रीसंघाय समर्पितम्, एवं लक्षाधिक द्रव्यं धर्मकर्मण्येवोपयुक्तमासीत् /